________________
४४९
मूलं-३१७ प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः प्रतिशलाकापल्योत्पाटनाप्रक्षेपणाभ्यां महाशलाकापल्यः पूरियतव्यो, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्खयेयकं रूपाधिकं भवति ।
इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्यापता एवावत्सङ्ख्यमुत्कृष्टसङ्खयेयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भावः । एतावद्भिश्च सर्षपेरसंलप्या लोका:-शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम्। इदं च तावटुष्टकं सङ्ख्येयकं, जघन्यं तं द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत्सर्वमजघन्योत्कृष्टम्, आगमे च यत्र क्वचिदविशेषितं सङ्घयेयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम्, इदं चोत्कृष्टं संख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति। उक्तं त्रिविधं सङ्खयेयकम्, अथ नवविधमसङ्ख्येयकं प्रागुद्दिष्टं निरूपयितुमाह
मू.(३१७ वर्तते) एवमेव उक्कोसए संखेज्जए रूवे जहन्नयं परित्तासंखेज्जयं भवइ, तेन परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं परित्तासंखेज्जयं न पावइ । __उक्कोसयं परित्तासंखेज्जयं के वइ होइ?, जहन्नायं परित्तासंखेज्जयं जहन्नयं परित्तासंखेजमेत्ताणं रासीणं अन्नमनब्भासो रूवूणो उक्कोसं परित्तासंखेज्जयं होइ, अहवा जहन्नयं जुत्तासंखेज्जयं रूवूणं उक्कोसयं परित्तासंखेज्जयं होइ। ___ जहन्नयंजुत्तासंखेज्जयं केवइअंहोइ?, जहन्नयपरित्तासंखेज्जयमेत्तानंरासीणं अन्नमनभासो पडिपुत्रो जहत्रयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहन्नयं जुत्तासंखेज्जयं होइ, आवलिआवे तत्तिआ चेव, तेन परं अजहन्नमनुक्कोसयाइं ठाणाइं जाव उक्कोसयं जुत्तासंखेज्जयं न पावइ ।
उक्कोसेयं जुत्तासंखेज्जयं केवइअंहोइ?, जहन्नएनजुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमनब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहन्नयं असंखेज्जासंखेज्जयं रूवूणं उक्कोसेयं जुत्तासंखेज्जयं होइ।
जहन्नयं असंखेज्जासंखेज्जयं केवइअं होइ?, जहन्नएणं जुत्तासंखेज्जएणं आवलिआ गुणिआ अन्नमनब्भासो पडिपुत्रो जहन्नयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जयंरूवं पक्खित्तं जहन्नयं असंखेज्जासंखेज्जयं होइ, तेन परंअजहन्नमनुक्कोसयाई ठाणाइं जाव उक्कोसयं असंखेज्जासंखेज्जयं न पावइ।
उक्कोसयं असंखेज्जासंखेज्जयं केवइअंहोइ?, जहनयंअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अन्नमनन्भासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहनयं परित्तानंतयं रूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होइ।
वृ.असङ्घयेयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिनिरूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं संख्येयकमानीतं, तस्मिँश्च यदेक रूपं पूर्वमाधिकं दर्शितं तद् यदा तत्रैव राशौ 30/29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org