________________
२३०
नन्दी-चूलिकासूत्रं पेतानि, तथा त एव गोशालप्रवर्त्तिता आजीविकाः पाखण्डिनस्त्रैराशिका उच्यन्ते, कस्मादिति चेदुच्यते?,
इह ते सर्वं वस्तु त्र्यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च, लोका अलोका लोकालोकाश्च, सदसत्सदसत, नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा-द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकं च, ततस्त्रिभी राशिभिश्चरन्तीति स्त्रैराशिका: तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत-'सत्त तेरासिया' इति, सप्त परिकर्माणि त्रैराशिकमतानुयायीनि, एतदुक्तं भवति-पूर्वं सूरयो नयचिन्तायां त्रैरासिकमतमवलम्बमानाः सप्तापि परिकर्माणि
विधयायि नयचिन्तया चिन्तयन्ति स्मेति, 'सेत्तं परिकम्मे' तदेतत्परिकर्म। ___'से किं तं सुत्ताइ' अथ कानि सूत्राणि?, पूर्व(स)स्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि-तानि सूत्राणि सर्वद्रव्याणां सर्वपर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता-"तानिय सुत्ताइंसव्वदव्वाण सव्वपज्जवाण सव्वनयाण सव्वभंगविकप्पाण य पदंसगाणि। सव्वस्स पुव्वगयस्स सुयस्स अत्थस्स य सूयगत्ति सूयणत्ताउ(वा) सुया भणिया जहाभिहाणत्था" इति, आचार्य आह
सूत्राणि द्वाविंशतिः प्रज्ञप्तानि, तद्यथा, 'ऋजुसूत्र'मित्यादि, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतोवावाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत्? अत आह-'इच्चेइयाइंबावीसं सुत्ताई' इत्यादि, ... इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रैति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा धम्मो मंगलमुक्किट्ठ'मितिश्लोकं, तथाहि-अयं श्लोकः छिनच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन् श्लोकानपेक्षते नापि द्वितीयादयः श्लोका अमुं, अयमत्राभिप्रायः-तथा कथञ्चनाप्यमुंश्लोकं पूर्वसूरयः छिनच्छेदनयमतेन व्याख्यान्ति स्म यथा न मनागपि द्वितीयादिश्लोकानामपेक्षा भवति, द्वितीयादीनपि श्लोकान् तथा व्याख्यान्ति स्म यथा न तेषां प्रथमश्लोकस्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्परंनिरपेक्षाणि व्याख्यान्ति स्म स छिनच्छेदनयः, छिनो-द्विधाकृतः पृथक्कृतः छेदः-पर्यन्तो येन स छिनच्छेदः प्रत्येकं विकल्पित-पर्यन्त इत्यर्थः, सचासौ नयश्च छिनच्छेदनय(:)श्च, इत्येतानि द्वाविंशतिः सूत्राणि स्वसमयसूत्र-परिपाट्यां-स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षितायां छिनछेदनयिकानि, अत्र अतोऽनेकखरा'दिति मत्वर्थीय इकप्रत्ययः, ततोऽयमर्थ:-छिन्नच्छेदनयवन्ति द्रष्टव्यानि, तथा 'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि आझीविकसूत्रपरिपाट्य-गोशाल-प्रवर्तिताजीविकपाखण्डिमतेन सूत्रपरिपाट्य विवक्षितायामच्छिनच्छेदनयिकानी, इयमत्र भावना___ अच्छिन्नच्छेदनयो नाम यः सूत्रं सूत्रान्तरेण सहाच्छिन्नमर्थतः सम्बद्धमभिप्रैति, यथा 'धम्मो मंगलमुक्किट्ठ'मितिश्लोकं, तथाहि-अयंश्लोकोऽच्छिनच्छेदनयमतेन व्याख्यायमानो द्वितीयादीन् श्लोकानपेक्षते द्वितीयादयोऽपिश्लोका एनं श्लोकं, एवमेतान्यपि द्वाविंशतिः सूत्राणि अक्षररचनामधिकृत्य परस्परं सूत्राणां सम्बन्धासम्बन्धावधिकृत्य भेदो दर्शितः,
सम्प्रत्यन्यथा नयविभागमधिकृत्य भेदं दर्शयति-'इच्चेइयाई' इत्यादि, इत्येतानि द्वाविंशतिः सूत्राणि त्रैराशिकसूत्रपरिपाट्यां-त्रैराशिकनयमतेन सूत्रपरिपाट्यां विवक्षितायांकनयिकानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org