________________
मूलं-२७५
४०१ मू. (२७५) असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलिअत्ति वुच्चइ, संखेज्जाओ आवलिओ ऊसासो, संखिज्जा आवलिआओ नीसासो। । मू. (२७६) हल्स अनवगल्लस्स, निरुवक्किटिस्स जंतुणो।
एगे ईसासनीसासे, एस पाणुत्ति वुच्चइ ।। मू.(२७७) सत्त पाणणि से थोवे, सत्त थोवाणि से लवे।
लवाणं सत्तहत्तरीए, एस मुहुत्ते विआहिए। मू.(२७८) तिन्नि सहस्सा सत्त य सयाइंतेहत्तरच ऊसासा।
एस मुहत्तो भणिओ सव्वेहिं अनंतनाणीहिं। मू. ( २७९) एएणं मुहुत्तपमाणेणं तीसं मुहुत्ता अहोरत्तं, पन्नरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा ऊऊ, तिनि ऊउ अयणं, दौ अयणाई संवच्छरे, पंच संवच्छराई जुगे, वीसंजूगाईवाससयं, दसवाससयाज्ञवाससहस्सं, सयं वाससहस्साणं वाससयसहस्सं, चौरासीइं वाससयसहस्साइं से एगे पुव्वंगे, चउरासीइ पुव्वंगससयसहस्साइं से एगे पुव्वे, चइरासीइं पुव्वसयसहस्साइंसे एगे तुडिअंगे, चउरासीइंतुडिअंगसयसहस्साइंसे एगे तुडिए, चउरासीइं तुडिअसयसहस्साइंसे एगे अडडंगे, चोरासीइं अडडंगसयसहस्साइंसे एगे अडडे, एवं अववंगे अववेहुहुअंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छनिऊरंगे अच्छनिउरे अउअंगे अउए पउअंगे पउए नउअंगे नउए चूलिअंगे चूलिया सीसपहेलियंगे चउरासीईसीसपहेलियंगसयसहस्साइं सा एगा सीसपहेलिया।
एयावया चेव गणिए, एयावया चेव गणिअस्स विसए, एत्तोऽवरं ओवमिए पवत्तइ ।
वृ.शेषं गतार्थं, यावत् ‘हट्ठस्स' गाहा, हृष्टस्य-तुष्टस्य अनवकल्पस्य-जरसा अपीडितस्य निरुपक्लिष्टिस्य-व्याधिना प्राक्साम्परतं चानभिभूतस्य जन्तोः-मनुष्यादेरेक उच्छासयुक्तो निःश्वासः एष प्राण उच्यते, शोकजरादिभिरस्वस्थस्य जन्तोरुच्छासनिःश्वास त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानं।। ___'सत्त पाणनी'त्यादि श्लोकः सप्त प्राणायथोक्तस्वरूपाः स एकः स्तोकः सप्त स्तोकाः स एको लव: लवानां सप्तसप्तत्या यो निष्पद्यते एव मुहूर्तो व्याख्यातः । साम्प्रतं सप्तसप्ततिलवमानतया सामान्येय निरूपितं मुहूर्तमेवोच्छाससङ्ख्यया विशेषतो निरूपयितुमाह___ 'तिनि सहस्सा' गाहा, अस्या भावार्थ:-सप्तभिरुच्छासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, ततः सप्त सप्तभिरेव गुणिता इत्येकस्मिल्लवे एकोनपञ्चाशदुच्छासाः सिद्धाः, एकस्मिंश्च मुहूर्ते लवा: सप्तसप्ततिनिर्णीताः, अत एकोनपञ्चाशत्सप्तसप्तत्या गुण्यते ततो यथोक्तमुच्छासनिःश्वासमानं भवति, उच्छ्वासशब्दस्योपलक्षणत्वात्,
अहोरात्रादयः शीर्षप्रहेलिकापर्यन्तास्तु कालप्रमाणविशेषाः प्राक्कालानुपूर्व्यामेव निर्णीतार्थाः, 'एयावया चेव गणिए' इत्यादि, एतावत्-शीर्षप्रहलिकापर्यन्तमेवतावद्गणितं, एतावतामेव शीर्ष-प्रहेलिकापर्यन्तानां चतुर्णवत्यधिकशतलक्षणानामेवाङ्कस्थानानां दर्शनादेतावदेव गणितं भवति न परति इति भावः, एतावानेव च-शीर्षप्रहेलिकाप्रमितराशिपर्यन्तो गणितस्य 30/26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org