________________
३५२
अनुयोगद्वार-चूलिकासूत्रं एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गा सम्भवन्ति, शेषास्तु विंशतिर्भङ्गका रचनामात्रेणैव भवन्ति, न पुनः क्वचित् सम्भवन्ति, अतः प्ररूपणामात्रतयैव ते अवगन्तव्याः, एतत् सर्वं पुरस्ताद्व्यक्तीकरिष्यते, कियन्तः पुनस्ते व्यादिसंयोगा: प्रत्येकं सम्भवन्ति इत्याह-'तत्थ नं दस दुगसंजोगा' इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगा: दशैव त्रिकसंयोगाः पञ्च चतु:संयोगा: एकस्तु पञ्चकसंयोग: संपद्यत इति, सर्वेऽपि षड्विंशतिः । तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह- मू.(१६३ वर्तते) एत्थणं जे ते दस दुगसंजोगा ते णं इमे-अत्थि नामे उदइएउवसमनिष्फन्ने १ अत्थि नामे उदइएखाइगनिप्फन्ने २ अत्थि नामे उदइएखओवसमनिप्फन्ने ३ अस्थि नामे उदइएपरिणामिअनिप्फने४ अत्थि नामे उवसमिएखयनिप्फो५ अत्थिनामे उवसमिएखओवसमनिप्फने ६ अत्थि नामे उवसमिएपारिणामिअनिप्फने ७ अत्थि नामे खइएखओवसमनिप्फन्ने८ अत्थि नामेखइएपारिणामिअनिप्फन्ने ९ अत्थि नामे खओवसमिएपारिणामिअनिप्फन्ने १०। ___ कयरे से नामे उदइएउवसमनिप्फन्ने?, उदइएत्ति मनुस्से उवसंता कसाया, एस णं से नामे उदइएउवसमनिप्फन्ने?, कयरे से नामे उदइएखयनिप्फने?, उदइएत्ति मनुस्से खइअंसम्मत्तं, एस णं से नामे उदइएखयनिप्फन्ने २, कयरे से नामे उदइएखओवसमनिप्फने?, उदइएत्ति मनुस्से खओवसमिआइंइंदिआई, एसणं से नामे उदइएखओवसमनिप्फने ३, कयरे से नामे उदइएपरिणामिअनिप्फन्ने?, उदइएत्ति मनुस्से पारिणामिए जीवे, एस णं से नामे उदइएपारिणामिअनिप्फने४, कयरे से नामे उवसमिएखयनिप्फने?, उवसंता कसाया खइअंसम्मत्तं, एसणं से नामे उवसमिएखयनिप्फने५ कयरे से नामे उवसमिएखओवसमनिप्फने?, उवसंता कसाया खओवसमिआइं इंदिआई, एसणं से नामे उवसमिएखओवसमनिप्फने ६, कयरे से नामे उवसममिएपारिणामिअनिप्फन्ने ?, उवसंता कसाया पारिणामिए जीवे, एस णं से नामे उवसमिएपारिणामिअनिप्फने ७, कयरे से नामे खइएखओवसमनिप्फने?, खइयं सम्मत्तं खओवसमिआइंइंदिआई, एसणं से नामे खइएखओवसमनिप्फन्ने८, कयरे से नामे खइएपारिणामिअनिष्फन्ने?, खइअंसम्मत्तं पारिणामिए जीवे, एसणंसे नामे खइएपारिणामिअनिष्फन्ने ९, कयरे से नामे खओवसमिएपारिणामिअनिप्फन्ने?, खओवसमिआइंइंदिआई पारिणामिए जीवे, एस णं से नामे खओवसमिएपारिणामिअनिष्फन्ने १०।
वृ.नामाधिकारादित्थमाह-अस्ति तावत्सान्निपातिकभावान्तर्वति नाम विभक्तिलोपादौदयिकौपशमिकलक्षणभावद्वयनिष्पत्रमित्येको भङ्गः, एवमन्येनाप्युपरितनभावत्रयेण सह संयोगादौदयिकेन चत्वारो द्विकसंयोगा लब्धाः, ततस्तत्परित्यागे औपशमिकस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः, तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपशमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश, एवं सामान्यतो द्विकसंयोगभङ्गकेषु दर्शितेषु विशेषतस्तत्स्वरूपमजानन् विनेयः पृच्छति___ 'कयरे से नामे उदइए?'इत्यादि अत्रोत्तरम्-'उदइएत्ति मनुस्से'इत्यादि, औदयिके भावे मनुष्यत्वं-मनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदं, तिर्यगादिगतिजातिशरीरनामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org