________________
नन्दी - चूलिकासूत्रं व्याख्याचूलिका, तथा 'अरुणोपपात' इति, अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रन्थः परावर्त्यमानश्च तदुपपापहेतुः सोऽरुणोपपातः, तथा चात्र चूर्णिकारो भावनामकर्षित् - 'जाहे तमज्झयणं उवउत्ते समाणे अनगारे परियट्ठेइ ताहे से अरुणदेवे समयनिबद्धत्तणो चलियासनसंभमुब्भंतलोयणे पउत्तावही वियाणियट्टे पहले चलचललकुंडलधरे दिव्वाए जुईए दिव्वाए विभूईए दिव्वाए गए जेणमेव से भयवं समणे निग्गंथे अज्झयणं परियट्ठेमाणे अच्छइ तेनामेव उवागच्छइ, उवागच्छित्ता भत्तिभरोणयवयणे विमुक्कवरकुसुमगंधवासे ओवयइ, ओवइत्ता तहे से समणस्स पुरओ ठिच्चा अंतिट्ठिए (० रिक्खट्ठिए) कयंजली उवउत्ते संवेगविसुझमाणज्झवसाणे तं अज्झयणं सुणमाणे चिट्ठइ, समत्ते अज्झयणे भणइ-भवयं ! सुसज्झाइयं २ वरं वरेहित्ति, ताहे से इहलोयनिष्पिवासे समतिणमुत्ताहललेट्ठकंचणे सिद्धिवररमणिपडिबद्धनिब्भराणुरागे समणे पडिभाइन में नं भो ! वरेणं अट्ठोत्ति, ततो से अरुणे देवे अहिगयरजायसंवेगे पयाहिणं करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता पडिगच्छइ" एवं गरुडोगपातादिष्वपि भावना कार्या,
तथा 'उत्थानश्रुत' मिति उत्थानम् - उद्वसनं तद्धेतुः श्रुतमुत्थानश्रुतं तच्च शृङ्गनादिते कार्ये उपयुज्यते, अत्र चूण्णिकारकृता भावना - "सज्जोगस्स कुलस्स वा गामस्स वा नगरस्स वा रायहानीए वा समणे कयसंकप्पे आसुरुत्ते चंडक्किए अप्पसन्ने अप्पसन्नलेसे विसमासुहासणत्थे उवउत्ते समाणे उद्वाणसुयज्झयणं परियट्टेइ तं च एक्कं दो व तिन्नि वा वारे ताहे से कुले वा गामे वा जाव रायहानी वा ओहयमनसंकप्पे बिलवंते दुयं २ पहावेंते उट्ठेइ-उव्वसतित्ति भणियं होइ "त्ति, तथा‘समुत्थानश्रुत’मिति समुपस्थानं भूयस्तत्रैव वासनं तद्धेतुः श्रुतं समुपस्थान श्रुतं, वकारलोपाच्च सूत्रे समुट्ठाणसुयंति, पाठः, तस्य चेयं भावना- "तओ समत्ते कज्जे तस्सेव कुलस्स वा जाव रायहानी वा से चेव समणे कयसंकप्पे तुट्ठे पसने पसन्नलेसे समुसहासणत्थे उवउत्ते समाणे समुट्ठाणसुयज्झयणं परियट्टेइ, तं च एक्कं दो तिन्नि वा वारे ताहे से कुले वा गामे वा जाय रायहाणी वा पहट्ठचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छइ समुट्ठिए- आवासइत्तिवृत्तं भवइ, सम्मं उ (मु) वद्वाणसुयंति वत्तव्वे वकारलोवाओ समुट्ठाणसुयंति भणियं, तहा जइ अप्पणावि पुव्वुट्ठियं गामाइ भवइ तहावि जइ से समणे एवंकयसंकप्पे अज्झयणं परियट्टेइ तओ पुनरवि आवासेइ" तथा
‘नागपरियावणिय'त्ति नागाः - नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्चेयं चूण्णिकृतोपदर्शिता भावना - " जाहे तं अज्झयणं समाणे निग्गथं परियट्टेइ ताहे अकयसंकप्पस्सवि ते नागकुमारा तत्थत्था चेव तं समणं परियाणंति-वंदंति नमंसंति बहुमानं च करेंति, सिंगनादितकज्जेसु य वरदा भवंति "
तथा 'निरयावलियाओ 'त्ति, यत्रावलिकाप्रविष्या इतरे च नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावलिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनशब्दः शक्तिस्वाभाव्यात्, यथा पाञ्चाला इत्यादौ, तथा 'कल्पिका' इत् िया: सौधर्म्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतस्ताः कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, नवरं तासामियं चूर्णिकृतोपदर्शिता भावना - 'सोहम्मीसानकप्पेसु जाणि कप्पविमानानि ताणि कप्पवर्डिसताणि जासु वणिज्जंति तेसु कप्पवडिसएसु विमानेसु देवी जा जेण तवोविसेसेण उववन्ना एयंपि वणिज्जइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
२००