________________
३७३
मूलं-२३९ मू. (२३९) नक्खत्तदेवयकुले पासंडगणे अ जीविआहेउं।
__ आभिप्पाइअनामे ठवणानामं तु सत्तविहं॥ म. ( २४०) से किं तं नक्खत्तनामे?, २ कित्तिआहिं जाए कित्तिए कित्तिआदिने कित्तिआधम्मे कित्तिआसम्मे कित्ति आदेवे कित्ति आदासे कित्तिआसेणे कित्तिआरक्खिए रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेने रोहिणिरक्खिए य, एवं सव्वनक्खत्तेसु नामा भाणिअव्वा एत्थं संगहणिगाहाओ। मू. ( २४१) कित्तिअरोहिणिमिगसिरअद्दा य पुनव्वसू अ पुस्से अ।
तत्तो अ अस्सिलेसा महा उदो फगुनीओ अ॥ मू. ( २४२) हत्थो चित्ता साती विसाहा तह य होइ अनुराहा।
जेट्ठा मूला पुव्वासाढा तह उत्तरा चेव॥ मू. ( २४३) अभिई सवण धनिट्ठाअ सतभिसदा दो अ होंति भद्दवया।
रेवई अस्सिणी भरणी एसा नक्खत्तपरिवाडी। मू. ( २४४ ) से तं नक्खत्तनामे । से किं तं देवयानामे ?, २ अग्गिदेवयाहिं जाए अग्गिए अग्गिदिने अग्गिसम्मे अग्गिधम्मे अग्गिदेवे अग्गिदासे अग्गिसेने अग्गिरिक्खए, एवं सव्वनखत्तदेवयानामा भाणिअव्वा । एत्थंपि संगहणिगाहाओ- . मू. ( २४५) अग्गि पयावइ सोमे रुद्दो अदिती विहस्सई सप्पे।
पिति भग अज्जम सविआ तट्ठा वाऊ अइंदग्गी॥ मू. (२४६) मित्तो इंदो निरई आऊ विस्सो अ बंभ विण्हूआ।
वसु वरुण अय विवद्धि पूसे आसे जमे चेव॥ वृ.अथ किं तत्स्थापनाप्रमाणं?, स्थापनाप्रमाणं सप्तविध'मित्यादि, नक्खत्त' गाहा, इदमत्र हृदयं-नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यत्कस्यचित्रामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणी'त्यादिना पूर्वं परिभाषितस्वरूपा, सैव प्रमाणं, तेन हेतुभूतेन नाम सप्तविधं भवति, तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तदर्शयति-कृत्तिकासु जातः कार्तिकः कृत्तिकाभिर्दत्तः कृत्तिकादत्त एवं कृत्तिकाधर्मः कृत्तिकाशर्मः कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षीतः एवमन्यान्यपि रौहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना दृष्टव्या, तत्र सर्वनक्षत्रसंग्रहार्थं, कत्तियारोहिणी'त्यादि गाथात्रयं सुगम, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्चिन्यादिकममुत्सृज्येत्थमेव पठितवानिति, एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणाग्न्यादयोऽष्टाविंशतिरेवदेवताविशेषा भवन्त्यः कृत्तिकादिनक्षत्रजातस्य कश्चिदिच्छादिवशतस्तधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त इत्येतद्दर्शनार्थमाह
मू.( २४७) से तं देवयानामे।से किंतंकुलनामे?, २ उग्गे भोगे रायण्णे खत्तिए इक्खागे नाते कोरव्वे, से तं कुलनामे। से किं तं पासंडनामे?, २ 'समणे य पंडुरंगे भिक्खू कावालिए अ तावसए । परिवायगे, से तं पासंडनामे। से किं तं गणनामे?, २ मल्ले मल्लदिन्ने मल्लधम्मे मल्लसम्मे मल्लदेवे मल्लदासे मल्लसेने मल्लरक्खिए, से तं गणनामे । से किं तं जीवियनामे?, २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org