________________
मूलं - २९९
भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणाम परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेशकदेशदाहेऽपि ग्रामो दग्धः पये दग्ध इत्यादिवदवयत्रे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौ दारिक शरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पतिसम्भवाद्यथोक्तानन्तकसङ्ख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितं, तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतस्तूपरिष्ठात् क्रमप्राप्तामिमां वक्षयति १ । अथौघत एव वैक्रियसङ्ख्यामाह
मू. (२९९ वर्तते ) केवइआ णं भंते! वेउव्विअसरीरा पं० ? गो० ! दुविहा पं०, तं०बद्धेलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं असंखिज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिज्जाओ सेढीओ पयरस्स असंखेज्जइभागो, तत्थ णं जे ते मुक्केल्लया ते णं अनंता अनंताहि उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ एसं जहा ओरालिअस्स मुक्केल्लया तहा एएवि भाणि अव्वा ।
केवइ० आहारगस० ? गो० ! दुविहा० बद्धे० मुक्के० तत्थ णं जे ते बद्धेलया ते णं सिअ अत्थि सिअ र्नात्थि, जइ अत्थि जहन्त्रेणं एगो वा दो वा तिन्नि वा उक्कोसेणं सहस्सपुहुत्तं, मुक्केल्लया जहा ओरा० तहा भाणिअव्वा ।
४१५
केवइया णं भंते! ते अगसरीरा पं० ?, गो० ! दुविहा पं० तं०- बद्धल्लया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलया ते णं अनंता अनंताहिं उस्सप्पिणी ओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सिद्धेहिं अनंतगुणा सव्वजीवाणं अनंतभागूना, तत्थ णं जे ते मुक्केल्लया तं णं अनंता अनंताहिं अस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सव्वजीवेहिं अनंतगुणा सव्वजीववग्गस्स अनंतभागो ।
केवइ० कम्मगसरीरा पं० ?, गो ०? दुविहा पन्नत्तां, तंजहा- बद्धे० मुक्के० जहां तेअगसरीरा तहा कम्मगसरीरावि भाणिअव्वा ।
वृ. तत्र नारकदेवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले ततः सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्ययानि लभ्यते तानि च कालतोऽसङ्ख्येयोत्सर्पिणीसमयराशितुल्यानि क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्ख्येयभागवर्त्यसङ्ख्येयश्रेणीनां यः प्रदेशराशिस्तत्सङ्ख्यानि संभवन्ति, मुक्तानि यथौदारिकाणि तथैव २ । अथौघत एवाहारकाण्याह- 'केवइया नं भंते! आहारगे 'त्यादि एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां शास्त्रान्तरे जघन्यतः समयं उत्कृष्टस्तु षण्मासान्यावदभिहितम्, अत उक्तं- बद्धानि कदाचित् सन्ति कदाचिन्न सन्ति, यदि भवन्ति तदा जघन्यत एकं द्वे त्रीणि वा, उत्कृष्टस्तु सहस्रपृथक्त्वं, द्विप्रभृत्या नवभ्यः समयप्रसिद्ध्या पृथक्त्वमुच्यते, मुक्तानि यथौदारिकाणि तथैव, नवरमनन्तकस्यानन्तभेदात्तदेवेह लघुतरं द्रष्टव्यम् ३ ।
तथैव तैजसान्याह - 'केवइया णं भंते! तेयगे 'त्यादि, एतानि बद्धान्यनन्तानि भवन्ति, काल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org