Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600234/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः 33. श्रीजिनेन्द्रदेवानुमतप्रत्येकबुद्धादिऋषिप्रणीतानि श्रुतकेवलिधुर्यश्रीमद्भद्रबाहुस्वामिसूक्तनियुक्तिकानि वादिवेतालश्रीशान्तिसूरिवर्यविवृतानि श्रीमन्त्युत्तराध्ययनानि । (विभागः प्रथमः) प्रसेधिका-देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागारसंस्था विख्यातिकारकः-शाह नगीनभाई घेलाभाई-जव्हेरी, अस्सैका कार्य्वाह्क्ः। इदं पुस्तकं मुम्बय्यां शाह नगीनभाई पेलाभाई जव्हेरी 426 जव्हेरी बाजार इत्यनेन 'निर्णयसागर' मुद्रणास्पदे कोलभाटवीभ्यां 23 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितं प्रकाशितं च । prathamasa~skAre प्रतयः 50..] अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः। [मोहमयीपत्तने. वीरसंवत् 2442. विक्रमसंवत् 1972. क्राइष्टस्य सन् 1916. वेतनं 1-5-0 [Rs. 1-5-0] HistoerasokherpreeraDise For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ (All Rights Reserved by the Trustees of the Fund. ] -504 Printed by Ramchandra Yesu Shedge at <Page #3 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द्रलालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के अहम् पूर्वोद्धृतजिनभाषितश्रुतस्थविरसंदृब्धानि । श्रीमद्भद्रबाहुस्वामिसंकलितनियुक्तियुतानि । श्रीशान्त्याचार्यविहितशिष्यहिताख्यवृत्तियुक्तानि । श्रीउत्तराध्ययनानि । **Shui Liao Liu Liu Liu Zhong Liu Ling KK444KKE शिवदाः सन्तु तीर्थेशा, विघ्न्स्न्ग्घात्घातिन्ः। भवकूपोद्धृतो येषां, वाग् वरत्रायते नृणाम् ॥ 1 ॥ . समस्तवस्तुविस्तारे, व्यासर्पत्तैलवजले । जीयात् श्रीशासनं जैनं, धीदीपोद्दीप्तिवर्द्धनम् ॥ 2 ॥ यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना । सा देवी संविदे नः स्तादस्तकल्पलतोपमा ॥ 3 ॥ For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ R उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 1 ॥ व्याख्याकृतामखिलशास्त्रविशारदाना, सूच्यप्रवेधकधियां शिवमस्तु तेषाम् । यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिर्विभिद्य विहितोऽद्य ममापि ग्म्य्ः॥4॥ अध्ययनानामेषां यदपि कृताश्थूर्णिवृत्तयः कृतिभिः । तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधी इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयं-यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिव मयाऽधिगतः, तथाहि-महति संसारमण्डलेऽस्मिन् मानसादिदण्डैरभिहन्यमानाः कष्टेनेष्टविशिष्टार्थी महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्तवः, अनुप्रविश्यापि चास्यामौर्द्धरथ्यिका इवाकृतसुकृतसम्भारा निरीक्षितुमपि नैनं क्षमन्ते, किमङ्ग पुनरवामिति ?, एतदवाप्तौ सर्वथा कृतार्थोऽस्मि, सम्भवति चास्यां खोपकारवत्परोपकारेऽपि शक्तिरिति नेदानी युक्ता कर्दर्यता, किन्तु ?, भवितव्यमुदाराशयेन, परोपकारपूर्विकैव च खोपकारप्रवृत्तिरुदाराशयतां ख्यापयतीति परोपकार एवादितः प्रवर्तितुमुचितम् । / सन्ति चास्मिन् महितमाहात्म्याः समीहितसम्पादकाश्च मणय इव चरणकरणादिगोचराचाराद्यङ्गानुयोगाः, न चैत इदानीं सम्यग्दर्शनादिहेतुं मिथ्यात्वादिपिशाचशमनं धर्मकथात्मकोत्तराध्ययनानुयोगं रक्षाविधानमिवापहाय खयं ग्रहीतुमन्यस्मै वा दातुं युज्यन्ते, इत्यारभ्यत उत्तराध्ययनानुयोगः-तत्र च न तथाविधफलादिपरिज्ञान 1 भिक्स्साच्राः। 2 कृपणता । CA% For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ 4| विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद्, व्याप्यस्य च व्यापकाविनाभावित्वात् , अतः प्रेक्षावत्प्रवृत्त्यङ्गत्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनानि वाच्यानि । यच्च शब्दस्याप्रमाणत्वमभिधाय तदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकलव्यवहाराणामुच्छेदप्रसङ्गात्, उक्तं हि-"लोकिकव्यवहारोऽपि, यस्मिन्न व्यवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिबन्धनम् ॥ 1 ॥ " इति । तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा-'तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिकमपयोयणाइंच ब्च्चाई॥1॥' फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्याभिधानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रयोजनं सर्वत्र योज्यं, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावाप्तिरिति । योगः सम्बन्धः, स च हेतुतः फलतश्च, तत्र हेतुत उत्तराध्ययनानुयोगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथाखं प्रणेतारः ततस्तदवबोधिततदर्थास्तच्छिष्याः ततोऽपि तद्विनेयास्तावद् यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततश्चर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मद्गुरव इति गुरुपर्व-18 क्रमलक्षणः । फलतस्तूपायोपेयभावरूपः अभिहितफलस्योपेयत्वात् प्रस्तुतानुयोगस्य च तदुपायत्वादिति । मनाति1 तस्य फलयोगमङ्गलसमुदायास्तथैव द्वाराणि । तद् (द्वार) भेदनिरुक्तिक्रमप्रयोजनानि च वाच्यानि ॥ 1 ॥ SURARARA*** dain Education International For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 2 ॥ -SCHARACROSASARAMSANSAR |विनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति च-श्लेषयति तदेव शिष्यप्रशिष्यपरम्प- रायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रबन्धप्रतिष्ठितिं लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्य-8 प्रशिष्यादयः शास्त्रमस्मिन्निति मङ्गलम् , आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्वेन प्रसिद्धत्वात् , उक्तं हि-"तं मंगलमाईए मज्झे पजंतए ya stthss। पढमं सत्थस्साविग्घपारगमणाय निद्दिढें ॥ 1 ॥ तस्सेव उ थिजत्थं मज्झिमयं अंतिमं च तस्सेव । अघोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥ 2 ॥ " तच नामादिचतुर्भेदं, तत्र मङ्गलमिति नामैव नाममङ्गलं, स्थापनामङ्गलं मङ्गलाकारः, मङ्गलानि च दर्पणादीनि, यथोक्तम्-"दप्पणभदासण वद्धमाण वरकलसमच्छसिरिवच्छा । सोच्छिय नंदावत्ता लिहिया अट्ट मंगलगा ॥ 1 ॥ " इति, द्रव्यभावमङ्गले त्वावश्यकभाष्यानुसारतोऽवबोद्धव्ये । तत्र चेह भावमङ्गलेनाधिकारः, तच कृतमेव, नन्दिरूपत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच सकलानुयोगस्य, अपवादत उत्क्रमणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा: विप्पमुक्कस्स अणगारस्स' त्ति अणगारग्रहणं, मध्यमङ्गलं, 'कंपिल्ले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम् , अन्त्य 1 तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रस्याविघ्नपारगमनाय निर्दिष्टम् ॥ 1 ॥ तस्यैव तु स्थैर्याथै मध्यममन्तिमं च । तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥ 2 ॥ 2 दर्पणं भद्रासनं वर्धमानो वरकलशो मत्स्यः श्रीवत्सः । स्वस्तिको नन्द्यावों लिखितान्यष्टाष्ट मङ्गलानि ॥ 1 ॥ For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ मङ्गलम् 'ई पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मकश्रुतस्क - | न्धरूपस्तस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विणओ' इत्यादिना निर्युक्तिकार एव वक्ष्यति । द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र चानुगतमनुरूपं वा श्रुतस्य खेनाभिधेयेन योजनं सम्बन्धनं तस्मिन् वाऽनुरूपोऽनुकूलो वा योगः श्रुतस्यैवाभिधानव्यापारोऽनुयोगः, तदुक्तम् -- "अणुजोयणमणुजोगो । सुयस्स नियएण जमभिधेयेणं । वावारो वा जोगो जो अणुरुवोऽणुकूलो वा ॥ 1 ॥ " तस्य द्वाराणि उपक्रमादीनि । अनुयोगद्वाराणि तानि तद्भेदनिरुक्तिक्रमप्रयोजनानि च ' तत्थज्झयणं पढम' मित्यत्र वक्ष्यामः । आह-- प्रकृतोऽयमुत्तराध्ययनानुयोगः, तत्र किमेतान्युत्तराध्ययनान्यङ्गमङ्गानि श्रुतस्कन्धः श्रुतकन्धा अध्ययनमध्ययनानि उद्देशक । उद्देशकाः 1, उच्यते, नाङ्गं नाङ्गानि श्रुतस्कन्धो न श्रुतस्कन्धाः, नाध्ययनमध्ययनानि, नोदेशको नोदेशका इति । | अस्य च नामनिक्षेपे 'उत्तराध्ययनश्रुतस्कन्ध' इति नाम, तत्रोत्तरं निक्षेप्तव्यमध्ययनं श्रुतस्कन्धश्च तंत्रोत्तरनिक्षे। पाभिधानायाह भगवान् निर्युक्तिकारः 1 अनुयोजनमनुयोगः सूत्रस्य निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो vA ॥ 1 ॥ For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 3 ॥ नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए । पैकालसंचयपहाणनाणकमगणणओ भावे|||| अध्ययनम् । व्याख्या-इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक्, तथोत्तरनिक्षेपप्रस्तावात् सूचकत्वात्सूत्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच 'नाम' ति नामोत्तरं 'ठवणं' ति स्थापनोत्तरमित्याधभिलापः कार्यः । तत्र नामोत्तरमिति नामैव यस्य पा जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो। वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीरभव्यशरीरे तद्यतिरिक्तं च, तत्र तद्यतिरिक्तं त्रिधा-सचित्ताचित्तमिश्रभेदेन, तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम् , इह च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेरूलभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं, क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं, यथोत्तराः कुरवः, यद्वा पूर्व शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग् , द्र दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथा-सर्वेषामुत्तरो मन्दराद्रिः, प्रज्ञापकोत्तरं । यत् प्रज्ञापकस्य वामं, प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तरः समया 1 कयपवयणप्पणामो वुच्छं ध्म्मान्नुओग्स्ण्घिर्ण्। उत्तरज्झयणाणुओगं गुरूवएसाणुसारेण ॥ 1 / / इत्येषा गाथाऽऽदौ नियुक्तिपुस्तके दृश्यते, नचव्याख्यातेत्युपेक्षिता, अनुबन्धादिदर्शितयोपयोगित्वे(कृतप्रवचनप्रणामो वक्ष्ये ध्र्मानुयोग्स्ण्गृहीत्म्। उत्तराध्ययनानुयोगं गुरूपदेशानुसारेण) इति संस्करणं jnyeym। For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ *PLS PASLAHA* दावलिका आवलिकातो मुहूर्तमित्यादि, सञ्चयोत्तरं यत्सञ्चयस्योपरि, यथा धान्यराशेः काष्ठं, प्रधानोत्तरमपि त्रिविधं6 सचित्ताचित्तमिश्रभेदात्, सचित्तप्रधानोत्तरमपि त्रिधैव, तद्यथा-द्विपदं चतुष्पदमपदं च, तत्र द्विपदमनुत्तरपुण्यप्रकृतितीर्थकरनामाद्यनुभवनतः तीर्थकरः, चतुष्पदमनन्यसाधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्यत्वादिभिर्जात्यजाम्बूनदादिमयी जम्बूद्वीपमध्यस्थिता सुदर्शनाजम्बूः, अचित्तमचिन्त्यमाहात्म्यश्चिन्तामणिः, मिश्रं तीर्थकर एव गृहस्थावस्थायां सर्वालङ्कारालङ्कृतः, ज्ञानोत्तरं केवलज्ञानं, विलीनसकलावरणत्वेन समस्तवस्तुखभावाभासितया च, यद्वा श्रुतज्ञानं, तस्य स्वपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात्, उक्तं ca"suyaNANaM महिड्डीयं, केवलं तयणंतरं । अप्पणो य परेसिं च, जम्हा तं परिभावणं ॥ 1 ॥ " ति, क्रमोत्तरं क्रममाश्रित्य यद्भवति, तच्चतुर्विध-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः परमाणोर्डिंप्रदेशिकः ततोऽपि त्रिप्रदेशिकः एवं यावदन्त्योऽनन्तप्रदेशिकः स्कन्धः, क्षेत्रत एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढः एवं यावदवसानवर्त्यसङ्ख्येयप्रदेशावगाढः, कालत एकसमयस्थितेईइसमयस्थितिः ततोऽपि त्रिसमयस्थितिः एवं यावदसङ्ख्येयसमयस्थितिः, भावत एकगुणकृष्णात् द्विगुणकृष्णः ततोऽपि त्रिगुणकृष्णः एवं यावदनन्तगुणकृष्णः, यतो वा-क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओऽत्ति गणनात उत्तरमेककाद् 1 श्रुतज्ञानं महद्धिकं केवलं तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तत्परिभावनम् ॥ 1 ॥ For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. द्विकस्ततोऽपि त्रिक एवं यावच्छीर्षप्रहेलिका, भावोत्तरं क्षायिको भावः, तस्य केवलज्ञानदर्शनाद्यात्मकत्वेन सकलौ- बृहद्वृत्तिः दयिकादिभावप्रधानत्वाद् । आह-एवमस्य प्रधानोत्तर एवान्तर्भावादयुक्तं भेदेनाभिधानं, यद्येवमत्यल्पमिदमुच्यते, एवं हि नामादिचतुष्टय एव सर्वनिक्षेपाणामन्तर्भावात्तदेवाभिधेयं, तत इहान्यत्र च य्न्नामादिच्तुस्स्त्त्याधिक्निक्स्से॥4॥ पाभिधानं तच्छिष्यमतिव्युत्पादनार्थ सामान्य विशेषोभयात्मकत्वख्यापनार्थ च सर्ववस्तूनामिति भावनीयमिति गाथार्थः ॥ 1 ॥ इहानेकधोत्तराभिधानेऽपि क्रमोत्तरमेवाधिकरिष्यति, विषयज्ञाने च विषयी सुज्ञानो भवति इति हमन्वानो यत्रास्य सम्भवो यत्र चासम्भवो यत्र चोभयं तदेवाह । जहण्णं सुत्तरं खलु उक्कोसं वा अणुत्तरं होइ । सेसाई उत्तराई अणुत्तराइं च नेयाणि ॥ 2 ॥ | व्याख्या-जघन्यं सोत्तरं 'खलु' अवधारणे, सोत्तरमेव 'उक्कोसं' ति उत्कृष्टं, वाशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद् अनुत्तरमेव भवति, 'शेषाणि' मध्यमानि 'उत्तराणि' इति अर्शआदित्वेनाजन्तत्वात् मतुब्लोपाद्वोत्तरवन्ति अनुत्तराणि च ज्ञेयानि । द्रव्यक्रमोत्तरादीनि हि जघन्यान्येकप्रदेशिकादीनि उपरि द्विप्रदेशिकादिवस्त्वन्तरभावात् सोत्तराण्येव, तदपेक्षयैव तेषां जघन्यत्वात् , उत्कृष्टानि त्वन्त्यानन्तप्रदेशिकादीन्यनुत्तराण्येव, तदुपरि वस्त्वन्तराभावाद, अन्यथोत्कृष्टत्वायोगात्, मध्यमानि तु द्विप्रदेशिकादीनि त्रिप्रदेशिकाद्यपेक्षया सोत्तराणि eka ॥ 4 ॥ For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ प्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वात् इति गाथार्थः ॥ 2 ॥ उत्तरस्यानेकविधत्वेन येनात्र प्रकृतं तदाहकमउत्तरेण पगयं आयारस्सेव उवरिमाइं तु । तम्हा उ उत्तरा खलु अज्झयणा हुंति णायव्वा ॥ 3 ॥ व्याख्या-क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः, तेन प्रकृतम्-अधिकृतम् , Piha च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचारा गस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत एवाह-'आयारस्सेव उवरिमाइंति एवकारो भिन्नक्रमः, ततश्चाचारस्योपर्यव-उत्तरकालमेव 'imAnI'ti हृदि विपरिवर्तमानतया प्रत्यक्षाणि, पठितवन्त इति गम्यते, 'तुः' विशेषणे, विशेषश्चायं यथा-शय्यम्भवं यावदेष क्रमः, तदाऽऽरतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति, तम्हा उत्ति । 'तुः' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्माद् 'उत्तराणि' उत्तरश-| ब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणे वा, तत उत्तराण्येव 'अध्ययनानि' विनयश्रुतादीनि भवन्ति 'ज्ञातव्यानि' अवबोद्धव्यानि, प्राकृतत्वाच्च लिङ्गव्यत्यय इति गाथार्थः ॥ 3 ॥ आह-यद्याचारस्योपरि पठ्यमानत्वेनोत्तरा SASARAMES For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ उत्तराध्य. ण्यमूनि, तत्किं? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यथेति संशयाप अध्ययनम् नोदायाहबृहद्वृत्तिः अंगप्पभवा जिणभासिया य प्त्तेय्बुद्ध्स्ण्वाया। बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा ॥ 4 ॥ [8 ॥ 5 // व्याख्या--अङ्गाद्-दृष्टिवादादेः प्रभव-उत्पत्तिरेषामिति अङ्गप्रभवानि, यथा परीषहाध्ययनं, वक्ष्यति हि-"कम्मप्पवायपुवे सत्तरसे पाहुडंमि जं सुत्तं । सनयं सोदाहरणं तं चेव इपि णायचं ॥ 1 ॥ " जिनभाषितानि यथा द्रुमपुष्पिकाऽध्ययनं, तद्धि समुत्पन्नकेवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति--"तंणिस्साए भगवं सीसाणं 8| देइ aNusahi"ti, 'चः' समुच्चये, प्रत्येकबुद्धाश्च संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबुदद्धाः -कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं, वक्ष्यति हि--'धम्मट्ठया गीयं' तत्र हि कपिलेनेति। प्रक्रमः, संवादः-सङ्गतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि, यथा-केशिगौतमीयं, वक्ष्यति च-"गोतमकैसीओ य संवायसमुट्ठियं तु jamheya"mityAdi / ननु स्थविरविरचितान्येवैतानि, यत आह चूर्णिकृत्-"सुत्ते थेराण attAgamo"tti । 1 कर्मप्रवादपूर्वे सप्तदशे प्राभृते यत्सूत्रम् । सनयं सोदाहरणं तदेवेहापि ज्ञातव्यम् । / 1 ॥ 2 तन्निश्रया भगवान् शिष्येभ्यो ददात्यनुशास्तिम् । 3 धर्मार्थाय गीतम् । 4 गौतमकेशीसंवादतश्च समुत्थितं तु यस्मादिदम् । 5 सूत्रे स्थविराणामात्मागम iti । ॥ 5 ॥ dain Education International For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ nandyadhyayane'pyuktam-"jassa जेत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउबिहाए बुद्धीए उववेया तस्स तेत्तियाई पइण्णगसहस्साई" प्रकीर्णकानि चामूनि तत्कथं जिनदेशितत्वादि न विरुध्यते ?, उच्यते, तथास्थितानामेव जिनादिवचसामिह दृब्धत्वेन तद्देशितत्वाधुक्तमिति न विरोधः । बन्ध-आत्मकर्मणोरत्यन्तसंश्लेपस्तस्मिन् , मोक्षः तयोरेवाऽऽत्यन्तिकः पृथग्भावस्तस्मिंश्च कृतानि, कोऽभिप्रायः1-यथा बन्धो भवति यथा च |मोक्षस्तथा प्रदर्शकानि, तत्र बन्धे यथा-"आणाअणिद्देसकरेत्ति" मोक्षे यथा-"ANANiddesakare"tti, आभ्यां यथाक्रममविनयो विनयश्च प्रदर्श्यते, तत्राविनयो मिथ्यात्वाद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरपौरुषत्वेन मोक्षस्य कारणमिति तत्त्वतस्तौ यथा भवतस्तदेवोक्तं भवति, मोक्षप्राधान्येऽपि बन्धस्य प्रागुपादानमनादित्वोपदर्शनार्थं, यद्वा 'बंधे मोक्खे य त्ति' चशब्द एवकारार्थो भिन्नक्रमश्च, ततो बन्ध एव सति यो मोक्षस्तस्मिन् कृतानि, अनेनानादिमुक्तमतव्यवच्छेदश्च कृतः, तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवैफल्यापत्तिश्च, किमेवं कतिचिदेव ?, नेत्याह-'पत्रिंशत्' पत्रिंशत्सङ्ख्यानि, कोऽर्थः-सर्वाणि उत्तराध्ययनानि इति गाथार्थः ॥ 4 ॥ इत्थं प्रसङ्गत उक्तरूपं संशयमपाकृत्याध्ययननिक्षेपं विनेयानुग्रहाय तत्पर्यायनिक्षेपातिदेशं चाह 1 यस्य यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्योपपेतास्तस्य तावन्ति प्रकीर्णकसहस्राणि । 42 aajnyaa'nirdeshkrH| 3 aajnyaanirdeshkrH| For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ उत्तराध्य. नाम ठवणज्झयणे दवज्झयणे य भावाज्झयणे । एमेव य अज्झीणे आयज्झवणेविय तहेव ॥ 5 ॥ अध्ययनम् बृहद्वृत्तिः अल् व्याख्या 'नामं ठवणज्झयणेऽत्ति प्रत्येकमध्ययनशब्दसम्बन्धानामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं च-81 स्य भिन्नक्रमत्वाद् भावाध्ययनं च, तत्र नामस्थापने गतार्थे, द्रव्याध्ययनमागमतो ज्ञातानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च पुस्तकादिन्यस्तं, भावाध्ययनमागमतो ज्ञातोपयुक्तः, नोआगमतस्तु प्रस्तुताध्ययनान्येव, आगमैकदेशत्वादेषाम् । एवं चाक्षीणमायः क्षपणाऽपि च तथैव, कोऽर्थः ?-अध्ययनवदेतान्यपि नामादिभेदभिन्नान्येव ज्ञेयानीति गाथार्थः ॥ 5 ॥ साम्प्रतं नामाध्ययनादीनि त्रीणि प्रसिद्धान्येवेति मन्यमानो नियुक्तिका निरुक्तिद्वारेण नोआगमतो भावाध्ययनं व्याख्यातुमाहाज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं । अणुवचओ व णवाणं तम्हा अज्झयणमिच्छति ॥ 6 ॥ व्याख्या-'ajjhappassa'tti सूत्रत्वादध्यात्ममात्मनि, कोऽर्थः ?-खस्वभावे, आनीयतेऽनेनेति आनयनं प्रस्ता4 वादात्मनोऽध्ययनं, निरुक्तिविधिना चात्माकारनकारलोपः, कुत एतदित्याह-यतः 'कर्मणां' ज्ञानावरणीयादीनाम् 'अपचयः' चयापगमोऽभाव इत्यर्थः, 'उपचिताना' प्राग्वद्धानाम् 'अनुपचयश्च' अनुपचीयमानताऽनुपादानमितियावत् , 'नवानां' प्रत्यग्राणां, कोऽर्थः -प्रारबद्धानाम्, एतदुपयुक्तस्येति गम्यते, उपसंहारमाह-तस्मात् COMKILAir - dain Education International For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ प्राग्बद्धवध्यमानकर्माभावेनाऽऽत्मनः खखभावानयनाद्धेतोः अध्ययनम् 'इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति गम्यते, यद्वाऽध्यात्ममिति रूढितो मनः, तच प्रस्तावात् शुभं, तस्याऽऽनयनमध्ययनम् , आनीयते ह्यनेन शुभं चेतः, अस्मिन् उपयुक्तस्य वैराग्यभावात् , शेषं प्राग्वत् , नवरं वैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः ॥ 6 ॥ निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह अहिगम्मति व अत्था अणेण अहियं व न्न्य्न्न्मिच्छ्ति|अहिय्ण् वसाहु गच्छइ तम्हाअज्झयणमिच्छंति 7॥ की व्याख्या-'अधिगम्यन्ते वा' परिच्छिद्यन्ते वा 'अर्था' जीवादयः अनेनाधिकं वा नयनं-प्रापणमर्थादात्मनि ज्ञानादीनामनेन इच्छन्ति, विद्वांस इति शेषः, 'अधिकम्' अर्गलं शीघ्रतरमितियावत् , 'वा' सर्वत्र विकल्पार्थः, 'sAdhu'tti साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुः 'गच्छति' यात्यर्थान्मुक्तिम्, अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति, निरुक्तविधिनार्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेआऽधिपूर्वस्याध्ययनम् , इच्छन्तीति चाभिधानं सर्वत्र सूत्रार्थाबाधया व्याख्याविकल्पानां पूर्वाचार्यसम्मतत्वेनादुष्टत्वख्यापनार्थमिति गाथार्थः ॥ 7 ॥ नामाक्षीणादित्रयं प्रतीतमेवेति दृष्टान्तद्वारेण भावाक्षीणमाहजह दीवा दीवसयं पईप्पए सो य दीप्पए दीवो। दीवसमा आयरिया अप्पं च परं च दीव्ण्ति॥8॥ For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 7 ॥ व्याख्या- यथा दीपाद्दीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पत्तावपि क्षीयते, | तथा किमित्याह -- दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते 'परं च' शिष्यं 'दीप। यन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तद्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोक्तं, भावाक्षीणस्य प्रस्तुतत्वात्तस्यैव चाक्षयत्वसम्भवादिति गाथार्थः ॥ 8 ॥ नामाऽऽयादयस्त्रयः सुज्ञाना इति भावायं व्याचष्टे भावे पसत्थमियरो नाणाई कोहमाइओ कमसो । आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ॥ 9 ॥ व्याख्या- 'भावे' विचार्ये इति शेषः, प्रशस्तः मुक्तिपदप्रापकत्वेन ' इतरः' अप्रशस्तो भवनिबन्धनत्वेन, प्रक्रमादायः, किंरूपः पुनरयं द्विविधोऽपीत्याह - 'ज्ञानादिः' आदिशब्दादर्शनादिपरिग्रहः, 'कोहमाइओऽत्ति मकारस्यालाक्षणिकत्वात् क्रोधादिकः, आदिशब्दान्मानादिपरिग्रहः, 'कमसोऽत्ति आर्षत्वात् क्रमतः, किमुक्तं भवति ? - प्रश स्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्व आयत्वमायविषयत्वाद्विषयविषयिणोरभेदोपचारेण आयते तमित्याय इति कर्मसाधनत्वेन वा ज्ञानादिप्रशस्त भावायहेतुत्वाच्चाध्ययनमपि भावायः । ' तत्त्वभेदपर्यायैर्व्याख्ये ऽति पर्यायकथनमपि व्याख्याङ्गमिति पर्यायानाह - आय इत्यागम इति च लाभ इति च भवन्त्येका For Personal & Private Use Only adhyayanam 1 // 7 // Page #17 -------------------------------------------------------------------------- ________________ HAARASAASASSAA%** धार्थिकाः, शब्दा इति गम्यते, 'इति' प्रत्येकं पर्यायखरूपनिर्देशार्थः, 'चः' समुच्चय इति गाथार्थः ॥ 9 ॥ नामस्थाप-II नाक्षपणे प्रसिद्ध इति द्रव्यक्षपणामाहपल्लत्थिया अपत्था तत्तो उप्पिट्टणा अपत्थयरी । निप्पीलणा अपत्था तिन्नि अपत्थाइ पुत्तीए ॥ 10 ॥ | व्याख्या-'पर्यस्तिका' प्रसिद्धा 'अपथ्या' अहिता, 'ततः' इति पर्यस्तिकात उत्प्राबल्येन पिट्टना उत्पिडनाउत्पिडनकादिना कुट्टनोत्पिडना अपथ्यतरा, 'निष्पीडना' अत्यन्तमावलनात्मिका 'अपथ्या' इति प्रस्तावादपथ्यतमा, सर्वत्र वस्त्रस्येति गम्यते, निगमयितुमाह-त्रीण्यपथ्यानि 'पोत्तीएऽत्तिवस्त्रस्य, इह चाल्पाल्पतराल्पतमकालत आभिर्वस्त्रद्रव्यं क्षप्यत इति पर्यस्तिकादीनामपथ्यापथ्यतरापथ्यतमत्वं द्रव्यक्षपणत्वं चोक्तम् , अपथ्यानीति च निगमनं सामान्यस्याशेषविशेषसङ्ग्राहकत्वाददुष्टमिति गाथार्थ्ः॥ 10 ॥ भावक्षपणामाहाट्टविहं कम्मरयं पोराणं जं खवेइ जोगेहिं । एयं भावज्झयणं णेयत्वं आणुपुवीए ॥ 11 ॥ व्याख्या-'अष्टविधम् ' अष्टप्रकारं, क्रियत इति कर्म-ज्ञानावरणादि, रज इव रजो जीवशुद्धखरूपान्यथात्वकरणेन, इह चोपमावाचकशब्दमन्तरेणापि परार्थप्रयुक्तत्वात् अग्निर्माणवक इतिवदुपमानार्थोऽवगन्तव्यः, कर्मरज इति समस्तं वा पदं, 'पुराणम्' अनेकभवोपात्तत्वेन चिरन्तनं 'यत्' यस्मात् क्षपयति जन्तुः 'योगः' भावाध्ययन dan Education International For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ उत्तराध्य. चिन्तनादिशुभव्यापारैः, तस्मादिदमेव भावरूपत्वात् क्षपणाहेतुत्वाद्भावक्षपणेत्युच्यते इति प्रक्रमः । प्रकृतमुपसंहर्तु- अध्ययनम् माह-'एतद्' इत्युक्तपर्यायाभिधेयं भावाध्ययनं 'नेतव्यं प्रापयितव्यम् 'आनुपूया' शिष्यप्रशिष्यपरम्परात्मिकायां, बृहद्वृत्तिः यद्वा-'नेतव्यं संवेदनविषयतां प्रापणीयमानुपूर्व्या-क्रमेणेति गाथार्थ्ः॥ 11 ॥ तदित्थमुत्तराध्ययनानीति व्याख्या तम् , अधुना श्रुतस्कन्धयोनिक्षेप प्रत्यध्ययनं नामान्यर्थाधिकारांश्च वक्तुमवसर इति तदभिधानाय प्रतिज्ञामाहहै सुयखंधे निक्खेवं णामाइ चउविहं परूवेउं । णामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥ 12 ॥ है। व्याख्या-श्रुतं च स्कन्धश्चेति समाहारद्वन्द्वस्तस्मिन् निक्षेपं नामादयश्चत्वारो विधाः-प्रकारा यस्य स तथा तं* |'प्ररूप्य' प्रज्ञाप्य नामान्यधिकारांश्चाध्ययनानां प्रवक्ष्यामि इति गाथार्थः ॥ 13 ॥ इह च श्रुतस्कन्धनिक्षेपस्यान्यत्र सुप्रपञ्चितत्वात् प्रस्तावज्ञापनायैव श्रुतस्कन्धे निक्षेपं प्ररूप्येति नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत इति । स्थानाशून्यार्थ किञ्चिदुच्यते-तत्र श्रुतं नामस्थापनात्मकं क्षुण्णं, द्रव्यश्रुतं तु द्विविधम्-आगमनोआगमभेदात् , तत्र यस्य श्रुतमिति पदं शिक्षितादिगुणान्वितं ज्ञातं न च तत्रोपयोगः तस्य आगमतो द्रव्यश्रुतम्, 'अनुपयोगो dravya'miti वचनात्, नोआगमतस्तु श्रुतपदार्थज्ञशरीरं भूतभविष्यत्पर्यायं, तद्व्यतिरिक्तं च पुस्तकादिन्यस्तम् अभिधीयमानं वा, भावभुतहेतुतया द्रव्यश्रुतं, तथा चाह-"भूतस्य भाविनोवा भावस्य हि कारणं tu yalloke । For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ * # AAAXASOC*** tad द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ 1 ॥ " भावश्रुतमप्यागमनोआगमभेदतो द्विधैव, तत्राऽऽगमतस्तज्ज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वेतान्येव प्रस्तुताध्ययनानि, आगमैकदेशत्वात् क्षायोपशमिकभाववृत्तित्वाचामीषा|मिति ॥ स्कन्धोऽपि नामस्थापनात्मकः प्रसिद्ध एव, द्रव्यस्कन्धः आगमतस्तज्ज्ञोऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे , तद्यतिरिक्तो द्रुमस्कन्धादिः, भावस्कन्ध आगमतस्तज्ज्ञस्तत्रोपयुक्तः, नोआगमतः प्रक्रान्ताध्ययनसमूह, इत्यलं प्रसङ्गेन ॥ प्रतिज्ञातमनुसरनामान्याह ***-9-6-%25A5% 2 विणयसुयं च परीसह चौरंगिजं असंखेंयं चेव । अकाममरणं 'नियंठि ओरब्भं kAvili~jaM च ॥ 13 ॥ णमिपवर्ज दुमपत्तयं च बहुसुर्यपुजं तहेव ह्रिएस्। चित्तसभूइ उसुओरिज् सभिक्खं समाहिठीणं c॥14॥ |पावसमणिजं तह saMja'IjaM मियेचारिया "niyNtthij। समुद्दपौलिजं रहनेमियं केसिगोये मिजं च ॥ 15 ॥ समिईओ जन्नइंजं सामायारी तहा खेलुकिज्ण्|mukkhgaii अप्पमाओ तव चरण पमायठीणं च ॥ 16 ॥ कम्मप्पइयइडी लेसी बोद्धव्वे खलु णगौरमग्गे य । जीवाजीवविभत्ति छत्तीसं उत्तरज्झयणा ॥ 17 ॥ 5 For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् 1 व्याख्या-निग्द्सिद्धाः। नवरमाभिरध्ययनविशेषनामान्युक्तानि, एतन्निरुक्त्यादि च नामनिष्पन्ननिक्षेपप्रस्ताव बृहद्धृत्तिः एवाभिधास्यते ॥ अधिकारानाहपढमे विणओ बीए परिसहा दुल्लहंगया तइए । अहिगारो य चउत्थे होइ पमायप्पमाएत्ति ॥ 18 ॥ मरणविभत्ती पुण पंचमम्मि विजा चरणं च छटुअज्झयणे |र्स्गेहिप्रिच्चाओ सत्तमे अट्ठमि अलोभे॥19॥ निकंपया य नवमे दसमे अणुसासणोवमा भणिया । इक्कारसमे पूया तवरिद्धी चेव बारसमे ॥ 20 ॥ तेरसमे अ नियाणं अनियाणं चेव होइ चुद्स्मे। भिक्खुगुणा पन्नरसे सोलसमे ब्ण्भ्गुत्तीओ॥21॥ 81 पावाण वज्जणा खलु सत्तरसे भोगिड्डिविजहणटारे । एगुणि अप्परिकम्मे अणाहया चेव वीसैमे ॥ 22 ॥ चरिया य विचित्ता इक्कवीसि बावीसिमे थिरं crnnN। tevIsaime dhammo चउवीसइमे य स्मीओ॥23॥ बंभगुण पन्नवीसे सामायारी य होइ छवीसे । सत्तावीसे असढया अट्टावीसे य मुक्खगई ॥ 24 ॥ एगुणतीस आवस्सगप्पमाओ तवोअहोइ तीसिमे। चरणं च इक्कतीसे बत्तीसि पमायठाणाई ॥ 25 ॥ ॥ 9 ॥ For Personal & Private Use Only www.iainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ RSS RSSRO AROGROSAROSADEOS तेत्तीसैमे कम्मं चउतीसइमे य हुंति लेसाओ। भिक्खुगुणा पणतीसे जीवाजीवा य छत्तीसे ॥ 26 ॥ | व्याख्या--आसामर्थः सुखावगम एव । नवरं विनयमूलोऽयं धर्मः, यत आगमः-- "मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुहंति पत्ता, ततो उ पुष्पं च फलं रसोय ॥ 1 ॥ एवं धम्मस्स |विणओ मूलं परमो से मोक्खो। जेण कित्तिं सुयं सिग्धं, णीसेसं चाभिगच्छई ॥ 2 ॥ " इत्यतः प्रथमाध्ययने विनयोऽधिकृतः, विनयवतश्च तेषु तेषु गुरुनियोगेषु प्रवर्तमानस्य कदाचित् परीषहा उत्पधेरन् ते च सम्यक् सोढव्या इति द्वितीयाध्ययने परीषहा इत्यादि क्रमप्रयोजनमभ्यूह्यम्, अध्ययनसम्बन्धाभिधानप्रस्तावे चाभिधास्याम्ः। उपसंहरन्नाह- . उत्तरज्झयणाणेसो पिंडत्थो वण्णिओ समासेणं । इत्तो इक्विकं पुण अज्झयणं कित्तैस्सामि ॥ 27 ॥ व्याख्या-उत्तराध्ययनानाम् 'एषः' अनन्तराभिहितस्वरूपः 'पिण्डार्थः' समुदायार्थः 'वर्णितः' उक्तः 'समासेन' सक्षेपेण, 'इतः' पिण्डार्थवर्णनाद् , अनन्तरमिति गम्यते, एकैकं 'पुनः' विशेषणे अध्ययनं 'कीर्तयि 1 मूलात् स्कन्धप्रभवो द्रुमस्य, स्कन्धात् पश्चात्समुपयन्ति शाखाः । शाखाभ्यः प्रशाखाः (ताभ्यः) विरोहन्ति पत्राणि ततस्तु पुष्पं च है फलं रसश्च ॥ 1 ॥ एवं धर्मस्य विनयो मूलं परमः स मोक्षः । येन कीर्ति श्रुतं शीघ्र निःश्रेयसं चाभिगच्छति ॥ 2 ॥ rasi For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः प्यामि' व्याख्याद्वारेण संशब्दयिष्यामीति गाथार्थः ॥ 27 ॥ तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः, न अध्ययनम् च तद् उपक्रमाद्यनुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुताध्ययनस्यानुयोगविधानक्रममर्थाधिकारं cAhatattha'jjhayaNaM पढमं विणयसुयं तस्सुवक्कमाईणि । दाराणि पन्नवेउं अहिगारो इत्थ विणएणं ॥ 28 ॥ | व्याख्या-तत्र' एतेष्वध्ययनेषु मध्ये अध्ययनं 'प्रथमम्' आद्यं विनयाभिधानकं श्रुतं विनयश्रुतं मध्यपदलोपी समासः, 'तस्य' इति विनयश्रुतस्य उपक्रमादीनि द्वाराणि 'प्ररूप्य' तद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, एतदनुयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्येहानेकधाऽभिधानात् । आह-'पढमे विणओ' इत्यनेनैवोक्तत्वात् पुनरुक्तमेतद्, उच्यते, शास्त्रपिण्डार्थविषयं तत्, एतच प्रस्तुतैकाध्ययनगोचरमिति न पौनरुक्त्यमिति गाथार्थः ॥ 28 ॥ अत्रापि 'प्ररूप्ये त्यवसरज्ञापनार्थमेव नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत । इति, अनुयोगद्वारेपूक्तत्वात्, तदुक्तानुसारेण किञ्चिदुच्यते-इह चत्वार्यनुयोगद्वाराणि-उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तद्भेदा यथाक्रमं द्वौ त्रयो द्वौ द्वौ चेति, निरुक्तिश्चैवम्-उपक्रमणं दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनमुपक्रमः, नियतं निश्चितं वा नामादिसम्भवत्पक्षरचनात्मकं क्षेपणं-न्यसनं निक्षेपः, अनुरूपं सूत्रार्था ॥ 10 ॥ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ बाधया तदनुगुणं गमनं-संहितादिक्रमेण व्याख्यातुः प्रवर्तनमनुगमो, नयनम्-अनन्तधर्मात्मकस्य वस्तुनो निय6 तकधर्मावलम्बेन प्रतीतौ प्रापणं नयः । क्रमप्रयोजनं च-नानुपूर्व्यादिभिआसदेशमनानीतं शास्त्रं निक्षेप्तुं शक्यं, न चौघनिष्पन्नादिभिर्निक्षेपैरनिक्षिप्तमनुगन्तुं, नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुमित्ययमेवैषां क्रमः, तथा च पूज्याः-"दारेकमोऽयमेव उ निक्खिप्पइ जेण णासमीवत्थं । अणुगम्मै णाणत्थं णाणुगमो णयमयविहूणो ॥ 1 ॥ " अत्र सङ्ग्रहश्लोकाः-'उपक्रमोऽथ निक्षेपोऽनुगमश्च नयाः क्रमात् । द्वाराण्येतानि भिद्यन्ते, द्वेधा त्रेधा द्विधा द्विधा ॥ 1 ॥ उपक्रम उप्क्रान्तिर्दूर्स्थ्निक्त्त्क्रिया। निक्षेपणं तु निक्षेपो, नामादिन्य्स्नात्म्क्ः॥2॥ सूत्रस्यानुगतिश्चित्राऽनुगमो नयनं नयः । अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ॥ 3 ॥ न्यासदेशागतं शास्त्रं, न्यस्यते न्यस्तमेव तत् । अन्वीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥ 4 ॥ ' इत्थं विनयस्मरणार्थ भेदनिरुक्तिक्रम प्रयोजनभाजि द्वाराणि वर्णितानि, तद्वर्णनाच फलादीनि वाच्यानीति प्रतिज्ञातं निर्वाहितम् । सम्प्रत्येभिरित्थं है प्ररूपितैरेषामेव भेदप्रपञ्चनपुरस्सरं प्रक्रान्ताध्ययनं विचार्यते, तत्रोपक्रमो द्विधा--लौकिको लोकोत्तरश्च, तत्राद्यो नामस्थापनाद्रव्यक्षेत्रकालभावभेदतः पोढा, तत्र च नामतश्चिरतरकालभाविनः सन्निहितकाल एव करणं नामोपक्रमः, एवं स्थापनोपक्रमोऽपि, द्रव्योपक्रमः सचित्ताचित्तमिश्रभेदात् त्रिविधः, प्रत्येकोऽपि परिकर्मनाशभेदतो द्विविधः, 1 द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थम् । अनुगम्यते नान्यस्तं नानुगमो नयमतविहीनः । / 1 / / 2 सोऽप्येकैकः परिकर्मविना pra. Jain Education Intematon For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 11 ॥ उक्तं च भाष्यकारेण-"णामाई छब्भेओ उवक्कमो दबओ स्चित्ताई। तिविहो दुविहो य पुणो परिक्कमे वत्थुनासे य ॥ 1 ॥ " तत्र परिकर्मणि सचित्तद्रव्योपक्रमोऽवस्थितस्यैव द्विपदचतुष्पदापदरूपस्य नरतुरगतरुप्रभृतिसचित्तवस्तुनोऽविवक्षिताचित्तकेशाद्यवयवस्य यथाक्रमं रसायनशिक्षायुर्वेदादिवशतः तथाविधकर्मोदयादेः कालान्तरभाविनो। वयःस्थैर्यविनयनप्रसूनोद्मादिपरिणतिविशेषस्यापादनम् , अचित्तद्रव्योपक्रमः कनकादेः कटककुण्डलादिक्रिया, मिश्रद्रव्योपक्रमः सचित्तस्यैव द्विपदादेः अचित्तकेशादिसहितस्य स्नानादिसंस्कारकरणम् , एवं विनाशेऽपि द्रव्योपक्रमस्त्रिधा-तत्र सचित्तद्रव्योपक्रमोऽवस्थितस्यैव सचित्तद्रव्यस्याविवक्षितपर्यायान्तरोत्पत्ति प्रत्यभिज्ञानिवर्तकमसिपरश्वादितः प्राक्तनपर्यायापनयनम् , अचित्तद्रव्योपक्रम एवमेवाचित्तस्य रजतादेः पारदादिसम्पर्कतः खरूपादिभ्रंशनं, मिश्रद्रव्योपक्रमोऽपि तथैव शङ्खशृङ्खलाबलङ्कृतद्विरदादेः सचेतनस्य मुद्रादिभिर्भिघात्ः। एवं क्षेत्राद्युपक्रमा अपि परिकर्मविनाशभेदतो विभेदाः, तत्र यद्यपि क्षेत्रं नित्यममूर्त च, ततो न तस्य परिकर्मविनाशौ स्तस्तथापि तदाधेयस्य जलादे वादिहेतुतस्तौ सम्भवत इत्युपचारतस्तदुपक्रमः, उक्तं च-"खित्तमरूवं णिचं ण तस्स परिक 1 नामादिः षड्भेद उपक्रमो द्रव्यतः सचित्तादिः । त्रिविधो द्विविधश्च पुनः परिकर्मणि वस्तुनाशे च ॥ 1 ॥ 2 क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । आधेयगतवशेनैव करणविनाशोपचारोऽत्र ॥ 1 ॥ नावोपक्रमणं हलकुलिकादिभिर्वाऽपि क्षेत्रस्य । संमार्जनभूमिकर्म च पथितटाकादीनां ca ॥ 2 ॥ ॥ 11 // For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ म्मणं ण य विन्नासो। आहेयगयवसेण उ करणविणासोवयारोऽत्थ ॥ 1 ॥ णावाए उवकमणं हलकुलियाईहि वावि खेत्तस्स । संमजभूमिकम्मे य पंथतलागाइयाणं च ॥ 2 ॥ " कालो वर्तनादिरूपत्वेन द्रव्यपर्यायात्मक एव, द्रव्यपर्यायौ च नरसिंहवदन्योऽन्यसंवलितो, ततस्तद्वारेण तस्य गुणविशेषाऽऽधानविनाशावुपक्रमशब्दवाच्यौ, आह च-"जं वर्तणादिरूवो कालो दवाण चेव प्जाओ। तो तकरणविणासे कीरै कालोवयारो उ ॥ 1 ॥ " आह-मनुष्यक्षेत्रे सूर्य क्रियाव्यङ्गयो वर्तनादिद्रव्यपरिणतिनिरपेक्षोऽद्धाकालाख्यः कालोऽस्ति, यथोक्तम्-"सूरकिरियाविसिट्ठो गोदोहादिकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयक्खेत्तंमि समयाई ॥ 1 ॥ " ति, तत्र का वार्ता?, उच्यते, तस्यापि शङ्कच्छायादिना यथावत्परिज्ञानत ऋक्षादिचारैरतिपाततश्चामूर्तत्वेऽपि परिकर्म-13 विनाशसम्भवादुपक्रमः, तथा च पूज्याः-"छायाइ नालियाइ व परिकम्मं से जहत्थविन्नाणं । रिक्खाईचारेहि य तस्स विणासो विवजासो ॥ 1 ॥ " भावोपक्रमस्तु यद्यपि भावस्य पर्यायत्वात् तस्य च द्रव्यात् कथञ्चिदनन्यत्वात्तदुपक्रमाभिधानत उक्त एव, तथापि जीवद्रव्यपर्यायोऽभिप्रायाख्यो भावशब्दाभिधेयोऽस्ति, यदुक्तम्-"भावा 1 वर्तमाना0 प्र. 2 यद्वर्तनादिरूपः कालो द्रव्याणामेव पर्यायः । ततस्तत्करणविनाशयोः क्रियते कालोपचारोऽत्र ॥ 2 सूरक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयक्षेत्रे स्म्यादिः॥ 1 ॥ 3 छायया नालिकया वा परिकर्म तस्य यथार्थविज्ञानम् । 4 ऋक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥ 1 ॥ For Personal & Private Use Only www.janelibrary.org Page #26 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वत्तिः ॥ 12 ॥ ECRECAREERRCASEARCANCES भिख्याः पञ्च खरूपसत्तात्मयोन्यभिप्रायाः" इति, ततस्तस्य परचित्तवर्तिनः संवेदनाविषयतया विप्रकर्षवत इङ्गिता- कारादिना परिज्ञानतः सन्निहितकरणं ज्ञातस्य वा तथाऽननुगुणानुगुणचित्रचेष्टातः कुपितप्रसन्नतापादनं भावोपक्रम एव, स चावश्यमिहाभिधेयः, तदन्तर्गतत्वात् गुरुभावोपक्रमस्य, तस्य च सकलानुयोगप्रथमानत्वात्, उक्तं च-"भण्णइ वक्खाणंगं गुरुचित्तोवक्कमो पढम" ति, शेषोपक्रमाणामपि चैतदङ्गत्वात् , तथा चाह-"जुत्तं गुरुमयगहणं को सेसोवक्कमोवयारोऽत्थ ? / गुरुचित्तपसायत्थं तेऽवि जहाजोगमाजोजा ॥ 1 ॥ परिकम्मणासणाओ देसे काले य जे जहा जोगा। तो ते दवाईणं क्ज्जाऽऽहाराइक्जेसुण्॥2॥" तत एतदभिधानाय द्रव्योपक्रमाद्भावोपक्रमः पृथगुच्यते, स च द्विविधः-प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो ब्राह्मणीगणिकाऽमात्यदृष्टान्ततोऽवसेयः, प्रशस्तश्च शिष्यस्य श्रुतादिहेतोगुरुभावोन्नयनं, यत आह-"सीसो गुरुणो भावं जमुवक्कमए सुहं पसत्थमणो । सहियत्थं स पसत्थो इह भावोवक्कमोऽहिगतो ॥ 1 ॥ " इत्युक्तो लौकिक उपक्रमः, शास्त्रीयस्त्वानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारात्मकः, तत्रानुपूर्वी नामादिदशप्रकारा अन्यत्र प्रपञ्चत उक्ता, इह पुनरुत्कीर्तनगण-I 8-RAK 1 भण्यते व्याख्यानाङ्ग गुरुचित्तोपक्रमः प्रथमम् । 2 युक्तं गुरुमतग्रहणं कः शेषोपक्रमोपचारोऽत्र । गुरुचित्तप्रसादाथै तेऽपि य्थायोग्मायोज्याः॥1॥ परिकर्मनाशनाभ्यां देशे काले च ये यथा योग्याः । ततस्ते द्रव्यादीनां कार्या आहारादिकार्येषु ॥ 2 ॥ 3 शिष्यो गुरोभर्भावं यदुपक्रमते शुभं प्रशस्तमनाः । स्वहितार्थ स प्रशस्त इह भावोपक्रमोऽधिकृतः ॥ 1 ॥ For Personal & Private Use Only w Jan Education International Page #27 -------------------------------------------------------------------------- ________________ नात्मिकया तयाऽधिकार इति सैव भण्यते-तत्रोत्कीर्तनं विनयश्रुतं परीपहाध्ययनं चतुरङ्गीयमित्यादि संशब्दनं, गणनं सङ्ख्यानं, तच पूर्वानुपूर्वीपश्चानुपूर्वीअनानुपूर्वीभेदतस्त्रिविधं, तत्र पूर्वानुपूर्व्या गण्यमानमिदमध्ययनं प्रथम, पश्चानुपूर्व्या षत्रिंशत्तमम् , अनानुपूर्व्या त्वस्यामेवैकाद्यकोत्तरपत्रिंशद्गच्छगतायां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपोनसङ्ख्याभेदं भवति, उक्तं च-"एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ 1 ॥ " इह चासम्मोहाय षट्पदाङ्गीकारतःप्रस्तारानयनोपाय उच्यते-तत्र चैकादीनि षडन्तानि षट् पदानि स्थाप्यन्ते, तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि, तेषां चान्त्येन षट्वेन भागहारः, तत्र लब्धं विंशत्युत्तरं शतं 120, इयन्तः षष्ठपो षट्का न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकैककाः स्थाप्याः, इत्थं जातानि षष्ठपङ्क्ती सप्त शतानि विंशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पञ्चकेन भागहारः, तत्र च लब्धा चतुर्विंशतिः 24, तावत्सङ्ख्याः पञ्चमपटौ क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्याः, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादतनपतिस्थमङ्कमपहाय यथामहत्सङ्ख्यमङ्कविन्यासः, तत्राग्रेतनपतिस्थः । |पञ्चकस्तत्परित्यागतश्च सर्ववृहत्सङ्ख्यः षट्कश्चतुर्विशतिवारानधः स्थाप्यते, ततस्त्रिकापेक्षया चतुष्को द्विकापेक्षया च त्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विशत्युत्तरं शतम् , एवमग्रेतनपतिस्थचतुष्कत्रिकद्विकैकपरिहारतस्तथैव तावन्नेयं यावत्पञ्चमपलावपि पूर्णानि सप्त शतानि viNshtyuttraanni| For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. |ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् 6, ततश्चतुर्थपतौ तावन्त एवाधोऽधश्चतुष्कत्रिकद्विकैककाः स्थाबृहद्धृत्तिः प्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपतिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पतिः पूरणीया । भूयः षट्स्य त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपटो द्वौ त्रिको पुनवेव द्विको भूय एकको च द्वावधः स्थापनीयौ, ॥ 13 ॥ अधस्ताच पुरःस्थिताङ्कत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पतिः पूरणीया । षड्भागहारलब्धदस्य द्विकस्य विभजने लब्ध एकः, ततो द्वितीयपतौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्थाङ्कपरिहारा दिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपङ्क्तिः कार्या। प्रथमपतिस्तु पुरस्थाङ्कपरिहारतः पूर्न्नीया। उक्तं च-"गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥ 1 ॥ " इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, 'आदाविति च षष्ठपती, 'अन्त' इति च पञ्चमादिपङ्काविति । उक्ता'' नुपूर्वी, सम्प्रति नाम, तत्र नमति-ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रवीभवतीति दूनाम, तथा चाह-"जं वत्थुणोऽभिहाणं पजवभेयाणुसारि तं नाम । पइभेयं जंणमए पइभेयं जाइ जंभणियं ॥ 1 ॥ "| तच्चैकनामादि दशनामान्तम् , इह तु par3इधनाम्नौदयिकादिषड्भावरूपेणाधिकारः, तदन्तर्भूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च-"छविहणामे भावे खओवसमिए सुयं समोयरै । जं सुय1 यद्वस्तुनोऽभिधानं पर्यायभेदानुसारि तन्नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥ 1 ॥ 2 षड्डिधनाम्नि भावे क्षायोपशमिके SOSIASSAGE***** For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ णाणावरणक्खओवसमजं तयं सवं ॥ 1 ॥ " प्रमीयते - परिच्छिद्यतेऽनेनेति प्रमाणं तच्च द्रव्यक्षेत्रकालभावभेदाच्चतुर्विधं, तत्रास्य क्षायोपशमिकभावरूपत्वेन भावप्रमाणेऽवतारः, यत आह - " दवाइ चउन्भेयं पमीयए जेण तं पमाणंति । | इणमज्झयणं भावोति भावमाणे समोयरै ॥ 1 ॥ " भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु यद्यपि श्रुतकेवलिनोक्तम्- 'अंहिगारो तिहि उ ओसण्णं ति, तथा 'णत्थि एहि~ विहूणं सुत्तं अत्थो व जिणमए किंचि । आसज्ज उ सोयारं गए णयविसारओ बूया ॥ 1 ॥ ' तथापि सम्प्रति तथाविधनयविचारणाव्यवच्छेदतोऽनवतार एव, तथा च तेनैव भगवतोक्तम् - " मूढनएणियं सुयं कौलियं तु ण णया समोयरंति इहं । अपहुत्ते समोयारो नत्थि पहुत्ते समोयारो ॥ 1 ॥ " तथा " जावंति अज्जवयरा अपहृत्तं कालियाणुओगस्स । तेणारेण पहुत्तं कालियसुयदिट्टिवाए य ॥ 2 ॥ " महामतिनाऽप्युक्तं- 'ढणयं तु न संपइ णयप्पमाणे श्रुतं समवतरति । यत् श्रुतज्ञानावरणक्षयोपशमजं तत् सर्वम् ॥ 1 ॥ 1 द्रव्यादिचतुर्भेदं प्रमीयते येन तत्प्रमाणमिति । इदमध्ययनं भाव । इति भावमाने समवतरति ॥ 1 ॥ 2 अधिकारस्त्रिभिस्तु उत्सन्नमिति । 3 नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चित् । आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ 1 ॥ 4 मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे ( अनुयोगानां ) समवतारः । नास्ति पृथक्त्वे समवतारः ॥ 1 ॥ यावदार्यवत्रा अपृथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् पृथक्त्वं कालिकश्रुते दृष्टिवादे च । 5 मूढनयं तु न । सम्प्रति नयप्रमाणेऽवतारस्तस्य For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ उत्तराध्य. 'वयारो से"| गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्रास्य जीवोपयोगरूपत्वाजीवगुणप्रमाणे- अध्ययनम् वतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमाबृहद्वृत्तिः त्मके प्रकृताध्ययनस्याप्तोपदेशरूपतयाऽऽगमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रा॥14॥ सार्थोभयात्मनि, तथा चाह-"जीवाणण्णत्तणओ जीवगुणेणेह भावओ नाणे । लउत्तरसुत्तत्थोभयागमे तस्स भावाओ ॥ 1 ॥ " तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्थविरतच्छिप्यतत्प्रशिष्यानपेक्ष्य यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु प्रपञ्चितमिति तत |एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतरष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां । कालिकश्रुतपरिमाणसङ्ख्यायां, दिवा रात्रौ च प्रथमपश्चिमपौरुष्योरेवैतत्पाठनियमात् , तत्रापि शब्दापेक्षया |सङ्ख्ययाक्षरपादश्लोकाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायाम् , अनन्तगमपर्यायत्वादागमस्य, तथा चाह-"अणंता गमा अणंता पजवा" इत्यादि । वक्तव्यता-पदार्थविचारः, सा च खपरोभयसमयभेदतस्त्रिधा, तत्र खसमयः-अर्हन्मतानुसारिशास्त्रात्मकः, परसमयः-कपिलाद्यभिप्रायानुवतिग्रन्थखरूपः, |उभयसमयस्तूभयमतानुगतशास्त्रखभावः, तत्रास्य खसमयवक्तव्यतायामेवावतारः, खसमयपदाथोनामेवात्र वर्णनात्, 1 जीवानन्यत्वाज्जीवगुणेनेह भावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयात्मके तस्य भावात् । 1 / 2 अनन्ता गमा अनन्ताः पयेवाः For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ यत्रापि परोभयसमयपदार्थवर्णनं तत्रापि खसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन खसमयत्वात् , अत एव सर्वाध्ययनानामपि खसमयवक्तव्यतायामेवावतारः, तदुक्तम्-"परसमओ उभयं वा सम्महिहिस्स ससमओ जेणं । तो सबज्झयणाई स्स्म्य्व्त्त्ब्निय्याइण्॥1॥" ति । अर्थाधिकारः 'पढमे विणओ' इत्यनेन खत एव नियुक्तिकृताऽभिहित इति नोच्यते । इह च वक्तव्यता प्रतिसूत्राभिधेयार्थविषया, अर्थाधिकारस्तु 'अहिगारो इत्थ विणएण' मित्यनेनैवाभिहितः । समवतारस्त्वानुपूर्व्यादिषु लाघवार्थ यथासम्भवमुक्त एव इति न पुनरुच्यते, उक्तं च-"अहुणा य समोयारो जेण समोयारियं पैदारं । विणयसुयं सोऽणुगतो लाघवओ ण उण वचेत्ति ॥ 1 ॥ " |निक्षेपस्त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, आह च-"भण्णइ घेप्पइ य सुहं णिक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेयवं तओऽवस्सं ॥ 1 ॥ " (ओघः) अध्ययनादि सामान्यनाम, आह च|ओहो जं सामन्नं सुयाभिहाणं चउविहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥1॥न्नामादि चउब्भेयं ___ 1 परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन । ततः सर्वाण्यध्ययनानि खसमयवक्तव्यतानियतानि ॥ 1 ॥ 2 अधुना च समवतारो येन समवतारितं प्रतिद्वारम् । विनयश्रुतं सोऽनुगतो लाघवतो न पुनर्वाच्य इति ॥ 1 ॥ 3 भण्यते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम् । ओघो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् । / 3 ॥ 4 ओघो यत् सामान्यं श्रुताभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ 30 ॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । विनयश्रुतमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ 31 ॥ येन शुभात्माध्ययनम For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः वण्णेऊणं सुयाणुसारेणं । विणयसुयं आउजं चउसुंपि कमेण भावेसुण्॥2॥ जेण सुहप्पज्झयणं अज्झप्पाणयणमहिय अध्ययनम् णयणं वा । बोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥ 3 ॥ अक्खीणं दिजंतं अघोच्छित्तिणयतो अलोगो ch। आओ णाणाईणं झवणा पावाण कम्माणं ॥4॥प्र्क्त्तार्था एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य-पुण्यस्यात्मन्याधिक्येनायन-गमनं ततो भवति, पठ्यते वा-'suhajjhappayaNaM'ti, तत्र शुभं-सङ्क्लेशविरहितमध्यात्म-मनः तत्रायनमर्थादात्मनः ततः, (अध्यात्मस्थानयनं प्रापणमात्मनि ततो भवति) तथाऽधिकं नयनं-प्रकर्षवत्प्रापणं, कस्य ?-बोधस्य-तत्त्वावगमस्य संयमस्य वा-पृथिव्यादिसंरक्षणात्मकस्य मोक्षस्य वा-कृत्स्त्रकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः' तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्ननिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः । तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाह|विणओ पुबुद्दिट्टो सुयस्स चउक्कओ उ निक्खेवो। दवसुय निण्हगाइ भावसुय सुए उ उवउत्तो ॥ 29 ॥ 8 ॥ 15 // ध्यात्मानयनमधिकनयनं वा । बोधस्य संयमस्य च मोक्षस्य वा ततस्तध्ययनम् ॥ 32 ॥ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक |इव । आयो ज्ञानादीनां क्षपणा पापानां कर्मणाम् ॥ 33 ॥ एताश्चतस्रोऽपि आवश्यकनियुक्तिगाथाः सोपयोगतरा इति च संस्कृता ज्ञेयाः For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ व्याख्या- विनीयते--अपनीयतेऽनेन कर्मेति विनयः, स च पूर्व- दशवैकालिकविनयसमाधिनामाध्ययने उद्दिष्टौक्तः पूर्वोद्दिष्टः, स्थानाशून्यार्थे तदुक्तमेव किञ्चिदुच्यते - 'विर्णयेस्स य सुत्तस्स य णिक्खेवो होइ दुण्ह य चउक्को । दविणयम्मि तिणिसो सुवण्णमिति एवमातीते ॥ 1 ॥ लोकोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय। मोक्खविणओ विणओ खलु पंचहा ओ ॥ 