________________
४५८
-
___ अनुयोगद्वार-चूलिकासूत्रं नउअंगे नउए पउअंगे पउए चूलिअंगे चूलिआ सीसपहेलिअंगे सीसपहेलिआ पलिओवमे सागरोवमे आयसमोआरेणं आयभावेस० तदुभयसमोआरेणं ओसप्पिनीउस्सप्पिनीसु समोयरइ आयभावे अ, ओसप्पिनीउस्सप्पिनीओ आयसमोआरेणंआयभावे०, तदुभयस० पोग्गलपरिअट्ट समो० आयभावे अ, पोग्गलपरिअट्ट आयसमोआरेणं आयभावे समोअरइ तदुभयस तीतद्धाअनागतद्धासु समोयरइ आय०, तीतद्धाअनागतद्धाउआयस० आयभावे० तदुभयसमोआरेणं सव्वद्धाए समोयरइ आवभावे । से तं कालसमोआरे।
से किंतं भावसमोआरे?, २ दुविहे पत्रत्ते, तं०-आय० तदुभयस०, कोहे आय० आयभावे स०, तदु० माने समो० आयभावे अ, एवं माने माया लोभे रागे मोहनिजे, अट्ठ कम्मपयडीओ आयसमोआरेणं आयभावे समोअरइ तदुभयसमोआरेणं छविहे भावे समोअरइ आयभावे अ, एवं छविहे भावे, जीवे जीवत्थिकाए आयसमोआरेणं आयभावे समोयरइ तदुभयसमोआरेणं सव्वदव्वेसु समोअरइ आयभावे । एत्थ संगहणीगाहामू. (३२३) कोहे माने माया लोभे रागे य मोहनिज्जे ।
पगडी भावे जीवे जीवत्थिकाय दव्वा य। मू. (३२४ ) से तं भावसमोआरे। से तंसमोआरे। से तं उवक्कमे। उवक्कम इति पढमंदारं।
वृ. अथ क्षेत्रसमवतारं बिभणिषुराह-'से किं तं खेत्तसमोआरे'इत्यादि, इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं बृहत्क्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव । अथ भावसमवतारं विवक्षुराह___ 'से कि तं भावसमोआरे'त्यादि, इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृताः, तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायाणां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतार: मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतारः एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यं, लोभात्मकत्वात्तु रागस्य लोभो रागे समवतरति, रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात्, षट्सु भावेषु, भावा अपिजीवाश्रितत्वाजीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवातरो निरूपितः। ___ अत्रच प्रस्तुते आवश्यके विचार्यमाणे सामायिकद्यध्ययनमपिक्षायोपशमिकभावरूपत्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितं, सोपयोगत्वात् स्थानाशून्यत्वार्थं किञ्चिद्वयमेव निरूपयामः- तत्र सामायिकं चतुर्विंशतिस्तव इत्याधुत्कीर्तनविषयत्वात्सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति, तथा गणनानुपूर्त्यां च, तथाहि-पूर्व्यानुपूर्व्या गण्यमानमिदं प्रथम, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु द्वयादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तं, नाम्नि च औदयिकादिभावभेदात्षण्णामपि प्रागुक्तम्, तत्र सामायिकाध्ययनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org