________________
४६०
अनुयोगद्वार-चूलिकासूत्रं दव्यज्झयणे?, २ तिविहे पन्नत्ते, तंजहा-जाणयसरीरदव्यज्यणे भविअसरीरदव्यज्झयणे जाणयसरीरभविअसरीरइरितेंद०।
से किंतं जाणग०?, २ अज्झयणपयत्याहिमारजाणयस्स जसरीरंववगयचुअचाविअचत्तदेह जीवविप्पजढंजाव अहो नंइमेणं सरीरसमुस्सएणं जिनादिद्वेणं भावेणं अज्झयणेत्तिपयं आघवियं जाव उवदंसियं, जहा को दिटुंतो?-अयं घंयकुंभे आसी अयं मुहकुंभे आसी, सेतं जाणयसरीरदव्वज्झयणे।
से किंतं भविअसरीरदव्वयणझे ?, २ जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणेत्तिपयं पेअकाले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो?-अयं महुकुंभे भविस्सइ अयं घयकुंभे भविस्सइ, सेतं भविअसरीरदव्वज्झयणे। से किं तं जाणयसरीरभविअसरीरवइरित्ते दव्वज्झयणे?, २ पत्तयपोत्थयलिहियं, से तं जाणयसरीरभविअसरीरवइरिते दव्वज्झयणे। सेतं नोआगमतो दव्वज्झयणे। सेतंदव्वज्झयणे।
से किं तं भावज्झयणे?, दुविहे पन्नत्ते तंजहा-आगमओ अ नोआगमओ अ। से किंतं आगमओ भावज्झयणे?, २ जाणए उवउत्ते, सेतं आगमओ भावज्झयणे। से किंतंनोआगमओ भावज्झयणे?, २ मू. (३२६) अज्झप्पस्सानयनं कम्माणं अवचओ उवचिआणं।
- अनुवचनो अनवाणं तम्हा अज्झयणमिच्छति॥ वृ. निक्षेपः-पूर्वोक्तशब्दार्थस्त्रिविधः प्रज्ञप्तः, तद्यथा-ओघनिष्पन्न इत्यादि, तत्रौघःसामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्नः, ओघनिष्पन्नः, नाम-श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः, सूत्रालापका:-'करेमि भंते ! सामाइअ'मित्यादिकास्तैर्निष्पन्नः सूत्रालापकनिष्पन्नः । एतदेव भेदत्रयं विवरीषुराह-'से किं तं ओहनिप्फन्ने'इत्यादि, ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा-अध्ययनम् अक्षीणम् आयः क्षपणा, एतानि चत्वार्यपि सामायिकचतुर्विशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, यथा(यदेव) हि सामायिकमध्ययनमुच्यते तदेवाक्षीणं निगद्यते इदमेवाऽऽयः प्रतिपाद्यते एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयं।
साम्प्रतमेतेषां चतुर्णामपि निक्षेपं प्रत्येकमभिधित्सुराह'से किंतं अज्झयणे' इत्यादि, नामस्थापनाद्रव्यभावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः, तत्र नामादिविचारः सर्वोऽपि पूर्वोक्तद्रव्यावश्यकानुसारेण वाच्यो यावन्नोआगमतो भावाध्ययने 'अज्झप्पस्साणयण'मित्यादि गाथाव्याख्या,
'अज्झप्पस्स आणायणं' इह निरुक्तविधिना प्राकृतस्वाभाव्याच्च पकारस्सकारआकारणकारलक्षणमध्यगतवर्णचतुष्टलोपे अज्झयणमिति भवति, अध्यात्म-चेतस्तस्यानयनमध्ययनमुच्यते इति भावः, आनीयते च सामायिकाद्यध्ययने शोभनं चेतः, अस्मिन् सत्यशुभकर्मप्रबन्धविघटनात् अत एवाह-कर्मणामुपचितानां-प्रागुपनिबद्धानां यतोऽपचयोहासोऽस्मिन् सति संपद्यते, नवानां चानुपचय:-अबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थप्रतिपत्तेः अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमध्ययनमुच्यत इति, सामायिकादिकं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org