2 ॥ अब्भुट्ठाणं अंजलि आसणदाणं च अतिहिपूया य । लोगोवयार। विणओ देवयपूया य विभवेणं ॥ 3 ॥ अवभासवत्तिछंदाणुवत्तणा देसकालदाणं च । अन्भुट्ठाणं अंजलि आसणदाणं च । अत्थकए ॥ 4 ॥ एमेव कामविणओ भए य णेयव आणुपुवीए । मोक्खंमिवि पंचविहो परूवणा तस्सिमा होइ ॥ 5 ॥ | दंसणणाणचरित्ते तवे य तह ओवयारिए चेव । एसो य मोक्खविणओ पंचविहो होइ णायचो ॥ 6 ॥ दवाण सङ्घ 1 विनयस्य च श्रुतस्य च निक्षेपो द्वयोश्च चतुष्कको भवति । द्रव्यविनये तिनिशः सुवर्णमिति एवमादिकः ॥ 1 ॥ 2 समाहीए इति da0a0 9 3 सुवण्णमिच्चैवमाईणि da0a09 ni0 / 4 लोकोपचारविनयोऽर्थनिमित्तं च कामहेतोश्च । भयविनयो मोक्षविनयो विनयः खलु पञ्चधा ज्ञेयः ॥ 2 ॥ अभ्युत्थानमञ्जलिरासनदानं चातिथिपूजा च । लोकोपचारविनयो देवतापूजा च विभवेन ॥ 3 ॥ अभ्यासवर्त्तिता छन्दोऽनुवर्तना । देशकालदानं च । अभ्युत्थानमञ्जलिरासनदानं चार्थकृते ॥ 4 ॥ एवमेव कामविनयो भये च नेतव्य आनुपूर्व्या । मोक्षेऽपि पञ्चविधः प्ररू - | पणा तस्येयं भवति ॥ 5 ॥ दर्शनज्ञानचारित्रेषु तपसि च तथौपचारिके चैव । एष च मोक्षविनयः पञ्चविधो भवति ज्ञातव्यः ॥ 6 ॥ द्रव्याणां सर्वभावा उपदिष्टा ये यथा जिनेन्द्रैः । तांस्तथा श्रद्दधाति नरो दर्शनविनयो भवति तस्मात् ॥ 7 ॥ ज्ञानं शिक्षते ज्ञानं गुणयति For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः उत्तराध्य. 18 भावा उवइट्ठा जे जहा जिणिंदेहिं । ते तह सद्दहै नरो दंसणविणओ भवै तम्हा ॥ 7 ॥ नाणं सिक्खइ नाणं अध्ययनम् गुणेइ नाणेण कुणै किच्चाई। NANI ण ण बंधै णाणविणीओ हवै तम्हा ॥ 8 ॥ अट्टविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । णवमण्णं च न बंधै चरित्तविणओ हवै तम्हा ॥ 9 ॥ अवणेइ तवेण तम उवणेइ य सग्ग-| मोक्खमप्पाणं । तवनियमनिच्छियमई तवोविणीओ हवै तम्हा ॥ 10 ॥ अह ओवयारिओ पुण दुविहो विणओ। समासओ होइ । पडिरूवजोगजुंजण तहय अणासायणाविणओ ॥ 11 ॥ पडिरूवो खलु विणओ काइयजोगो य वाय्मान्न्सिओ। अट्टचउबिहदुविहो परूवणा तस्सिमा होइ ॥ 12 ॥ अब्भुटाणं अंजलि आसणदाणं अभिग्गह किती य । सुस्सूसण अणुगच्छण संसाहण काय अट्टविहो ॥ 13 ॥ हियमियाफरुसवाई अणुवीईभास वाइओ ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न बध्नाति ज्ञानविनीतो भवति तस्मात् ॥ 8 ॥ अष्टविधं कर्मचयं यस्माद्रिक्तं करोति यतमानः । नवमन्यच नई बध्नाति चारित्रविनयो भवति तस्मात् ॥ 9 ॥ अपनयति तपसा तम उपनयति च स्वर्गमोक्षमात्मानम् । तपोनियमनिश्चितमतिस्तपोविनीतो। भवति तस्मात् ॥ 10 ॥ अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयोजनं तथा च अनाशातनाविनयः ॥ 11 ॥ प्रतिरूपः खलु विनयः कायिकयोगश्च. वाचिको मानसिकः । अष्टविधः चतुर्विधः द्विविधः प्ररूपणा तस्येयं भवति ॥ 12 ॥ अभ्युत्थानमजलिरासनदानमभिप्रहः कृतिकर्म च । शुश्रूषणमनुगमनं संसाधनं कायिकोऽष्टविधः ॥ 13 ॥ हितमितापरुषवादी अनुवीच्य भाषी वाचिको For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ vinno| अकुसलमणोणिरोहो कुसलमणउदीरणा चेव ॥ 14 ॥ पडिरूवो खलु विणओ पराणुवित्तिमइओ मुणेयवो । अप्पडिरूवो विणओ णायचो केवलीणं तु ॥ 15 ॥ एसो भे परिकहिओ विणओ पडिरूवलक्षणो तिविहो । घावन्नविहिविहाणं विति अणासायणाविणयं ॥ 16 ॥ तित्थयर 1 सिद्ध 2 कुल 3 गण 4 संघ 45 किरिय 6 धम्म 7 णाण 8 णाणीणं 9 / आयरिय 10 थेर 11 उवज्झाय 12 गणीणं 13 तेरस पयाई । ॥ 17 ॥ अणसायणा य भत्ती बहुमाणो वण्णसंजलणया य । तित्थयराई तेरस चउग्गुणा होति बावन्ना ॥ 18 ॥ स्पष्टार्थाः, नवरं 'तिनिशो' वृक्षविशेषः, लोकोपचारविनयः लोकपतिफलः, अर्थनिमित्तं चेति, विनय इति गम्यते, ततोऽर्थप्राप्तिहेतोरीश्वराद्यनुवर्तनमर्थविनयः, कामहेतोश्चेति इहापि विनय इति प्रक्रमः, ततश्च शब्दादिविषयसम्प त्तिनिमित्तं तथा तथा प्रवर्तनं कामविनयः, दुष्प्रधर्षनृपतिसामन्तादेः प्राणादिभयेनानुवर्तनं भयविनयः, इहहैलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु कर्मक्षयाय प्रवर्तनं मोक्षविनयः, स च दर्शनज्ञानचारित्रतपौपचारभेदात् विनयः । अकुशलमनोनिरोधः कुशलमनौदीरणैव ॥ 14 ॥ प्रतिरूपः खलु विनयः परानुवृत्तिमयो मुणितव्यः । अप्रतिरूपो विनयो ज्ञातव्यः केवलिनां तु ॥ 15 ॥ एष भवद्भ्यः परिकथितो विनयः प्रतिरूपलक्षणस्त्रिविधः । द्वापञ्चाशद्विधिविधानं ब्रुवतेऽनाशातनाविनयम् ॥ 16 ॥ | तीर्थकर 1 सिद्ध 2 कुल 3 गण 4 सङ्घ 5 क्रिया 6 धर्म 7 ज्ञान 8 ज्ञानिनाम् 9 / आचार्य 10 स्थविर 11 उपाध्याय 12 गणिनां 13 त्रयोदश पदानि ॥ 17॥ अनाशातना च भक्तिबहुमानो वर्णसंज्वलनता च । तीर्थकराद्यास्त्रयोदश चतुर्गुणा भवति द्विपश्चाशत् ॥ 18 ॥ For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 17 ॥ ASSISSEASTUSEASCA पञ्चप्रकारः, तत्र चौपचारिकोऽनुरूपव्यापारसम्पादनानाशातनाभेदतो द्विभेदः, तत्र चाये अभ्युत्थानम्-आगच्छति । अध्ययनम् गच्छति च दृष्टे गुरावासनमोचनम् , अभिग्रहो-गुरुविश्रामणादिनियमः, कृतिः-द्वादशावर्तादिवन्दनं, शुश्रूषणं 'ण पक्खओ ण पुरओ' इत्यादिविधिना गुरुवचनश्रवणेच्छा, पर्युपासनमित्यर्थः, अनुगमनम्-आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतः सम्यगनुव्रजनं, 'कुलं' नागेन्द्रादिः 'गणः' कोटिकादिः, 'क्रिया' अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिकह गृह्यते, 'धर्मः' श्रुतचारित्रात्मकः 'ज्ञानं' मत्यादि 'आचार्यः' 6 अनुयोगाचार्यः 'गणी' गणाचार्यः अनाशातना-मनोवाकायैरप्रतीपप्रवर्तनं, भक्तिः-अभ्युत्थानादिरूपा, बहुमानो-3 मानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्णः-श्लाघनं तेन सावलना-ज्ञानादिगुणोद्दीपना वर्णसंज्वलना ॥ श्रुतस्य चत्वारः । परिमाणमस्येति चतुष्कः, सङ्ख्याया अतिशदन्तायाः कन्निति (pA05-1-22) कन् , तुशब्दश्चतुर्विधनिक्षेपो|'वश्यं सर्वत्र वक्तव्य इति विशेषद्योतकः, उक्तं हि-"जइत्थ उ जे जाणेजा णिक्खेवं णिक्खिवे निरवसेसं । जत्थवि णवि जाणिजा चउक्कयं निक्खिवे तत्थ ॥ 1 ॥ " निक्षेपो-न्यासः, तत्राद्ययोः सुगमत्वात्तृतीयमाह-द्रव्यतो द्रव्यरूपं वा श्रुतं द्रव्यश्रुतम् , आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्वाह-निळुते-आग ॥ 17 ॥ 1 न पक्षतो न पुरतः । 2 अथ एकोनत्रिंशत्तमनियुक्तिगाथोपात्तस्य 'सुयस्स चउक्कओ उ निक्खेवो' इत्यस्य व्याख्या. 3 यत्र तु यं जानीयात् निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि नापि जानीयात् चतुष्ककं निक्षिपेत् तत्र । 1 / 4 'जत्थविय न जाणिज्जा' इत्यनुयोगद्वारेषु । dain Education International For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ माभिहितमर्थमतिक्लिष्टकर्मोदयात् कुयुक्तिभिरपनयतीति निहवो-जमालिप्रभृतिः पश्चात्कृतश्रुतपरिणतिः, आदिशब्दात्पुरस्कृतश्रुतपरिणतिसत्त्वपरिग्रहः, भावश्रुतमप्यागमनोआगमभेदतो द्विधा, तत्रागमतोऽभिधातुमाह-भावतो भावरूपं वा श्रुतं भावश्रुतं,प्राकृतत्वादिह पूर्वत्र च बिन्दुलोपः, 'श्रुते' श्रुतविषये, 'तुः' अवधारणे भिन्नक्रमः, तत उपयुक्त एव, कोऽर्थः-यस्य श्रुतमिति पदं ज्ञातं तत्र चोपयोगः स भावश्रुतं, तदुपयोगानन्यत्वाद् , अम्युपयुक्तमाणवकाग्निवदिति गाथार्थ्ः॥ 29 ॥ उक्तावोधनामनिष्पन्न निक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तथापि स नोच्यते, यतः सति सूत्रेऽसौ सम्भवति, सूत्रं च सूत्रानुगमे, स चानुगमभेद इति अनुगम एव तावदुपवर्ण्यते-द्विवि|धोऽनुगमः-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यो निक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्रस्पर्शिकनियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनियुक्त्यनुगम उत्तरादिनिक्षेपप्रतिपादनादनुगत एव, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम्-"उद्देसे णिहेसे य णिग्गमे खेत्त काल पुरिसे य । कारण पञ्चय लक्खण णए स्मोयार्न्नान्नुमे॥1॥ किं कैविहं कस्स कहिं केसु कहं केचिरं हवै कालं? कै संतरमविरहियं भवागरिस फासण णिरुत्ती ॥ 2 ॥ " एतदर्थः सामायिकनियुक्तितोऽवसेयः, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रावयवव्याख्यानरूपत्वात् सूत्रस्प। 1 उद्देशो निर्देशश्च निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं नयः समवतारणाऽनुमतम् ॥ 1 ॥ किं कतिविधं कस्य क केषु कथं कियचिरं भवति कालम् । कतिसान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥ 2 ॥ dain Education International For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम एवेति तत्रैव वक्ष्यते । नन्वेवमस्थानमिदमस्येति कस्मादिहोद्देशः?, उच्यते, नियुक्त्यनुगममात्रसामान्यात् , तदुक्तम्-" संपइ सुत्तप्फासियनिजुत्ती जं सुयस व्क्खान्न्ण्। तीसेऽवसरो बृहद्वृत्तिः सा पुण पत्तावि ण भण्णए इही॥ 1 ॥ किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्तो । सुत्ताणुगमो वोच्छं ॥ 18 ॥ होही तीसे तया भावो ॥ 2 ॥ अत्थाणमियं तीसे जै तो सा कीस भण्णई इहयं ? / सा भण्णइ निज्जुत्तीमे त्तिसामण्णओ नवरं ॥ 3 ॥ " साम्प्रतं सूत्रानुगमः, तत्रालीकोपघातजनकत्वादिदोषरहितं निर्दोषसारत्वा(वत्त्वा)दि गुणान्धितं सूत्रमुच्चारणीयं, तवेदम्संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो । विणयं पाउक्करिस्सामि आणुपुत्विं सुणेह मे ॥ 1 ॥ अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोच्चारणं संहिता, सा चानुगतव, सूत्रानुगमस्य तद्रूपत्वात् , तथा चाह-"होइ कयंत्थो वोत्तुं सपयच्छेयं सुयं suyANugamo"tti । पदं तु नामिकनैपातिकादि खधि 1 सम्प्रति सूत्रस्पर्शकनियुक्तियत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्ताऽपि न भण्यते इह । 1 / किं ? येनासति सूत्रे कस्य सका तस्मात् यदा क्रमप्राप्तः । सूत्रानुगमो वक्ष्यते तदा भविष्यति तस्या भावः ॥ 2 ॥ अस्थानमिदं तस्या यदि तदा सा किं भण्यतेऽत्र । सा भण्यते नियुक्तिमात्रसामान्यतो नवरम् ॥ 3 ॥ 2 भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । CSCARRICANSARKARSES For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ tayaiva भावनीय, पदार्थस्त्वयम्-अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिवस्तुनो द्रव्यादिना संयोजन-संयोगः, सच संयुक्तसंयोगादिभेदेनानेकधा वक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदयिकादिक्लिष्टतरभावसंयोगात्मकाच विविधैः-ज्ञ नभावनादिभिर्विचित्रैःप्रकारैःप्रकर्षण-परीषहोपसर्गादिसहिष्णुतालक्षणेन मुक्तो-भ्रष्टो विप्रमुक्तः, तस्य, 'अनगारस्येऽतिअविद्यमानमगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृह्यते, यस्त्वव्युत्पन्नो रूढिशब्दो यतिवाचकः, यथोक्तम्। 'अनगारो muniaunI, साधुः प्रबजितो व्रती । श्रमणः क्षपणश्चैव, ytishcaikaarthvaackaaH||1||' इति, स इह न गृह्यते, भिक्षुशब्देनैव तदर्थस्य गतत्वात् , तत्र चागारं द्विधा-द्रव्यभावभेदात् , तत्र द्रव्यागारमगैः-द्रुमदृषदादिभिर्निवृत्तं, भावागारं पुनरगैः-विपाककालेऽपि जीवविपाकतया शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुवन्ध्यादिभिनिवृत्तं कषायमोहनीयं, तत्र च द्रव्यागारपक्षे तन्निषेधे ततोऽनगारस्याविद्यमानगृहस्येत्यर्थः, भावागारपक्षे त्वल्पताभिधायी, ततः स्थितिप्रदेशानुभागतोऽत्यल्पकषायमोहनीयस्वेत्यर्थः, कषायमोहनीयं हि कर्म, न च कर्मणः स्थित्यादिभूयस्त्वे विरतिसङ्गमः, यत आगमः-"सत्तण्हं पयडीणं अभितरओ उ कोद्दिकोद्दीओ|काऊन्न् सागराणं जै लहै चउण्हमनयरं ॥ 1 ॥ " इत्यादि, क्लिष्टतरभावसंयोगमुक्तत्वेनैव चास्य गतत्वे पुनरभिधानं कषायमोहनीयस्यातिदुष्टताख्यापनार्थ, 1 सप्तानामपि प्रकृतीनामभ्यन्तरतस्तु कोटीकोट्याः । कृत्वा सागरोपमाणां yadi labhate cturnnaamnytrt||1|| For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ adhyayanam बृहद्वृत्तिः उत्तराध्य. विशेष्यमाह-भिक्षोऽरिति,अत्रच पचनपाचनादिव्यापारोपरमतःसाधुर्भिक्षते तद्धर्मा चेत्यर्थे "सनाशंसभिक्ष u"riti (pA03-2-168) ताच्छीलिक उप्रत्ययः, अस्य च वर्तमानाधिकारविहितत्वेऽपि 'सज्ञाप्रकारास्ताच्छीलिका' इति भाष्यकारवचनाद्भिआशब्दस्त्रिकालविषयो यतिपर्यायः सिद्धो भवति, शेषविवक्षायां च षष्ठी, अथ्वा॥19॥'अन्न्गार्स्स्भिक्खुन्नो' त्ति अखेषु भिक्षुरखभिक्षुः-जात्याधनाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिणोऽन्नादि भिक्षत इतिकृत्वा, स च यतिरेव, ततोऽनगारश्चासावखभिक्षुश्च अनगाराखभिक्षुस्तस्य, किमित्याह-विशिष्टो विविधो वा नयो-नीतिर्विनयः-साधुजनासेवितः समाचारस्तं, विनमनं वा विनतं णीयं सेजं गई ठाणं' इत्याद्यागमात्, द्रव्यतो नीचैर्वृत्तिलक्षणं प्रवत्वं भावतश्च साध्वाचारं प्रति प्रवणत्वं 'प्रादुष्करिष्यामि' प्रकटयिष्यामि, कथमित्याहपूर्वस्य पश्चादनुपूर्वं तस्य भाव इत्यर्थे "गुणवचनब्राह्मणादिभ्यः" (पा. 5-1-129 ) कर्मणि चेति व्यञ् , तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद् gaurAdibhyazthe"ti (pA04-1-41) ङीष्यानुपूर्वी क्रमः परिपाटीतियावत् तया, द्वितीया तु 'छन्दोवत् sUtrANI'ti न्यायतः छान्दसत्वे ऽसुपा सुपो भवन्तीति वचनात् तृतीयार्थे, 'शृणुत'| आकर्णयत श्रवणं प्रत्यवहिता भवत, यद्वा शृणु 'इहे ति जगति जिनमते वा, व्याख्याद्वयेऽपि शिष्याभिमुखीकरणमित्यर्थः । अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति, तथा च वाचकः-"न 5 1 दुहादित्वाहिकर्मत्वेन गृहिणोऽन्नादेश्च कर्मत्वं । 2 नीचैः शय्यां गतिं स्थानम् ॥ 1 ॥ 3 यू स्याख्यौ नदी (1-4-3) सूत्रे भाष्ये । dalin Education International For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ SANEYLERS bhavati धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुध्या वक्तुस्त्वेकान्ततो भवति ॥ 1 ॥ " 'मे' मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्तः पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च ( उक्त । इति ), ततश्चालनावसरः, सा च सूत्रार्थगतदूषणात्मिका, "सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स" इति वचनात् , तत्र सूत्रचालना-संयोगस्यै विप्रमुक्तक्रियां प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी ?, अर्थचालना च |'विनयं prAduSkariSyAmI'ti प्रतिज्ञातम् , उत्तरत्र च 'आणाऽणिद्देसकरें' इत्यादिना 'खडयाहिं चवेडाहिं' इत्यादिना च विपर्ययप्रतिपादनमपि दृश्यते, इति कथं न प्रतिज्ञाक्षितिः ?, प्रत्यवस्थान-शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह- "सैत्यन्नायाओ परिहारो पचवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वान्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि क्तोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः, यतो यद् यलक्षणं तत्तद्विपर्ययाभिधान एव तल्लक्षणमक्लेशेन ज्ञातुं शक्यमिति अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि "वयछक्ककायछक्कमित्यादिनाऽऽचार 1 सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । 2 संबन्धनसंयोगरूपं गुणमपेक्ष्येयं शङ्का, तस्य गुणत्वेन नाशात् स जहाति भिक्षुमिति निर्धारणात् । 3 शब्दार्थन्यायतः परिहारः प्रत्यवस्थानम् । 4 भिक्षोः । 5 गुणं संबन्धनसंयोगरूपं । 6 मातापित्रादेः संयोगिनः । jalt Education International For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्वृत्तिः ॥ 20 ॥ प्रक्रमेऽप्यनाचारवचनम् । अथवा एकमपीदं सूत्रमावृत्त्या ' श्वेतो dhAvatI'tivadarthadvayAbhidhAyakaM, ttshcaaymnyo'rthH| -संयोगेन-कषायादिसम्पर्कात्मकेनाप्यविप्रमुक्तः-अपरित्यक्तः, संयोगाविप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋणम्-अष्टप्रकारं कर्म तत् करोतीति, कोऽर्थः ?-तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्तस्य, 'भिक्षोः' कषायादिवशतो जीववीयविकलस्य पौरुषघ्नीमेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य 'विनयं प्रादुष्करिष्यामीति "प्राकाश्यसम्भव prAdu"riti वचनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शनादुत्पादयिष्यामि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि प्रायो विनीताविनीतगुणदोषविभावनातो ज्ञानादिविनयपरिणतिः, अथवा विरुद्धो नयो विनयोऽसदाचार इत्यर्थः, तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य ? -'भिक्षोः' उक्तन्यायेन भिक्षणशीलस्य, सम्यग-अविपरीतो योगः-समाधिः संयोगः, ततो विविधैः परीपहासहनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षण मुक्तो विप्रमुक्तः तस्य, शेष प्राग्वत् । एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्व सुस्थम् । अपरस्त्वाह-प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम् , इदमपि बालप्रजल्पितं, यतः शास्त्रारम्भेऽभिधेयाद्यवश्यमभिधेयम् , अन्यथा प्रेक्षावप्रवृत्त्यसम्भवात् , तत्रदर्शनात्मकं चैतत् प्रतिज्ञानं, तथाहिविनयं प्रादुष्करिष्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्रादुष्करणं फलं, तथा चेदमुपेयम् , उपायश्चास्य 1 वैकत्र द्वयोः (2-2 85) इति भ्रमेढिकर्मकत्वादत्र द्वितीया. ॥ 