________________
३५३
मूलं-१६३ दिकर्मणामप्यत्र सम्भवाद, उपशान्तास्तु कषाया औपशामिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीययोरप्यौपशमिकत्वसम्भवाद्, एतन्निगमयति-'एस णं से नामे उदइएउवसमनिप्फन्ने'त्ति, णमिति वाक्यालङ्कारे एतत्तन्नाम यदद्दिष्टं प्रागौदयिकौपशमिकभावबद्वयनिष्पन्नमिति प्रथमद्विकयोगे भङ्गक-व्याख्यानम्, अथं च द्विकयोगविवक्षामात्रत एव संपद्यते, न पुनरीदृशो भङ्गः कविञ्जीवे संभवति, तथा हि-यस्यौदयिकी मनुष्यगतिरौपशमिकाः कषाया भवन्ति तस्य क्षायोपशमिकानीन्द्रियाणी पारिणामिकं जीवत्वं कस्यचित् क्षायिकं सम्यक्त्वमित्येतदपि संभवति, तत्कथमस्य केवलस्य सम्भवः?, एवमेत
व्याख्यानुसारेण शेषा अपिव्याख्येयाः, केवलं क्षायिकपारिणामिकभावद्वयनिष्पन्नं नवमभङ्ग विहाय परेऽसम्भविनो दृष्टव्याः, नवमस्तु सिद्धस्य संभवति, तथाहि-क्षायिके सम्यक्त्वज्ञाने पारिणामिकं तं जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः, तस्मादयमेकः सिद्धस्य संभवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थितम्, अन्येषां हि संसारीजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकसंयोगसम्भव?, इति भावः । त्रिकयोगानिदिदिक्षुराह- ..
मू.(१६३ वर्तते )तत्थ णं जे ते दस तिगसंजोगा ते णं इमे-अत्थि नामे उदइएउवसमिएखयनिप्फन्ने १ अत्थि नामे उदइएउवसमिएखओवसमनिप्फन्ने २ अत्थि नामे उदइएउवसमिएपरिणामिअनिप्फन्ने ३ अत्थिनामे उदइएखइएखओवसमनिप्फन्ने ४ अत्थि नामे उदइएखइएपरिणामिअनिप्फन्ने ५ अस्थि नामे उदइएखओवसमिपरिणामिअनिप्फन्ने ६ अस्थि नामे उवसमिएखओवसमनिप्फने ७ अत्थि नामे उवसमिएखइएपारिणामिनिप्फन्ने ८ अत्थि नामे उवसमिएखओवसमिएपारिणामिअनिप्फन्ने ९ अत्थि नामे खइएखओवसमिएपारिणामिअनिप्फन्ने १०। __ कयरे से नामे उदइएउवसमिएखयनिप्फन्ने ? उदइएत्ति मनुस्से उवसंता कसाया खइअं सम्मत्तं, एस नं से नामे उदइएउवसमिएखयनिप्फने १, कयरे से नामे उदइएउवसमिएखयओवसमियनिप्फन्ने ? उदइएत्ति मनुस्से उवसंता कसाया खओवसमिआइं इंदिआई, एसणं से नामे उदइएउवसमिएखयओवसमनिप्फन्ने २, कयरे से नामे उदइएउवसमिएपारिणामिअनिप्फने? उदइएत्ति मनुस्से उवसंता कसाया पारिणामिए जीवे, एसणं से नामे उदइएउवसमिपारिणामिअनिप्फने ३, कयरे से नामे उदइएखइएखओवसमनिप्फने? उदइएत्ति मनुस्से खओवसमिआइं इंदिआई, एस णं से नामे उदइएखइएखओवसमनिप्फन्ने ४, कयरे से नामे उदइएखइएपारिणामिअनिष्फन्ने? उदइएत्ति मनुस्से खइअंसम्मत्तं पारिणामिए जीवे, एसणं से नामे. उदइएखइएपारिणामिअनिप्फने ५, कयरे से नामे उदेइएखओवसमिएपारिणामिअनिप्फने?, उदइएत्ति मनुस्से खओवसमिआई इंदिआई पारिणामिए जीवे, एस नं से नामे उदइएखओवसमिएपारिणामिअनिप्फने ६, कयरे से नामे उवसमिएखइएखओवसमनिप्फन्ने ?, उवसंता कसाया खइअं सम्मत्तं खओवसमिआइं इंदिआई, एस णं से नामे उवसमिएखइएखओवसमनिप्फन्ने ७, कयरे से नामे उवसमिएखइएपारिणामिअनिप्फन्ने ?, 30/23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org