20 ॥ For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ प्रस्तुताध्ययनम् , इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्येति स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पर्शिकनियुक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याचं पदं स्पृशनिक्षेप्तुमाह नियुक्तिकृत् संजोगे निक्खेवो छक्को दुविहो उ दवसंजोगे । संजुत्तगसंजोगो नायवियरेयरो चेव ॥ 30 ॥ व्याख्या-'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, षट् परिमाणमस्येति षट्कः प्राग्वत्कन् , एतदाश्च नामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच नोक्ताः, अत्र च-'संहितादिर्यतो व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरधुं, न व्याख्या युज्यते त्त्ः॥1॥ इत्याहुरविभाव्यैव, स्याद्वाद वादिनोऽपरे । यत्तदत्र निराकार्यमाचक्षाणेन तद्विधिम् ॥ 2 ॥ स्वादस्तीत्यादिको वादः, स्याद्वाद इति गीयते । नयौ न च विमुच्याय, द्रव्यपर्यायवादिनौ ॥ 3 ॥ अतश्चैतद्वयोपेतं, खं मतं समुदाहृतम् । साततत्त्वसंविद्भिः, स्याद्वादः prmeshvraiH॥4॥ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमनौव्यख्यापकं सम्प्रचक्षते ॥ 5 ॥ उत्पत्तिविगमावत्र, मतं प्र्याय्वादिन्ः। द्रव्यार्थिकस्य तु धौव्यं, मातृकाख्यपदत्रये ॥ 6 ॥ ततश्च-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु । तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ॥ 7 ॥ अन्वयित्वं तु सर्वत्र, सङ्के For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ उत्तराध्य. तान्नाम्न उच्यते । स्थापनायाश्च तद्रूपक्रियातो बुद्धितोऽपि वा ॥ 8 ॥ तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः । द्रव्या- 1अध्ययनम् बृहद्वृत्तिः 4र्थिकनयो भावनिक्षेपादितरः पुनः ॥ 9 ॥ तथा च म्हाम्तिः-"तित्थ्य्र्व्य्न्न्स्ण्घ्विसेस्प्त्थार्मूल्वाग्र्न्नी। दवडिओवि पजवणओ य सेसा वियप्पा सिं ॥ 10 ॥ " तथा "नामंठवणादवियत्ति एस दवट्टियस्स निक्खेवो। 21 ॥ भावत्ति पजवटिय परूवणा एस परमत्थो ॥ 11 ॥ " यद्वा किन्नः किलैताभ्यां, किन्त्वेष विधिराश्रितः । यद्याख्या वस्तुतत्त्वस्य, बोधायैव विधीयते ॥ 12 ॥ तच नामादिरूपेण, चतूरूपं व्यवस्थितम् । नामाकान्तवादानामयुक्तत्वेन संस्थितेः ॥ 13 ॥ तथाहि-नामनय आह-यतो नाम विना नास्ति, वस्तुनो ग्रहणं त्त्ः। नामैव तद्यथा कुम्भो, है मृदेवान्यो न व्स्तुन्ः॥ 14 ॥ तथाहि-यत् प्रतीतावेव यस्य प्रतीतिस्तदेव तस्य खरूपं, यथा mRAtItAveva प्रतीयमानस्य घटस्य मृदेव रूपं, नामप्रतीतावेव च प्रतीयते वस्तु, न च विनापि नाम निर्विकल्पकविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, सर्वसंविदां वागुरूपत्वात् , तथा च भर्तृहरिः-"वागरूपता चेद्बोधस्य, व्युत्क्रामेतेह शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥ 1 ॥ " यदि च नामरूपमेव वस्तु न स्यात् ततश्च तदवग ॥ 21 ॥ 1 तीर्थकरवचनसंग्रहविशेषप्रस्तारमूलव्याकरणिनौ । द्रव्यार्थिकोऽपि पर्यायनयश्च शेषा विकल्पा अनयोः । / 1 ॥ नाम स्थापना द्रव्यमित्येते द्रव्यार्थिकस्य निक्षेपाः । भाव इति पर्यायार्थिकप्ररूपणैष परमार्थः ॥ 2 ॥ SACROCESSOSECRACK Jan Education International For Personal & Private Use Only www.janelibrary.org Page #45 -------------------------------------------------------------------------- ________________ RECCCCCChe तावपि वस्तुनि संशयादीनामन्यतमदेव स्यात् , तथा च पूज्या:-"संसय विवजओ वाऽणज्झवसाओऽवि वा जहिच्छाए । hoja'tthe पडिवत्ती न वत्थुधम्मो जया णामं ॥ 1 ॥ " स्थापनानय आह-स्थापनेत्याकारः, ततश्चप्रमाणमिदमेवार्थस्याऽऽकारमयतां प्रति । नामादि न विनाऽऽकारं, यतः केनापि वेद्यते ॥ 1 ॥ तथाहि-नाम्नोऽर्थान्तरेऽपि वर्तयितुं शक्यत्वान्न तदुल्लेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूषितमेव संव्यवहारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात् , उक्तं च पूज्यैः-"आंगारो चिय मिस्द्द्व्त्थुकिरियाफ्लाभिहान्नाई। आगारमयं सर्व जमणागारं तयं नत्थि ॥1॥न्न् पराणुमयं वत्थु आगाराभावओ खपुष्पं व । उवलंभववहाराभावाओ णाणगारं च ॥ 2 ॥ " द्रव्यनय आह-यथा नामादि नाकारं, विना संवेद्यते तथा । नाऽऽकारोऽपि विना द्रव्यं, सर्व द्रव्यात्मकं त्त्ः॥1॥ तथाहि-द्रव्यमेव मृदादिनिखिलस्थासकोशकुशूलकुटकपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात् , स्थासकोशाधाकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात् , तचोत्पादादिसकल 1 संशयो विपर्ययो वाऽनध्यवसायोऽपि वा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ 1 ॥ 2 आकार एव मतिशब्दवस्तुक्रि-17 | याफलाभिधानानि । आकारमयं सर्व यदनाकारं तकत् नास्ति ॥ 1 ॥ न परानुमतं वस्तु आकाराभावतः खपुष्पवत् । उपलम्भव्यवहारा। भावतो नानाकारं ca ॥ 2 ॥ For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 22 ॥ ASCORCHICASAIGALASANGAMGANGA विकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूर्च्छितसर्वप्रभेदनिर्भेदबीजं द्रव्यमगृहीततरङ्गादि प्रभेदस्तिमितसर सलिलवत्, आह च-"दवपरिणाममेत्तं मोत्तणागारदरिसणं किं तं 1 / उप्पायवयरहियं दवं * चिय निधियारंति ॥ 1 ॥ आविब्भावतिरोभावमेत्तपरिणामकारणमचिन्तं । णिचं बहुरूपिय नडोब वेसंतरावण्णो ॥ 2 ॥ " भावनय आह-सम्यग् विवेच्यमानोऽत्र, भाव एवावशिष्यते । पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम् ॥ 1 ॥ तथाहि-भावः पर्यायः, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद् दृश्यमदृश्यं वा ?, यदि दृश्यं, नास्ति तद्यतिरेकेण अनुपलभ्यमानत्वात् , खरविषाणवत्, न हि वलितमीलितपटीकृतत्रुटितसङ्घटितादिविचित्रभवनबहिभूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात् , षष्ठभूतवत्, ततः प्रतिसमयमुदयव्ययात्मकं खयंभवनमेव भावाख्यमस्ति, उक्तं च-"भांवत्थंतरभूयं किं दवं णाम? भाव एवायं । भवणं पइक्खणं चिय भावावती विवत्ती य ॥ 1 ॥ " परमार्थतस्त्वयम्-संविनिष्ठैव सर्वापि, विषयाणां व्य्व्स्थितिः। संवेदनं च नामादिविकलं नानुभूयते ॥ तथाहि-घटोऽयमिति नामैतत् , पृथुबुनादिनाऽऽकृतिः। मृद्रव्यं भवनं 1 द्रव्यपरिणाममात्रं मुक्त्वाऽऽकारदर्शनं किं तत् ? / उत्पादव्ययरहितं द्रव्यमेव निर्विकारमिति ॥ 1 ॥ आविर्भावतिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपिच नट इव वेषान्तरापन्नः ॥ 2 ॥ 2 भावार्थान्तरभूतं किं द्रव्यं नाम ? भाव एवायं (. वेदम् ) भवनं प्रतिक्षणमेव भाव utpattirvipattizca // 1 // // 22 // Join Education Interational For Personal & Private Use Only wwwbar og Page #47 -------------------------------------------------------------------------- ________________ भावो, घटे दृष्टं चतुष्टयम् ॥ 1 ॥ तत्रापि नाम नाकारमाकारो नाम नो विना। तौ विना नापि चान्योऽन्यमुत्तरादावपि संस्थितौ ॥ 2 ॥ मयूराण्डरसे यद्ववर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे ॥ 3 ॥ इत्थं चैतत् , परस्परसव्यपेक्षितयैवाशेषनयानां सम्यग्नयत्वात् , इतरथा 'उत्पादव्ययध्रौव्ययुक्तं sadi'ti प्रत्यक्षादिप्रमा4आणप्रतीतसल्लक्षणानुपपत्तेश्च । किञ्च-शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः, उक्तं च-"नामादिभेदसइत्थबुद्धिपरिणामभावओ णिययं । जं वत्थु अस्थि लोए चौपजायं तयं सर्व ॥ 1 ॥ " ततश्च-चतुष्काभ्यधिकस्येह, न्यासो योऽन्यस्य दयते । एतदन्तर्गतः सोऽपि, ज्ञातव्यो धीधनान्वितैः ॥ 1 ॥ इत्यलं प्रसङ्गेन । सम्प्रति नियुक्तिरनुश्रि (त्रि) यते-तत्र नामस्थापने आगमतो no8 आगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोगः सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह--'द्विविध stvi'ti द्विविध एव, द्रव्येण द्रव्यस्य वा, 'sa'miti सङ्गतो योगः संयोगः, संयोगद्वैविध्यमेवाह-संयुक्तमेव संयुक्तकम्-अन्येन संश्लिष्टं, तस्य संयोगो-वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, चः समुच्चये 'एवः' अवधारणे, इत्थमेव द्विविध एप संयोग इति गाथासमासार्थः ॥ 30 ॥ विस्तरार्थ त्वभिधित्सुः हा यथोद्देश निर्देश' इति न्यायतः संयुक्तकसंयोगं भेदेनाह 1 नामादिभेदशब्दार्थबुद्धिपरिणामभावतो नियतम् । यद्वस्त्वस्ति लोके चतुष्पर्यायं takat sarvam ॥ 2 // dan Education inte For Personal & Private Use Only Tww.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 23 ॥ CAMERICASSSSSS संजुत्तगसंजोगो सञ्चित्तादीण होइ दवाणं । दुममणुसुवण्णमाई संतैकम्मेण जीवस्स ॥ 31 ॥ __ व्याख्या-'संयुक्तकसंयोगः' अनन्तराभिहितखरूपः, 'सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति द्रव्याणाम् , अमीषामुदाहरणान्याह-'dumamaNusuvaNNamAi'tti अत्र मकारस्यालाक्षणिकत्वात् सुव्यत्ययाच 'द्रुमाणुसुवर्णादीनां। प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां द्रुमादीनाम् अचित्तद्रव्याणामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु। सन्ततिकर्मणोपलक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तंमिश्रद्रव्यापेक्षया भूयस्त्वख्यापनार्थम् , एतद्भूयस्त्वं च जीवेभ्यः पुद्गलानामनन्तगुणत्वात् , उक्तं च-"जीवा पोग्गल समया दच पएसा य पजवा चेव । थोवाऽणंताणंता विसेसमहिया दुवेऽणंता ॥ 1 ॥ " इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तमिति गाथार्थः ॥ 3 ॥ तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाह मूले कंदे खंधे तया य सालेप्वाल्प्त्तेहि। पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ॥ 32 ॥ व्याख्या-'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा खावयवेन 1 जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाश्व पर्यायाश्चैव । स्तोका अनन्ता अनन्ता विशेषाधिकानि द्वावनन्तौ ॥ 1 ॥ AGA4%A4-%karasara // 23 // dain Education International For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ 'kandena' tenaiva मूलस्कन्धान्तरालवर्तिना 'स्कन्धेन' स्थुडेन 'त्वचा' छविरूपया 'सालेऽत्ति एकारोऽलाक्षणिकः, ततः 'शालाप्रवालपत्रैः' शाखापल्लवपलाशैः, फले इत्यत्राप्येकारस्तथैव, ततः 'पुष्पफलबीजैश्च' प्रसिद्धैरेव 'संयुक्तः' सम्बद्धो भवति 'दुममाइत्ति' मकारोऽलाक्षणिकः ततो द्रुमादिः, आदिशब्दाद्गुच्छगुल्मादिश्च संयुक्तकसंयोग इति प्र्क्र्म्ः। स हि प्रथममुद्गच्छन्नङ्कुरात्मकः पृथिव्याः संयुक्त एव मूलेन संयुज्यते, ततो मूलसंयुक्तक एव कन्देन, कन्दसंयुक्त एव स्कन्धेन एवं त्वकशाखाप्रवालपत्रपुष्पफलबीजैरपि पूर्वसंयुक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम् , नन्वेवं द्रुमादेव्यत्वात् , संयुक्तकसंयोगस्य च गुणत्वात्कथं द्रुमादिरेव स इति, अत्रोच्यते, धर्मधर्मिणोः कथञ्चिदनन्यत्वादेवमुक्तमित्यदोषः, है एवमुत्तरभेदयोरपीति गाथार्थः ॥ 32 ॥ अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाह एगरस एगवण्णे एगेगंधे तहा दुफासे अ । परमाणू खंधेहि अ दुपएसाईहि णायवो ॥ 33 ॥ व्याख्या--एकः-अद्वितीयस्तिक्तादिरसान्यतमो रसोऽस्येति एकरसः, तथैकः कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः, एवम् 'एकगन्धः' सुगन्धीतरान्यतरगन्धान्वितः, 'एगे' इत्येकारस्थालाक्षणिकत्वात् , तथा द्वौ चावि-18 रुद्धौ स्निग्धशीताद्यात्मको स्पर्शावस्येति द्विस्पर्शः, चशब्दः खगतानन्तभेदोपलक्षकः, क एवंविधः ? इत्याहपरमः-तदन्यसूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद् द्यणुकादिश्च, 'skandhaizca' skandhaza-2 Jain Education Inter nal For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 24 ॥ ज्यते, यदा पायते इति संयुक्ततचत्वारः, तथा ब्दाभिधेयैः, कैरित्याह-द्वौ प्रदेशावारम्भकावस्येति द्विप्रदेशो-यणुकः, स आदिर्येषां त्रिप्रदेशादीनामचित्तमहास्क- न्धपर्यन्तानां ते तथा तैः, चशब्दात्परमाण्वन्तरवर्णान्तरादिभिश्च, संयुज्यमान इति गम्यते, 'विज्ञेयः' विशेषेणसङ्ख्यातासङ्ख्यातानन्तभङ्गविभावनात्मकेनावबोद्धव्यः, पाठान्तरतो ज्ञातव्यः, अचित्तसंयुक्तकसंयोग इति प्रक्रमः, अयमर्थः-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ 1 ॥ इत्येवंलक्षणपरमाणुर्यदा व्यणुकादिस्कन्धपरिणतिमनुभवति तदा रसादिसंयुक्त एव व्यणुकादिभिः स्कन्धैः संयुज्यते, यदा वा तिक्ततादिपरिणतिमपहाय कटुकत्वादिपरिणति प्रतिपद्यते तदाऽपि वर्णादिभिः संयुक्त एव । कटुकत्वादिना संयुज्यते इति संयुक्तसंयोग उच्यते । अत्र च कृष्णपरमाणुः कृष्णत्वमपहाय नीलत्वं प्रतिपद्यत इत्येको भङ्गः, एवं रक्तत्वं पीतत्वं शुक्लत्वं चेति चत्वारः, तथाऽयमेव रसपञ्चकगन्धद्वयाविरुद्धस्पर्शस्तारतम्यजनितैश्च स्वस्थान एव द्विगुणकृष्णत्वादिभिः परमाण्वन्तरद्विप्रदेशादिभिश्च योजनाद्विवक्षावशतः सङ्ख्यातासङ्ख्यातानन्तात्मिका भङ्गरचनामवाप्नोति, एवं वर्णान्तररसस्पर्शगन्धखगततारतम्ययुक्तोऽपि, तथा द्विप्रदेशादिश्च । यच्च-'वण्णरसगंधफासा पोग्गलाणं च लक्खणं' इत्यादिसूत्रेषु वर्णस्यादित्वेन दर्शनेऽपि 'एगरएगवण्णेऽत्ति रसस्य प्रथमत उपादानं तदनानुपूर्व्या अपि व्याख्याङ्गत्वेन गाथाबन्धानुलोम्येन वेति भावनीयम् । सुपर्णादीनां च प्राच्यवर्णकासंयु 1 वर्णगन्धरसस्पर्शाः पुद्गलानां च लक्षणम् । योजनादिव तथा द्विप्रदेशा सस्य प्रथम , एवं वर्णान्तरणतरविप्रदेशादिभिश्च योपञ्चकगन्धद्वयाविरुद्धस्पर्श ॥ 24 ॥ Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ तानामेव विशिष्टवर्णिकादिभिः संयोगोऽचित्तसंयुक्तकसंयोग उक्तानुसारेण सुज्ञान एवेति नियुक्तिकृता न व्याख्यात इति गाथार्थः ॥ 33 ॥ दृष्टान्तपूर्वक सन्ततिकर्मणा जीवस्य मिश्रसंयुक्तकद्रव्यसंयोगं व्यक्तीकर्तुमाहजह धाऊ कणगाई सभावसंजोगसंजुया हंति । इअ संतैकम्मेणं अणाइसंजुत्तओ जीवो ॥ 34 ॥ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, यथा 'धातवः' कनकादियोनिभूता मृदादयः 'kaNagAi'tti सूत्रत्वाकनकादिभिः, आदिशब्दात्ताम्रादिभिश्च, किमित्याह-स्वभावेन संयोगः-प्रकृतीश्वराद्यर्थान्तरव्यापारानपेक्षयोपलक्ष्यानुपलक्ष्यरूपो यः सम्बन्धस्तेन संयुता-मिश्रिताः खभावसंयोगसंयुताः भवन्ति' विद्यन्ते 'itI'tyamunaivArthAntaranirapekSatvalakSaNena प्रकारेण सन्ततिः-उत्तरोत्तरनिरन्तरोत्पत्तिरूपःप्रवाहस्तयोपलक्षितं कर्म-ज्ञानावरणादि है सन्ततिकर्म तेन, न विद्यते आदिः-प्राथम्यमस्येत्यनादिः स चेह प्रक्रमात्संयोगस्तेन 'स' मिति 'अण्णोण्णाणु गयाणं इमं च तं चत्ति विभयणमजुत्तं' इत्यागमाद्विभागाभावतो युक्तः-श्लिष्टोऽनादिसंयुक्तः स एव अनादिसंयुक्तकः, यद्वा-संयोगः-संयुक्तं ततोऽनादिसंयुक्तमस्येति अनादिसंयुक्तकः, क इत्याह-जीवति जीविष्यति जीवितवां-13 श्चेति जीवः, मिश्रसंयुक्तकद्रव्यसंयोग इति प्रक्रमः, इदमुक्तं भवति-जीवो हनन्तकर्माणुवर्गणाभिरावेष्टितप्रवेष्टितो|'पि न खरूपं चैतन्यमतिवर्तते, न चाचैतन्यं कर्माणव इति तद्युक्ततया विवक्ष्यमाणोऽसौ संयुक्तकमिश्रद्रव्यं, 1 अन्योऽन्यानुगतयोरिदं ca tazceti vibhajanamayuktam / dain Education International For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः AGRICSGARHI ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसंयोग उच्यते, इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादिसंयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्थामावख्यापनार्थम् , अन्यथा मुक्त्यनुष्ठानवैफल्यापत्तेरिति भावनीयमिति गाथार्थः ॥ 34 ॥ उक्तः संयुक्तकसंयोगः, इतरेतरसंयोगमाहइयरेयरसंजोगो परमाणूणं तहा पएसाणं । अभिपेयमणभिपेओ अभिलावो चेव संबंधो ॥ 35 ॥ / व्याख्या-इतरेतरस्य-परस्परस्य संयोगो-घटना इतरेतरसंयोगः 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षण सूक्ष्मातिशयलक्षणेन दिश्यन्ते-कथ्यन्त इति प्रदेशाः-धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेषाम् , | 'अभिपेयं ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोग इति योज्यते, एवमुत्तरत्रापि, अभिप्रेतत्वं चास्याभिप्रेतविषयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो-वाचकः शब्दस्तद्विषयत्वात् । अभिलापः, चः समुच्चये, 'एवः' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धन-सम्बन्धः, स चैवं खखामित्वादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्वार्थ इति गाथासमासार्थः ॥ 35 ॥ परमाणूनां संयोगमाहदुविहो परमाणूणं हवै य संठाणखंधओ चेव । संठाणे पंचविहो दुविहो पुण होइ खंधेसुं ॥ 36 ॥ ॥ 25 // For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ व्याख्या-द्वौ विधौ प्रकारावस्येति द्विविधः-विभेदः, कोऽसौ !-'परमाणूनाम्' इति परमाणुसम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति, 'चः' पूरणे, कथं द्विविध इत्याह-'संठाणखंधतोऽत्ति संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं वस्त्विति संस्थानम्-आकारविशेषः ततस्तमाश्रित्य, 'स्कन्धतः स्कन्धमाश्रित्य, चः समुच्चये, 'एवः' भेदाव्धार्न्ने। द्विविधस्यापि प्रत्येक भेदानाह-संस्थाने' संस्थानविषयः 'पञ्चविधः' पञ्चप्रकारः 'द्विविधः' द्विप्रकारः, पुनःशब्दो वाक्यान्तरोपन्यासे भवति 'स्कन्धेषु' स्कन्धविषय इति गाथार्थः ॥ 36 ॥ इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र 'यथोद्देशं निर्देश' इति न्यायतः संस्थानभेदाभिधानप्रस्तावेऽप्यल्पवक्तव्यत्वात् स्कन्धभेदं hetubhedadvAreNAhaTEI परमाणुपुग्गला खल्ल दुन्नि व बहुगा य संहता स्ण्ता। निवत्तयंति खंधं तं संठाणं अणित्थंत्थं ॥ 37 ॥ व्याख्या-परमाणुपुद्गलौ खलु द्वौ वा बहव एव बहुका:-त्रिप्रभृतयः, ते च परमाणुपुद्गलाः 'संहताः' एकपिण्डतामापन्नाः सन्तो 'निर्वर्तयन्ति' जनयन्ति, किमित्याह-'स्कन्धं' घणुकादिकम् , अनेन च द्विपरमाणुजन्यतया बहुपर-18 माणुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तं, खलुशब्दोऽत्र विशेष द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः सम्बध्यमानो द्विगुणाधिकेनैव खखरूपापेक्षया सम्बध्यते, न तु समगुणेनैकगुणाधिकेन वा, किमुक्तं भवति ? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि, तथा द्विगुण Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org Page #54 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. स्निग्धश्चतुर्गुणस्निग्धेन चतुर्गुणस्निग्धः षड्गुणस्निग्धेनेत्यादि, एवमेकगुणरूक्षस्त्रिगुणरूक्षेण त्रिगुणरूक्षः पञ्चगुणरूक्षे णेत्यादि, तथा द्विगुणरूक्षश्चतुर्गुणरूक्षेण चतुर्गुणरूक्षः षड्गुणरूक्षेणेत्यादि, एवं द्विगुणाधिकसम्बन्धो भावनीयः, न बृहद्वृत्तिः त्वेकगुणस्निग्ध एकगुणस्निग्धेन द्विगुणस्निग्धेन वा सम्बध्यते द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा याव्द्॥26॥ नन्तगुण स्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा, एवमेकगुणरूक्ष एकगुणरूक्षेण द्विगुणरूक्षेण वा हाद्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुणरूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणेनैकगुणाधिकेन वेति, अन्ये त्याहुः-एकगुणादि स्वस्थानापेक्षया द्विगुणेन रूपाधिकेन सम्बध्यत इति, अयमत्र विशेषः खलुशब्देन सूच्यते, तथा चैककस्य स्वस्थानापेक्षया द्विगुणो द्विक एव स च रूपाधिकस्त्रिक एव इति त्रिगुणेनैवैकगुणस्य सम्बन्धः, तथा |द्विगुणस्य पञ्चगुणेन त्रिगुणस्य सप्तगुणेन चतुर्गुणस्य नवगुणेन पञ्चगुणस्यैकादशगुणेनेत्यादि, उक्तं च-"समनिद्धयाइ बंधो न होइ समलुक्खयावि य न होइ । वेमाइनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ 1 ॥ " तथा "दोह जहण्णगुणाणं निद्धाणं तह य लुक्खदवाणं । एगाहिएवि य गुणे ण होति बंधस्स परिणामो ॥2॥न्निद्ध्बिउन्नाहिएन्न्ण् बंधो 1 समस्निग्धतया बन्धो न भवति समरूक्षतयाऽपि च न भवति । विमात्रस्निग्धरूक्षत्वेन बन्धस्तु स्कन्धयोः ॥ 1 ॥ 2 द्वयोर्जघ- न्यगुणयोः स्निग्धयोस्तथैव रूक्षद्रव्ययोः । एकाधिकेऽपि च गुणे न भवति बन्धस्य परिणामः ॥ 1 ॥ स्निग्धेन द्विगुणाधिकेन बन्धः स्निग्धस्य भवति द्रव्यस्य । रूक्षेण द्विगुणाधिकेन च रूक्षस्य समागमं प्राप्य ॥ 2 ॥ RECENGABACK // 26 // dain Education International For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ | niddhassa hoi dacassa / lukkha बिउणाहिएण य लुक्खस्स समागमं पप्प ॥ 3 ॥ " स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयोर्विषमगुणयोर्वा जघन्यवर्जयोवन्धपरिणविरिति विशेषः । तथा चाह-"बझंति णिद्धलुक्खा विसमगुणा अहव समगुणा जेऽवि । वजित्तु जहन्नगुणे बझंती पोग्गला एवं ॥ 1 ॥ " इत्यादि, येन विशेषेण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्कर्तुमाह-'तं संठाणंति' प्राकृतत्वादेवं पाठः, तस्य-स्कन्धस्य संस्थानम्-आकारस्तत्संस्थानम् , अनेन-हृदि विवर्तमानतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्थमित्थं तिष्ठति इत्थंस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकारं संस्थानं शेषोऽनियताऽऽकारस्तु स्कन्ध इत्यनयोर्विशेष इत्युक्तं भवति । आह-स्कन्धानामपि परस्परं बन्धोऽस्ति, यदुक्तम्-"एमेव य खंधाणं दुपएसाईण baMdhapariNAmo"tti अतः किं न तेषामपीतरेतरसंयोग इहोक्तः, उच्यते, उक्त एव, तेषां प्रदेश सद्भावात् , प्रदेशानां च 'इयरेतरसंजोगो परमाणूणं तहा पएसाणं' इत्यनेन तदभिधानादिति गाथार्थः ॥ 37 ॥ है स्ण्स्थान्भेदानाः। परिमंडले य वट्टे तंसे चौरंसमायए चेव । घणपयर पढमवज्जं ओयपएसे य जुम्मे य ॥ 38 ॥ 1 बध्येते स्निग्धरूक्षौ विषमगुणौ अथवा समगुणौ यावपि । वर्जयित्वा जघन्यगुणौ बध्यन्ते पुद्गला एवम् ॥ 1 ॥ 2 एवमेव च स्कन्धानां द्विप्रदेशादीनां बन्धपरिणामः । HAKA5 For Personal & Private Use Only w Page #56 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 27 ॥ व्याख्या-लिङ्गं व्यभिचार्यपी' ति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलं, प्रक्रमात् संस्थान-2 | मेवमुत्तरत्रापि, तच्च बहिर्वृत्ततावस्थितप्रदेशजनितमन्तःशुषिरं, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं 4 तदेवान्तःशुषिरविरहितं यथा कुलालचक्रस्य, व्यत्रं-त्रिकोणं, यथा शृङ्गाटकस्य, चतुरस्त्रं-चतुष्कोणं, यथा कुम्भिकायाः, आयतं-दीर्घ, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये 'एव' अवधारणे, तत इयंत एव संस्थानभेदाः, 'ghaNapayara'tti घनं च प्रतरं च घनप्रतरं, प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, ततः प्रतरघन इति निर्देशः प्राप्तः, अल्पाक्ष(चूत)रत्वात्तु घनशब्दस्य पूर्वनिपातः, ततश्चैकैकं परिमण्डलादि प्रतरं घनं च, भवतीति गम्यते, तथा प्रथमम्-आद्यं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डलरहितं वृत्तादिसंस्थानचतुष्कमित्यर्थः 'ओयपएसे ya'tti ओजःप्रदेशं च-विषमसङ्ख्यपरमाणुक 'जुम्मे य' त्ति प्रक्रमाद् युग्मप्रदेशं च, उभयत्र चः समुच्चये । इह च घनप्रतरभेदमेव वृत्तादीत्थं भिद्यते, ततः प्रतरवृत्तमोजःप्रदेशं युग्मप्रदेशं च, तथा। घनवृत्तमोजःप्रदेशं युग्मप्रदेशं च, एवं व्यस्त्रादिष्वपि चतुर्विधं भावनीयं, परिमण्डलं वर्जनीयं च, समसङ्ख्याणुष्वेव । तस्य सम्भवेनैवंविधभेदासम्भवात् , तथा च द्विविधमेव परिमण्डलमिति गाथार्थः ॥ 38 ॥ इह च परिमण्डलादि प्रत्येकं जघन्यमुत्कृष्टं च, तत्रोत्कृष्टं सर्वमनन्ताणुनिष्पन्नमसङ्ख्यप्रदेशावगाढं चेत्येकरूपतयाऽनुक्तमपि सम्प्रदायाज्ज्ञातुं शक्यमिति तदुपेक्ष्य जघन्यं तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाह RAKASHASTRA ॥ 27 // For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ पंचग बारसगं खलु सत्तग बत्तीसगं तु व्त्तुण्मि। तिय छक्कग पणतीसा चत्तारि य हुंति तंसंमि ॥ 39 ॥ | नव चेव तहा चौरो सत्तावीसा य अह चौरंसे । तिगदुगपन्नरसेवि य छच्चेव य आयए हुण्ति॥4॥ पणयालीसा बारस छब्भेया आययंमि संठाणे । वीसा चत्तालीसा परिमंडलि हंति संठाणे ॥ 41 ॥ व्याख्या-आसामर्थः स्पष्ट एव, नवरमायते षड्भेदाभिधानमव्यापित्वेन प्रागनुद्दिष्टस्यापि श्रेणिगतभेदद्वयस्थाधिकस्य तत्र सम्भवात् , तथा परिमण्डलादित्वेऽपि संस्थानानां वृत्तादिभेदानामोज प्रदेशप्रतरादीनामनन्तरोद्दिष्टत्वात् प्रत्यासत्तिन्यायेन यथाक्रमं पञ्चकादिभिः प्रथममुपदर्शनं, पश्चात् परिमण्डलभेदद्वयस्य । तत्रौजःप्रदेशप्रतरवृत्तं पञ्चाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाढंच, तत्रैकोऽणुरन्तरेव स्थाप्यते, चतसृषु पूर्वादिदिक्षु चैकैकः, स्थापना 1 युग्मप्रदेशप्रतरवृत्तं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र हि चतुर्यु प्रदेशेषु निरन्तरमन्तश्चतुरोऽणू-18| निधाय तत्परिक्षेपेणाष्टौ स्थाप्यन्ते, स्थापना 2, 00 ओजःप्रदेशं घनवृत्तं सप्तप्रदेशं ) सप्तप्रदेशावगाढं च, तच्चैवम्-तत्रैव पञ्चप्रदेशे 0000 प्रतरवृत्ते मध्यस्थितस्याणोरुपरि ष्टादधस्ताचैकैकोऽणुरवस्थाप्यते,ततो द्वयसहिताः 0000 पञ्च सप्त भवन्ति 3, युग्मप्रदेश घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च, तत्र प्रतरवृत्तो- 00 पदर्शितद्वादशप्रदेशोपरि द्वादशा For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः ॥ 28 ॥ * ॥ 0/ * [. न्ये, तदुपरि चत्वारोऽधस्ताच सायन्स एवाणवः स्थाप्या, एते मीलिता द्वात्रिंशद्भवन्ति 4 / ओजःप्रदेशं प्रतरत्र्यस्र । अध्ययनम् त्रिप्रदेशं त्रिप्रदेशावगाढं च, तत्रच तिर्यग्निरन्तरमणद्वयं विन्यस्याऽऽद्यस्याध एकोऽणुः स्थाप्यः, स्थापना 1 युग्मप्रदेशं प्रतरत्र्यस्रं षट्प्रदेशं पदप्रदेशावगाढं च, तत्र च तिर्यग्निरन्तरं त्रयोऽणवः स्थाप्यन्ते तत आद्यस्याधस्तादधऊर्ध्वभावेन द्वयं द्वितीयस्य त्वध एकोऽणुःस्थाप्यः, स्थापना 2 / 00 ओजःप्रदेशं घनत्र्यस्रं पञ्चत्रिंशत्प्रदेशं पञ्चत्रिंशत्प्रदेशावगाढं च, तत्र च तिय 00 ग्निरन्तराः पञ्चाणवो न्यस्यन्ते, तेषां चाधोऽधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकश्चाणुः स्थाप्यन्ते, स्थापना, अस्य च प्रतरस्योपरि सर्वपतिवन्त्यान्त्यपरमाणुपरिहारेण दश, तथैव तेषामुपर्युपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थाप्याः, तेषां स्थापनाः, गगन 100% न एते मीलिताः पञ्चत्रिंशद्भवन्ति 3, युग्मप्रदेशं घनत्र्यत्रं चतुष्प्रदेशं 0 चतुष्प्रदेशावगाढं च, तत्र च प्रतर त्र्यस्र एव त्रिप्रदेशे एकतरस्योपर्येको|'णुर्दीयते, ततो मीलिताश्चत्वारो भवन्ति 4 / ओजःप्रदेशं प्रतरचतुरस्र नवप्रदेशं नवप्रदेशावगाढं ca, tatra ca tirya * * * * // 28 // * * For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ / . निरन्तरं त्रिप्रदेशास्तिस्रः पतयः स्थाप्याः, स्थापना-1सालाना युग्मप्रदेशं प्रतरचतुरस्रं च चतुष्प्रदेशं चतुष्प्रदेशावगाढं च, तत्र चतिर्यग्निरन्तरं द्विप्रदेशे द्वे पती स्था प्येते, स्थापना 2, ओजःप्रदेशं घनचतुरस्रं सप्तविंशतिप्रदेशं सप्तविंशतिप्रदे शावगाढं च, तत्र च नवप्रदेशस्य प्रतरचतुरस्रस्यैवाध उपरि च तथैव नव नवा-देग्देग्देग्णवः स्थाप्याः,तत त्रिगुणा नव सप्तविंशतिर्भवति 3, युग्मप्रदेशं घनचतुरस्रम् अष्टप्रदेशमष्टप्रदेशावगाढं च, तत्र चतु प्रदेशस्य प्रतरस्यैवोपरि चत्वारोऽन्ये स्थाप्याः, ततो द्विगुणाश्चत्वारोऽष्टौ भवन्ति 4 / ओजःप्रदेशं श्रेण्यायतं त्रिप्रदेश त्रिप्रदेशावगाढं च, तत्र च तिर्यग निरन्तरास्त्रयोऽणवः स्थाप्याः, स्थापना 1, 7 युग्मप्रदेशं श्रेण्यायतं द्विप्रदेशं द्विप्रदेशावगाढंच, तत्र च तथैवाणुद्वयं न्यस्यते, स्थापना 2, | 0 0 ओजःप्रदेशं प्रतरायतं पञ्चदशप्रदेशं पञ्चदशप्रदेशावगाढं च, तत्र प्राग्वत् पङ्क्तित्रये पञ्च पञ्चाणवः स्थाप्याः , स्थापना 3, नानासान युग्मप्रदेशं प्रतरायतं पदप्रदेशं पटप्रदेशावगाढं च, तत्र च प्राग्वत् पतिद्वये त्रयस्त्रयोऽणवः स्थाप्याः, स्थापना 4, ओजःप्रदेशं घनायतं पञ्चचत्वारिंशत्प्रदेशं पञ्चच-13 ओओओओओ त्वारिंशत्प्रदेशावगाढं -च, तत्र पञ्चदशप्रदेशस्य प्रतरायतस्यैवाध उपरि च तथैव पञ्चदश पञ्चदशा-|देग्देग्देग्णवः स्थाप्याः, ततस्त्रिगुणाः पञ्चदश पञ्चत्वारिंशद्भ Jan Eduan Interna For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 29 ॥ LOCALCREA ईयि वन्ति 5, युग्मप्रदेशं घनायतं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र च षट्प्रदेशस्य प्रतरायतस्यैवोपरि तथैव । अध्ययनम् तावन्तोऽणवः स्थाप्याः, ततो द्विगुणाः षट् द्वादश भवन्ति 6 / परिमण्डलमुक्तन्यायतो विभेदमेव, तत्र प्रतरपरिमण्डलं विंशतिप्रदेशं विंशतिप्रदेशावगाढं च, तत्र च प्राच्यादिषु चतसृषु दिक्षु चत्वारश्चत्वारो विदिक्षु चैकैकः स्थाप्यः, मीलिताश्चैते विंशतिर्भवन्ति,स्थापना-1, गनगा धनपरिमण्डलं चत्वारिंशत्प्रदेशं चत्वारिंशत्प्रदेशावगाढं च, तत्र च तस्या एव विंशतेरु परि तथैव विंशतिरन्या स्थाप्यते, विंशतिश्च द्विगुणा चत्वारिंशद्भवन्ति 2 / इत्थं चैषां प्ररू पणमितोऽपि न्यूनदेशतायां यथोक्तसंस्थानासम्भवात् , न चैतान्यतीन्द्रियत्वेनातिशायिगम्य नत्वात् सर्वथाऽनुभवमारोपयितुं शक्यन्ते, स्थापनादिद्वारेण च कथञ्चिच्छक्यानीति तथैव 000 दर्शितानीति गाथात्रयभावार्थः ॥ 39-40-41 ॥ उक्तः परमाणूनामितरेतरसंयोगः, सम्प्रति तमेव प्रदेशानामाह धम्माइपएसाणं पंचण्ह u jo pessNjogo। तिण्ह पुण अणाईओ साईओ होति दुण्हंतु ॥ 42 ॥ व्याख्या-धर्मादीनां-धर्माधर्माकाशजीवपुगलानां प्रदेशाः-उक्तरूपा धर्मादिप्रदेशास्तेषां, 'पञ्चानाम्' इति सम्बन्धिनां धर्मादीनां पञ्चसङ्ख्यत्वेन पञ्चसङ्ख्यानां 'तुः' पुनरर्थः, संयोग इति गम्यते, स च श्रुतत्वाद्धर्मादिभिः स्कन्धैस्तथा तदन्तर्गतैर्देशैः प्रदेशान्तरैश्च सजातीयेतरैः,असौ किमित्याह-प्रदेशानां संयोगः प्रकृतत्वादितरेतरसंयोगाख्यः S E For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ प्रदेशसंयोगः, उच्यते इति शेषः, अस्यैव विभागमाह-'त्रयाणां पुनः' पुनःशब्दस्य विशेषद्योतकत्वात् धर्माधर्माकाशप्रदेशानां धर्मादिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्तरैश्च प्रकृतत्वादितरेतरसंयोगः 'अनादिः' आदिविकलः सदा संयुक्तत्वादेषां, 'सादिकः' आदियुक्तो भवति 'द्वयोः' पारिशेष्याज्जीवप्रदेशपुद्गलप्रदेशयोः, तथाहि-संयुज्यन्ते वियुज्यन्ते संसारिजीवप्रदेशाः कर्मपुद्गलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तुशब्दो विशेष द्योतयति, स चायं-जीवप्रदेशानां धर्मादित्रयदेशप्रदेशापेक्षया पुद्गलस्कन्धाद्यपेक्षया च सादिसंयोगः,धर्मादिस्कन्धत्रयापेक्षयात्वनादिः, पुद्गलप्रदेशानामपि धर्मादिस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः । इह च धर्मादिस्कन्धानां तद्देशानां च यः परस्परं संयोगः स न प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो मन्तव्यः, अप्रदेशस्य तु परमाणोधर्मादिभिः संयोग उक्तानुसारतः सुज्ञान एव इति नोक्त इति गाथार्थः ॥ 42 ॥ उक्त प्रदेशानामितरेतरसंयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभेदरूपं तमेवाहाभिपेयमणभिपेओ पंचसु विसएसु होइ नाय्वो|अन्नुलोमोऽभिप्पेओ अणभिप्पेओअपडिलोमो 43/2 | व्याख्या-'अभिपेय' त्ति अभिप्रेतः 'अनभिप्पेओ' त्ति चस्य गम्यमानत्वादनभिप्रेतश्च, प्रक्रमादितरेतरसंयोगः, किमित्याह-'पञ्चसु' विषयेषु शब्दादिपञ्चकगोचरे, अर्थादिन्द्रियमनसां तद्ब्रहणप्रवृत्तौ ग्राह्यग्राहकभावः, स चाभिप्रेतार्थविषयोऽभिप्रेतः अनभिप्रेतार्थविषयस्त्वनभिप्रेतः भवति ज्ञातव्यः, आह-अस्त्वेवाभिप्रेतानभिप्रेतार्थविषयत्वेनाभिप्रेतः अनभिप्रेतश्चेतरेतरसंयोगः, अभिप्रेतानभिप्रेताओं तु काविति, अत्रोच्यते, 'अनुलोम' इन्द्रियाणां pramodahe For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 30 ॥ तुतयाऽनुकूलश्रव्यकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्तविपरीतकाकखरादिरिति गाथार्थ्ः॥43॥ अध्ययनम् इह गाथापश्चार्द्धन मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रेतोऽनभिप्रेतश्चार्थ उक्तः, सम्प्रति मनोऽपेक्षया तमेवाहसव्वा ओसंहजुत्ती गंधजुत्ती य भोयणविही y। रागविहि गीयवाइयविही अभिप्पेय्म्न्नुलोमो॥4॥ - व्याख्या-'सर्वाः' समस्ताः, कोऽर्थः ?-इन्द्रियाणामनुकूलाः प्रतिकूलाश्च, अस्य चौषधयुक्त्यादिभिः प्रत्येक । सम्बन्धः, ततश्च औषधादीनाम्-अगुरुकुङ्कमादीनां सजिकाराजिकादीनां च युक्तयो-योजनानि समविषमविभागनीतयो वा औषधयुक्तयः, गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणादीनां च युक्तयः गन्धयुक्तयः ताश्च, भोजनस्य । -अन्नस्य विधयः-शाल्योदनादयः कोद्रवभक्तादयश्च भेदाः भोजनविधयः ते च, 'रागविहिगीयवाइयविहि' त्ति सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविधयश्च रागविधिगीतवादित्रविधयः, तत्र रजनं रागः-कुसुम्भादिना वर्णान्तरापादनं तद्विधयः-स्निग्धत्वादयो रूक्षत्वादयश्च गीतवादित्रविधय इति, अत्र विधिशब्दस्योभयत्र योगात्, गीत-गानं तद्विधयः-कोकिलारुतानुकारित्वादयः काकखरानुविधायित्वादयश्च, वादित्रम्-आतोद्यम्, इह ॥ 30 ॥ चोपचारात्तद्ध्वनिः तद्विधयो-मृदङ्गादिखनाः केवलकरटिकादिखनाश्च, चशब्दो नृत्तादिविधिसमुच्चयार्थः, एते किमित्याह-'अभिप्पेयं' ति अभिप्रेतार्था उच्यन्ते, कीदृशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः शुभा अशुभा dan Education International For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ vA मनोऽनुकूलतया प्रतिभासमानाः, एतेनैतदप्याह-यथत एव देशकालावस्थादिवशतो विचित्राभिसन्धितया जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः । इत्थं व्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपेक्षया च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थो व्याख्यातः, अथवाऽनन्तरगाथापश्चार्द्धनाविशेषेणेन्द्रियाणां मनसश्चानुकूलोऽभिप्रेतोऽर्थः इतरस्त्वनभिप्रेत उक्तः, एतद्वाथयाऽपि स एव विशेषतो दर्शित इति व्याख्येयम् , अत्र च सर्वा इति सर्वप्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूलाः, शेषं प्राग्वत् । उपेक्षणीयस्य विहानभिधानं नयस्य कस्यचिन्मतेनानभिप्रेत एव तस्यान्तर्भावादिति गाथार्थः ॥ 44 ॥ उक्तोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, साम्प्रतममुमेवामिलापविषयमाह॥ अभिलावे संजोगो दवे खित्ते अ कालभावे अ । दुगसंजोगाईओ अक्खरसंजोगमाईओ ॥ 45 ॥ ___ व्याख्या-'अभिलापः' उक्तखरूपः, तद्विषयः 'संयोगः' प्रक्रमादभिलापेतरेतरसंयोगः, अयं च त्रिधा सम्भवति, तत्रैकोऽभिलापस्याभिलाप्येन द्वितीयोऽभिलाप्यस्याभिलाप्यान्तरेण तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभिलाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वात् 'द्रव्ये' इति द्रव्यविषयः, स चार्थाद् घटादिशब्दस्य पृथुबुध्नोदरांद्याकारपरिणतद्रव्येण वाच्यवाचकभावलक्षणः सम्बन्धः, एवं 'क्षेत्रे च' क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण 'कालभावे' इति समाहारद्वन्द्वः, ततः 'काले' कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्गयेन कालपदार्थेन, 'भावे च' भावविषय For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. औदयिकादिवचसो मनुष्यत्वादिपर्यायण, चशब्दोऽत्र पूर्वत्र च समुच्चये । द्वितीयमाह-द्विकस्य संयोगो द्विकसं- बृहद्वृत्तिः योगः स आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसंयोगादिकः, इहामिलापसंयोगस्य त्रिविधत्वात् तत्र चाद्यस्याम न्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र विकसंयोगो य्था॥31॥ स च स च तौ, त्रिकसंयोगो यथा-सच तौ च ते, अत्र तौ च ते चेत्युक्ते स च स च तथा सच तो चेत्यनुक्तादवप्येकत्राभिलाप्यार्थद्वयमन्यत्र चामिलाप्यार्थत्रयं सह प्रतीयते, अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभि लाप्येन सह प्रतीतेः । तृतीयमाह-अक्षरे च अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः स आदिर्यस्योदात्ताधशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः, तत्राक्षरयोः संयोगो यथा-क इति, अक्षराणां संयोगः यथा श्रीरिति, उदात्तादिवर्णधर्मसंयोगास्तु खधिया भावनीयाः, अस्याप्यभिलापसंयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात् , यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विकसंयोगादिरिति योजनीयम्, अन्यत् प्राग्वत्, द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात् , द्रव्यत्वं चास्य स्पर्शवत्त्वेन गुणाश्रयत्वात् , वक्ष्यति हि-"गुणाणमासओदवं" ति, न च स्पर्शवत्त्वमसिद्धं, प्रतिघातजनकत्वात् , तथाहि-यत् प्रतिघातजनकं तत्स्पर्शवत् दृष्टं, यथा लोष्टादि, प्रतिघातजनकश्च शब्दः, 1 गुणानामाश्रयो dravyamiti ॥ 31 For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ SAGARLSSACRECE अन्यथा तथाविधशब्दश्रुतावनुभवसिद्धश्रोत्रान्तःपीडाया असम्भवादिति गाथार्थः ॥ 45 ॥ उक्तोऽभिलापविषय द इतरेतरसंयोगः, सम्प्रति सम्बन्धनसंयोगरूपस्य तस्यावसरः, सोऽपि द्रव्यक्षेत्रकालभावभेदतश्चतुर्धा, तत्र द्रव्यसं योगसम्बन्धनमाह। संबंधणसंजोगो सचित्ताचित्तमीसओ चेव । दुपयाइ हिरण्णाई रहतुरगाई अ बहुहा उ ॥ 46 ॥ व्याख्या-सम्बध्यते प्रायो ममेदमित्यादिबुद्धितोऽनेनास्मिन् वाऽऽत्माऽष्टविधेन कर्मणा सहेति सम्बन्धनः स चासौ संयोगश्च सम्बन्धनसंयोगः, 'सचित्ताचित्तमीसओ चेव' त्ति प्राग्वत् सुपो लुकि सचित्तोऽचित्तो मिश्रकः, चः समुच्चये, एवः भेदावधारणे, यथाक्रममुदाहरणान्याह द्विपदेत्यादिना, सचित्ते द्विपदादिः, आदिशब्दाचतुष्पदापदपरिग्रहः, तत्र च द्विपदसंयोगो यथा-पुत्री, चतुष्पदसंयोगो यथा-गोमान् , अपदसंयोगो यथा-पनसवान् । है अचित्ते हिरण्यादिः, आदिशब्दान्मणिमुक्तादिग्रहः, स च हिरण्यवानित्यादि । मिश्रे रथयोजितस्तुरगः मध्यपदलोपे रथतुरगस्तदादिः, आदिशब्दाच्छकटवृषभादिपरिग्रहः, स च रथिक इत्यादि, 'चः' समुच्चये, 'बहुधा तु' इति बहुप्रकार एव, तुशब्दस्यैवकारार्थत्वात् , इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचित्त इत्यादि सर्वत्र भावनीयम् । आह-यदि सचित्तादिविषयत्वादसौ सचित्तादिरिति व्यपदिश्यते, एवं सत्यात्मन एवासौ तैः सह, तत उभयनिष्ठत्वात्तेनापि किं न व्यपदिश्यते ?, उच्यते, यवाङ्करादिवदसाधारणेनैव व्यपदेशः, आत्मनश्च सर्वैरप्यमीभि For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ उत्तराध्य. रसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवारस्येति न दोषः, एवमुत्तरत्रापि, इति गाथार्थः । अध्ययनम् ॥ 46 ॥ अमुमेव क्स्सेत्र्काल्भाव्विस्स्य्म्भिधित्सुराह्बृह्द्वृत्तिः। खेत्ते काले य तहा दुण्हवि दुविहो उ होइ स्ण्जोगो। भावंमि होइ दुविहो आएसे ceva'NAese ॥ 47 // 3 // 32 // | व्याख्या-क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविषयश्च 'तथा' इति तेनागमप्रसिद्धप्रकारेण 'द्वयोरपि' इत्यनयोरेव नाक्षेत्रकालयोः 'द्विविधः' विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च । क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद् दुष्ट, लोकेऽपि हस्तिन्यश्थे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्श-18 नाद्, 'भावे च' भावविषयश्च, संयोग इति संटः भवति द्विविधः, कथं क्षेत्रादिद्वैविध्यमित्याह-'आएसे ceva'NAese' त्ति आङिति मर्यादया-विशेषरूपानतिक्रमात्मिकया दिश्यते-कथ्यत इति आदेशो-विशेषस्तस्मिन् , तदन्यस्त्वनादेशः-सामान्यं, पूर्वत्र चैवशब्दयोः समुच्चयावधारणार्थयोभिन्नक्रमत्वात्तस्मिंश्चैव, तत्र क्षेत्रविषयोऽनादेशे यथा-जम्बूद्वीपजोऽयम् , आदेशे तु यथा-भारतोऽयं, कालविषयोऽनादेशे यथा-दौष्पमिकोऽयम् , आदेशे तु-पासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम , आदेशे त्वौदयिकादिभाववानिति । सामान्यावगमपूर्वकत्वाद्विशेषावगमस्यैवमुदाहियते, नियुक्तौ तु विपर्ययाभिधानं जम्बद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरत 1 अस्मदुक्तानादेशादेशक्रमाद्विपर्ययेण आदेशानादेशेतिक्रमेण. SANASIASA, ॥ 32 // For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ |miti विशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वख्यापनार्थ, भावे च भवति द्विविध इति भिन्नवाक्यताभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः ॥ 47 ॥ अत्र क्षेत्रकालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आह ओदइअ ओवसमिए खइए य तहा खओवसमिए y। परिणाम सन्निवाए छविहो होअन्नाएसो॥48॥ ___ व्याख्या--तत्रोदयः-शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निर्वृत्तः औदयिकः, क्वचित्तु 'उदयिए' त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि-"ईहियारा बिंदुजुया एओ सुद्धा प्याव्सान्न्ण्मि। रहवंजणसंजोए परंमि लहुणो विभासाए ॥ 1 ॥ " विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निवृत्त औपशमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निवृत्तः क्षायिकः स च, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमश्च-विष्क|म्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निवृत्तः क्षायोपशमिकः स च, परीति-सर्वप्रकारं नमनं-जीवानामजीवानां । 1 कचित्र प्राक् 'आदिवो आएसंमि bahuvihe srisnaanncrnnge| सामित्तपच्चयाइमि चेव किंचित्तओ वुच्छं ॥shaa" एषा गाथा दृश्यते, न च व्याख्याता सूचिता वेत्युपेक्षिता 2 इहिकारौ बिन्दुयुक्तौ एओ (एकारौकारौ) शुद्धौ प्दाव्साने। रहव्यञ्जनसंयोगे परस्मिन् लघवो विभाषया ॥ 1 ॥ For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 33 ॥ |च जीवत्वादिखरूपानुभवनं प्रति प्रह्वीभवनं परिणामः, 'एदोद्रलोपा विसर्जनीयस्ये' ति विसर्ग लोपः, 'स' मिति संहतरूपतया नीति-नियतं पतनं गमनं, कोऽर्थः ?- एकत्र वर्तनं, सन्निपातः - औदयिकादिभावानामेव व्यादिसंयोगः, 'चः' सर्वत्र समुच्चये, इत्थं षड् विधा :- प्रकारा अस्येति षडिधो भवति 'अनादेशः ' सामान्यं, सामान्यत्वं चौदयि। कादीनां गतिकषायादिविशेषेष्वनुवृत्तिधर्मकत्वाद्, अनादेशस्य षड्विधत्वे तद्विषयः संयोगोऽपि षड्विध इत्युक्तं भवति इति गाथार्थः ॥ 48 ॥ इदानीमादेशविषयं तमेव भेदत आह आएसो पुण दुविहो appiavavahAra'Nappio चेव । इक्किको पुण तिविहो अत्ताण परे तदुभए य ॥ 49 ॥ व्याख्या- 'आदेशः' अभिहितरूपः, पुनःशब्दो विशेषणे, 'द्विविधः' द्विभेदः, कथमित्याह - 'अप्पियववहारणप्पिओ चेव' त्ति व्यवहारशब्दोऽत्र डमरुकमणिन्यायेनोभयत्र सम्बध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् । सोऽयमर्पितव्यवहारः, मयूरव्यंसकादित्वात् समासः, अनर्पितव्यवहारस्तु तद्विपरीतः, तत्रार्पितो नाम क्षायिकादिर्भावः खाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः, अन। र्पितस्तु वस्तुनः साधारणत्वेऽपि निराधार एव प्ररूपणार्थे विवक्षितो यथा - सर्वभावप्रधानः क्षायिको भावः । अनयोरपि भेदानाह - 'एकैकः' इत्यर्पितव्यवहारः अनर्पितव्यवहारश्च पुनस्त्रिविधः, कथमित्याह - 'अत्ताण' त्ति आर्षत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तस्मिंश्च विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम्, dy For Personal & Private Use Only adhyayanam 1 // 33 // Page #69 -------------------------------------------------------------------------- ________________ हुदायादाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति, तत्र चानर्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम्, अतो वस्तुतस्तस्यासत्त्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः । अर्पितस्य त्वात्मपरोभयार्पितभेदतस्त्रैविध्यात् तद्भेदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः ॥ 49 ॥ तत्राऽऽत्मा-1 अर्पितसम्बन्धनसंयोगमाहओवसमिए य खइए खओवसमिए य पारिणामे a। एसो चउबिहो खलु नायवो अत्तसंजोगो ॥ 50 ॥ 3 व्याख्या-औपशमिके चस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य(ख)भावे तथा' तेनागमोक्तप्रकारेण चस्यास्यापि भिन्नक्रमत्वात् परिणामे च जीवत्वाद्यात्मके च, सर्वत्र संयोग इति प्रक्रमः, पठ्यते च-'खओवसमिए य पारिणामे य' ति स्पष्टमेव, 'एषः' अनन्तरोक्त औपशमिकादिसंयोगः |'चतुर्विधः' चतुष्प्रकारः, 'खलु' निश्चितं 'ज्ञातव्यः' अवबोद्धव्यः, 'आत्मसंयोगः' इत्यात्माप्तिसम्बन्धनसंयोगः, अत्र ह्यात्मशब्देनार्पितभाव एव धर्मधर्मिणोः कथञ्चिदनन्यत्वादुक्तः, तथा च वृद्धाः-ऐए हि जीवमया भवंति. e. | एसु भावेसु जीवो नन्नो हवई' तदात्मक इत्यर्थः, औपशमिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभिधानं सम्यक्त्वादिविशेषनिष्ठत्वेन विवक्षितत्वाद् भावसामान्यापेक्षया वेति गाथार्थः ॥ 50 ॥ किञ्च1 तह य परिणामे इति पाठमपेक्ष्येयं व्याख्या. 2 एते हि जीवमया भवन्ति, एतेभ्यो भावेभ्यो जीवो नान्यो भवतीति. For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ उत्तराध्य. जो सन्निवाइओ खलु भावो उदएण वजिओ होइ । इक्कारससंजोगो एसो चिय अत्तसंजोगो ॥ 51 ॥ अध्ययनम् बहद्धत्तिः18] व्याख्या-यः सान्निपातिकः 'खलु' वाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एका दश-एकादशसङ्ख्याः संयोगा-द्वयादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, 'आत्मसंयोगः' प्राग्वदात्मार्पितसं योगः, एकादशसंयोगाश्चैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुण्णी पद् द्विकसंयोगादश्चत्वारस्त्रिकसंयोगा एकश्चतुष्कसंयोगः, एते चमीलिता एकादशेति गाथार्थः ॥ 51 ॥ वाद्यार्पितसम्बंधनसंयोगमाह लेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं च । जावैया ओदइया सबो सो बाहिरो जोगो ॥ 52 ॥ ॥ ___ व्याख्या-'लेश्या' लेश्याध्ययनेऽभिधास्यमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंख्युभयाभिलाषाभिव्यङ्ग्यः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् । ज्ञानमप्यज्ञानम् , उक्तं हि-"जह दुखयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणंपि हु मिच्छद्दिहिस्स अन्नाणं ॥ 1 ॥ " अत एव मिथ्यात्वोदयभावित्वादस्यौदयिकत्वं, तहलिकेषु चार्पितत्वविवक्षया बाह्यार्पितत्वमिति ॥ 34 ॥ 1 यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानम् ॥ 1 ॥ Jan Educon intera For Personal & Private Use Only www.janelibrary.org Page #71 -------------------------------------------------------------------------- ________________ भावनीयं, 'मिथ्ये' ति भावप्रधानत्वान्निर्देशस्य मिध्यात्वम् - अशुद्धदलिकखरूपं, 'मिश्र' शुद्धाशुद्धदलिकखभावं, च। शब्दः शेषौदयिक भेदसमुच्चये, अत एवोपसंहारमाह- 'यावन्तो' यत्परिणामा औदयिकाः, भावा इति गम्यते, प्रक्र। मादेतद्विषयो यः संयोगः 'सर्वः' निर्विशेषः सः 'बाह्यः' परः तद्विषयत्वाद्, बाह्यसंयोग इति प्रकृतत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः, इहापि बाह्यशब्देन प्राग्वद् बाह्यार्पित उक्तः । आह - 'भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव' इतिवचनादौदयिकोऽपि जीवभावत्वेन जीवार्पित एवेति कथं बाह्ये कर्मण्यर्पित इति, अत्रोच्यते, कर्मानुभवनमुदयः, अनुभवनं चानुभवितरि जीवेऽनुभूयमाने च कर्मणि स्थितं, तत्र यदाऽनुभवितरि जीवे विवक्ष्यते तदोदयः जीवगतो लेश्यादिपरिणामः प्रयोजनमस्येत्योदयिकः - कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एव तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकभावस्योक्तं यदा त्वनुभूयमानस्थतया विवक्ष्यते तदोदये- कर्मणः । फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते - भावा भव|न्ति जीवस्यौदयिक इत्यादि । इहापि चादेशान्तरेण वक्ष्यति - 'छविहो अत्तसंजोगो' त्ति 'सर्वः स' इति चैकवचनं बाह्यसंयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच्च व्यवहाराणामिति गाथार्थः ॥ 52 ॥ उभयार्पितस|म्बन्धनसंयोगमाह - 1 यत्परिमाणा इति स्यात्, परिणामस्य परिमाणताऽर्थोऽत्र vA । pra For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ 35 // उत्तराध्य. जो सन्निवाइओखलु भावो उदएण मीसिओ होइ । पन्नारससंजोगो सबो सो मीसिओ जोगो ॥ 53 ॥ अध्ययनम् बृहद्धत्तिःव्याख्या-यः सान्निपातिकः खलु भावः 'उदयेन' औदयिकभावेन 'मिश्रितः' संयुतो भवति, कियत्सङ्ख्य॥ द इत्याह-पञ्चदश संयोगा अस्मिन्निति पञ्चदशसंयोगः सर्वः सः, किमित्याह-आत्मकर्मणोर्मिश्रत्वात्तदर्पितभावा अप्यौ दयिकसहितौपशमिकादयो मिश्राः, ततस्तद्विषयत्वात्संयोगोऽपि मिश्रः, स एव मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः, ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः, तत्र चत्वारो द्विकसंयोगाः षद् त्रिकसंयोगाश्चत्वारश्चतुष्कसंयोगा एकः पञ्चकसंयोग एते च मीलिताः पञ्चदश, भावना तु वक्ष्यमाणेति गाथार्थः ॥ 53 ॥ पुनरात्मसंयोगादीव प्रकारान्तरेणाभिधित्सुः प्रस्तावनामाहबीओऽवि य आएसो अत्ताणे बाहिरे तदुभए य । संजोगो खलु भणिओ तं कित्तेऽहं समासेणं ॥ 54 ॥ ___ व्याख्या-द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः, चः पूरणे, 'आदेशः' प्रकारः, प्रस्तावात् प्ररूपणीयः, कीदृश इत्याह-आत्मनि बाह्ये तदुभयस्मिंश्च, संयोग इति सम्बन्धनसंयोगः, 'खल' निश्चितं 'भणित' उक्तो, गणधरादिभिरिति गम्यते, अनेन च गुरुपारतव्यमाविष्करोति, 'तम्' इति द्वितीयमादेश 'कीर्तये' संशब्दये' 'वर्त1 चान्द्रमतेन णिज उभयपदभावात् Atmanepadam । ॥ 35 // For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ मानसामीप्ये वर्तमानवद् वे' (pA03-3-131) ति भविष्यत्सामीप्ये लट्, 'अहम्' इत्यात्मनिर्देशः, 'समासेन' संक्षेपेणेति गाथार्थः ॥ 54 ॥ तत्र तावदात्मसंयोगमाह ओदइय ओवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए achaviho attsNjogo||55||3 | व्याख्या-'औदयिके' औदयिकविषये, एवम् औपशमिके च क्षायिक तथा क्षायोपशमिके च परिणामसन्निपाते |2 च, सर्वत्र संयोग इति प्रक्रमः, तत एष षड्विधः' Sar3एदः, आत्मभिः-आत्मरूपैः संयोग इति सम्बन्धनसंयोगः आत्मसंयोगः, न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपि तु द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिर्वा, तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन च जीवत्वेन,त्रिभिरौदयिकेन देवगत्यादिनाक्षायोपशमिकेन मत्यादिना पारिणामिकेन च जीवत्वेन, चतुर्भिस्त्रिभिरे(वमेव चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्रच त्रिकभङ्गक एकः चतुष्कभङ्गौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमाना द्वादश भवन्ति, उक्तंच-"ओदइय खओवसमोतइओ पुण पारिणामिओ भावो। एसोपढमवियप्पो 1 औदयिकः क्षायोपशमिकः तृतीयः पुनः पारिणामिको भावः । एष प्रथमविकल्पो देवानां भवति ज्ञातव्यः ॥ 1 ॥ For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः । देवाणं होइ नायवो ॥ 1 ॥ ओदेश्य खओवसमो ओवसमिय पारिणामिओ बीओ । उदइयखइयपारिणामियखओवसमो भवे तइओ ॥ 2 ॥ एए चेव वियप्पा णरतिरिणरएसु हुंति बोद्धवा । एए सबै मिलिया वारस होंती भवे भेया ॥ 3 ॥ " पञ्चभिर्मनुष्यस्यैव तस्यैव तथोपशम श्रेण्यारम्भकत्वात्, तस्यामेव च तत्सम्भवात्, तथा चाह - "ओदंइए ओवसमिए ॥ 36 ॥ 4 खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयवो ॥ " अन्यथाऽपि च त्रिभिः सम्भवति, तद्यथा - औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम्, उक्तं हि - "उदैइयखैयष्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि - " खाइय तह परिणामा सिद्धाणं होंति नायवा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गास्त्रयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत । एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहु:-"एएं संजोएणं भावा पन्नरस होंति नायचा । 1 औदयिकः क्षायोपशमिक औपशमिकः पारिणामिको द्वितीयः । औदयिकः क्षायिकः पारिणामिकः क्षायोपशमिको भवेत्तृतीयः ॥ 2 ॥ एत एव विकल्पा नरतिर्यग्नरकेषु भवन्ति बोद्धव्याः । एते सर्वे मिलिता द्वादश भवन्ति भवे भेदाः ॥ 3 ॥ 2 औदयिक औपशमिकः क्षायोपशमिकः क्षायिकश्च पारिणामिकः । उपशमश्रेणिगतस्यैष विकल्पो मुणितव्यः ॥ 1 ॥ 3 औदयिकः क्षायिकः पारिणा|मिको भावा भवन्ति केवलिनामेव । 4 क्षायिकस्तथा पारिणामः सिद्धानां भवतो ज्ञातव्यौ । 5 एते संयोगेन भावाः पञ्चदश भवन्ति । ज्ञातव्याः । केवलिसिद्धोपशमश्रेणिषु सर्वासु च गतिषु ॥ 1 ॥ For Personal & Private Use Only adhyayanam 1 // 36 // Page #75 -------------------------------------------------------------------------- ________________ केवलिसिद्ध्वसमसेढिएसु सवासु य गईसु ॥ 1 ॥ " आह-एवं सान्निपातिकेनैवात्मनः सदा संयोगसम्भवात् कथं । षधित्वमात्मसंयोगस्य ?, उच्यते, सहभावित्वेऽपि भावानां यदैकस्य प्राधान्यं विवक्ष्यते तदैकेनाप्यात्मसंयोगसम्भव इत्यदोष इति गाथार्थः ॥ 55 ॥ बाह्यसम्बन्धनसंयोगमाहनामंमि अखित्तंमि अनायबो बाहिरोय्(u)स्ण्जोगो|कालेन्न् बाहिरो खलु मीसोऽवि य तदुभए होइ॥56॥ व्याख्या-'नाना' वस्त्वभिधायिध्वनिखभावेन, चकारात् द्रव्येण क्षेत्रेण चाकाशदेशात्मकेन, प्राकृतत्वात् तृतीयार्थे सप्तमी, प्रकृतत्वात् संयोगः, किमित्याह-ज्ञातव्यः बाह्यविषयत्वाद् 'बाह्यः, तुः पुनरर्थः 'संयोग' इति सम्बन्धनसंयोगः, 'कालेन' इति चस्य गम्यमानत्वात् कालेन च समयाऽऽवलिकादिना, तत एव संयोगो-बाह्य-1 सम्बन्धनसंयोगः 'खलु' निश्चितं, ज्ञातव्य इति योज्यम् , इदमिहैदम्पर्यम्-यः पुरुषादेर्देवदत्तादिनाना सम्बन्धोऽयं देवदत्त इत्यादिः द्रव्येण च दण्डीत्यादिः क्षेत्रेणारण्यजो नगरज इत्यादि कालेन दिनजो रजनिज इत्यादि, स सर्वो नामादिभिर्बाधेरेवेति बाह्यः सम्बन्धनसंयोगः, भावेन तु संयोग आत्मसंयोगत्वेनोक्त एव, भवितुरनन्यत्वात् भावस्य, IM अन्यथा तस्थाभावत्वप्रसङ्ग इतीह तस्यानभिधानं, तथा कालेन बाब इति च भिन्नवाक्यताकरणं केषाञ्चिन्मतेन कालस्यासत्त्वख्यापनार्थ, यद्वा नाम्नि क्षेत्र इति च विषयसप्तम्येव, यो हि येन सह भवति स तद्विषय एवेतिकृत्वा । / आह-नाम्रोऽप्यभिलापत्वात् तद्विषयोऽपि संयोगोऽभिलापसंयोगः स चोक्त एवेति कथं na paunarutyam', ubhyate, For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ उत्तराध्य. अभिलापसामान्यविषयोऽमिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धि- अध्ययनम् बृहद्वृत्तिः त्वात् , वक्ष्यति हि-"संबंधणसंजोगो कसायबहुलस्स होइ जीवस्स" त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्गसम्भवादभिप्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'मीसोवि यत्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वा|न्मिश्रः संम्बन्धनसंयोगः पुनातव्यः, यः कीदृगित्साह-'तदुभएऽत्ति प्राग्वत्तदुभयेन-आत्मबाह्यलक्षणेन तदुभयस्मिन् । वोक्तरूप एव भवति, यः संयोग इति शेषः, यथा-क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी वास-1 |न्तिकः, अत्र क्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयस-ले. सम्बन्धनसंयोग उच्यते । नन्वेवं न कदाचिन्नामादिविकलैरौदयिकादिभिरौदयिकादिरहितैर्वा नामादिभिरात्मनः । 18. संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्यात्कदाचिदौदयिकादिभिः । |कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभयसम्बन्धनसंयोगत्रयविरोध इति गाथार्थः ॥ 56 ॥ प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाह का॥37॥ आयरिय सीस पुत्तो पिया य जणणी य होइ धूया y। भजा पइ सीउण्हं तमुजछायाऽऽयवे चेव ॥ 57 ॥ व्याख्या-आङित्यभिव्याप्त्या मर्यादया वा खयं पञ्चविधाचारं चरत्याचारयति वा परान Acaryate vA muktyarthi-| For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ SAR भिरासेव्यत इति आचार्यः, 'अन्यत्रापी' तिवचनात् कर्तरि कर्मणि वा कृत्यप्रत्ययः, तथा शासितुं शक्यः शिष्यः पुनाति पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति-रक्षत्यपत्यमिति पिता स च जनयति-प्रादुर्भावयत्यपत्यमिति जननी सा है च भवति बाबसम्बन्धनसंयोगविषयत्वाद्वाह्यसम्बन्धनसंयोग इति वृद्धाः, इदं च सर्वत्र योज्यं, दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता, ततश्च "दुहितरि धो हिलोपश्च' इतिवचनादादेर्धत्वे हिलोपे च 'उदूत् सुपुष्पोत्सवोत्4 सुकदुहितृषु" इति वचनात् , उत ऊत्त्वे च धूया, सा च, चकारत्रयं पूरणे, भ्रियते-पोष्यते भत्रेति भार्या पाति-र-13 तक्षति तामिति पतिः स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादीति शीतम् उपति-दहति जन्तु मिति उष्णं तमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन् , 'उज्ज' त्ति आर्षत्वादुद्द्योतयतीति उद्द्योतः पचादित्वादचु, छ्यति छिनत्ति वाऽऽतपमिति छाया, A-समन्तात्तपति संतापयति जगदिति आतपः, चशब्दो राजभृत्याद्यनुक्ताशेषसम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः, सुपश्च यत्राश्रवणं तत्र प्राग्वलुक, इदमत्रैदम्पर्यम्-आचार्यः शिष्यादन्यत्वेन बाह्यः, ततो यस्तेन शिष्यस्य संयोगः-शिष्य इत्युक्तिरवश्यमाचार्यमाक्षिपति यस्यायं शिष्य इत्याक्षेप्याक्षेपकभावलक्षणः स बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषय आचार्योऽप्युपचारात्तथोच्यते, एवं शिष्योऽप्याचार्यादन्यत्वेन बाह्यः, तेनाप्याचार्यस्य यः संयोगः-आचार्य इत्युक्ति1 कृत्यल्युटो बहुलम् इति 3-3-113 सूत्रोक्तबहुलभावार्थभूतम्. EEEEEEE KARMERESEARCOM For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 38 ॥ *SHAARASSA रवश्यं शिष्यमाक्षिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बायेनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, अध्ययनम् ततस्तद्विषयः शिष्योऽप्युपचारात् तथोच्यते, एवं पुत्रपित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्याक्षे-18 पकभावः सम्बन्धः, विशेषनिरूपणायां त्वाचार्यशिष्यभार्यापतीनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितृणां जन्यजनकभावः (ग्रं01000) शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः ॥ 57 ॥ सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूलत्वादनुयोगस्य तयोः खरूपमाहआयरिओ तारिसओ जारिसओ नवरि हुज सो चेव्|आय्रिय्स्स्वि सीसो सरिसो सवेहिवि गुणेहिं 58 ___ व्याख्या-आचार्यः 'तादृशः' तथाविधः, यादृशः क इत्याह-यादृशो 'नवर' मिति यदि परं भवेत् 'स चेव' त्ति चः पूरणे, स एव-आचार्य एव, किमुक्तं भवति ?-आचार्यस्थाचार्य एवान्यः सदृशो भवति, न पुनरनाचायः, आचार्यगुणानामन्यत्राविद्यमानत्वात् , न ह्याचार्यादन्यः पत्रिंशत्सङ्ख्यगणिगुणसमन्वित इहास्ति, तत्सम-॥ न्वितत्वे त्वन्योऽपि तत्त्वत आचार्य एवेति। अथ क एते षटूत्रिंशद्गुणाः?, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टौ गणिसम्पदो द्वात्रिंशत् , तत्र चाचारादिचतुर्विधविनयमीलनात षटत्रिंशद्भवन्ति, उक्तं च-"अट्टविहा गणिसंपइ चउग्गुणा नवरि होति ब्त्तीसा। विणओ यच उब्भेओ छत्तीस गुणा हवंतेए ॥ 1 ॥ " तत्राष्टी गणिसम्पद इमाः 1 अष्टविधा गणिसंपत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् । विनयश्च चतुर्भेदः षटुइंशद्गुणा bhavantyete ॥ 1 // For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ आचारसम्पत् 1 श्रुतसम्पत् 2 शरीरसम्पत् 3 वचनसम्पत् 4 वाचनासम्पत् 5 मतिसम्पत् 6 प्रयोगमतिसम्पत् 7 सङ्ग्रहपरिज्ञासम्पत् 8, तथा चाह-"आयारसुर्यसरीरे वैयणे वाय्न्न्म्तीप्तोग्म्ती। एएसु संपया खलु र । अहमिया संगहपरिण्णा ॥ 1 ॥ तत्र चाचारसम्पत् चतुर्धा-संयमध्रुवयोगयुक्तता 1 असम्प्रग्रहता 2 अनियत-18 वृत्तिः 3 वृद्धशीलता चेति 4, तत्र संयमः-चरणं तस्मिन् ध्रुवो-नित्यो योगः-समाधिस्खधुक्तता, कोऽर्थः -सन्ततोपयुक्तता संयमभुवयोगयुक्तता 1, असम्प्रग्रहः-समन्तात् प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम्-आत्मनोऽवधारणं सम्प्रग्रहस्खदभावोऽसम्प्रग्रहः, जात्याद्यनुत्सित्ततेत्यर्थः, 2, अनियतवृत्तिः-अनियतविहाररूपा 3, वृद्धशीलता-वपुषि मनसि च निभृतखभावता निर्विकारतेतियावत् 4,11श्रुतसम्पचतुर्धा-बहुश्रुतता 1 परिचितसूत्रता 2 विचित्रसूत्रता 3 घोषविशुद्धिकरणता 4 च, तत्र बहुश्रुतता-युगप्रधानागमता 1परिचितसूत्रता-उत्क्र मक्रमवाचनादिभिः स्थिरसूत्रता 2 विचित्रसूत्रता-खपरसमयविविधोत्सर्गापवादादिवेदिता 3 घोषविशुद्धिकरदाणता-उदात्तानुदाचादिखरशुद्धिविधायिता 4, 21शरीरसम्पच्चतुर्धा-आरोहपरिणाहयुक्तता 1 अनवत्राप्यता 2 परिपूर्णेन्द्रियता 3 स्थिरसंहननता च 4, इह चाऽऽरोहो-दैये परिणाहो-विस्तरः ताभ्यां तुल्याभ्यां युक्तताऽऽरोह-| परिणायुक्तता 1 अविद्यमानमवत्राप्यम्-अवत्रपणं लज्जनं यस्य सोऽयमनवत्राप्यः, यद्वाऽवत्रापयितुं-लज्जयितुमहै: शक्यो वाऽवत्राप्यो-उज्जनीयःन तथाऽनवत्राप्यस्वद्भावोऽनवत्राप्यता *उभयत्राहीनसर्वाङ्गत्वं हेतुः pari For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्धृत्तिः पूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता 3 स्थिरसंहननता-तपःप्रभृतिषु शक्तियुक्तता 4, 3 / वचनसम्पच्चतुर्भेदा-आदेयवचनता 1 मधुरवचनता 2 अनिश्रितवचनता 3 असन्दिग्धवचनता 4, तत्राऽऽदेयवचनता-सकलजनग्राह्यवाक्यता 1, मधुरं रसवद् यदर्थतो विशिष्टार्थवत्तयाऽर्थावगाढत्वेन शब्दतश्चापरुषत्वसौखर्यगाम्भीर्यादिगुणोपेतत्वेन श्रोतुराहादमुपजनयति तदेवंविधं वचनं यस्य स तथा तद्धावो मधुरवचनता 2 अनिश्रितवचनता-रागाद्यकलुषितवचनता 3 असन्दिग्धवचनता-परिस्फुटवचनता 4.4 / वाचनासम्पचतुर्धा-विदित्वोद्देशनं 1 विदित्वा समुद्देशनं 2 परिनिर्वाप्य वाचना3 अर्थनिर्यापणेति 4, तत्र विदित्वोद्देशने विदित्वा समुद्देशने ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्यं यद् यस्य योग्यं तस्य तदेवोदिशति समुद्दिशति वा, अपरिणामिकादावपक्वघटनिहितजलोदाहरणतो दोषसम्भवात् 2, परीति-सर्वप्रकारं निर्वापयतो निरो निर्दग्धादिषु भृशार्थस्यापि दर्शनात् भृशं गमयतः-पूर्वदत्ता|लापकादि सर्वात्मना खात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य वाचना-सूत्रप्रदानं परिनिर्वाप्यवाचना 3, अर्थः-सूत्राभिधेयं वस्तु तस्य निरि|ति भृशं यापना-निर्वाहणा पूर्वापरसाङ्गत्येन खयं ज्ञानतोऽन्येषां च कथनतो निर्गमना निर्यापणा 4, 5 / मतिसम्पत् अवग्रहेहापायधारणारूपा चतुर्दा, अवग्रहादयश्च तत्र तत्र प्रपञ्चिता एवेति न विवियन्ते 6 / प्रयोगमतिसम्पच्चतुर्धा-आत्मपुरुषक्षेत्रवस्तु विज्ञानात्मिका, तत्राऽऽत्मज्ञानं-वादादिव्यापारकाले किममुं प्रतिवादिनं जेतुं mama For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ KARARASHIROSLALISASALARI zaktirasti नवा 1 इत्यालोचनं 2, पुरुषज्ञानं-किमयं प्रतिवादी पुरुषः साङ्ख्यः सौगतोऽन्यो वा ?, तथा प्रतिभादिमानितरो वेति परिभावनं 2, क्षेत्रज्ञानं-किमिदं मायाबहुलमन्यथा वा ? तथा साधुभिरभावितं भावितं वा नगरादीति विमर्शनं 3, वस्तुज्ञानं-किमिदं राजाऽमात्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति niruupnnN4,7॥ सङ्ग्रहपरिज्ञा तु बालदुर्बलग्लाननिर्वाहबहुजनयोग्यक्षेत्रग्रहणलक्षणैका 1 निषद्यादिमालिन्यपरिहाराय फलकपीठोपादानाऽऽत्मिका द्वितीया 2 यथासमयमेव खाध्यायोपधिसमुत्पादनप्रत्युपेक्षणभिक्षादिकरणात्मिका तृतीया 3 प्रवाजकाध्यापकरत्नाधिकादिगुरूणामुपधिवहनविश्रामणसंपूजनाभ्युत्थानदण्डकोपादानादिरूपा चतुर्थीति 4,8 / इत्युक्ता अष्टौ चतुर्गुणा आचारादिगणिसम्पदः, विनयस्तूत्तरत्राचार्यविनयप्रस्तावेऽभिधास्यते, इति गतं प्रासङ्गिकं, प्रकृ-| तमुच्यते-तत्राऽऽचार्यस्य स्वरूपमभिहितं, शिष्यस्याह-आचार्यस्य, अपिभिन्नक्रमः, ततः शिष्योऽपि, न केवलमाचार्यस्तादृशो यादृशो नवरं स एवेति वचनादाचार्य इत्यपिशब्दार्थः, 'सदृशः' तुल्यः, सर्वैरपि न कतिपयरेव, कैः ?'गुणैः' साधारणैः क्षान्त्यादिभिरिति गम्यते, यद्वा लक्षणे तृतीया, ततः सर्वैरपि खगुणैलेक्षितः शिष्य आचार्यस्य । सदृश इति योज्यं, सादृश्यं च खगुणमाहात्म्यविभूतित उभयोरपि यथोक्तान्वर्थयुक्त(त्व)मेव, अथवाऽऽचार्यस्थापीति। अपेरेवकारार्थत्वात् खगुणोपलक्षितः शिष्यः सदृश एव-अनुरूप एव, अनुरूपार्थस्यापि सदृशशब्दस्य दर्शनात् , यथा|'ऽत्मसदृशं कुर्याः, कुलानुरूपमित्यर्थः, अननुरूपस्तु तत्त्वतोऽशिष्य एवेति भावः, अथ के अमी शिष्यगुणाः,? For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 40 ॥ GACAA%%AA%% ARACE उच्यन्ते, 'भाववियाणणमणुयत्तणा उ भची गुरूण भुमान्नो। दक्खत्तं दक्खिण्णं सीलं कुलमुजमो लज्जा ॥ 1 ॥ अध्ययनम् सुस्सूसा पडिपुच्छा सुणणं गहणं च ईह्न्न्म्वाजो। धरणं करणं सम्म एमाई होंति सीसगुणा ॥ 2 ॥ ' इति गाथार्थः ॥ 58 ॥ इत्थमनुयोगोपयोगित्वादाचार्यशिष्ययोः खरूपमुक्तं, प्रकारान्तरेणोभयसम्बन्धनसंयोगमाह एवं नाणे चरणे सामित्ते अप्पणो u(y)पिउन्नोत्ति|म्ज्झ्ण् कुलेऽयमस्स य अहयं अभिंतरो मित्तिआ593॥ 31 व्याख्या-'एवम्' अनन्तरोक्तवाद्यसंयोगवदाक्षेप्याक्षेपकभावेन 'ज्ञाने' ज्ञानविषयः 'चरणे' चरणविषयः, आत्म-21 न उभयसम्बन्धनसंयोगो ज्ञातव्य इति वृद्धाः, अत्र भावना-ज्ञानेनात्मभूतेन संयोगो, ज्ञानमित्युक्तिनिराश्रयस्य निर्षि-1 पयस्य च ज्ञानस्थासम्भवादवश्यं ज्ञानिनं ज्ञेयं चाऽऽक्षिपतीति, ज्ञानाक्षिप्तेन च ज्ञेयेन वाद्येन तद्द्वारकः संयोग इत्युभयसंयोगः । एवं चरणेनाप्यात्मभूतेनोक्तवत्तदाक्षिप्तेन चर्यमाणेन च बाबेन संयोग इत्युमयसम्बन्धनसंयोगः, अयमाक्षेप्याऽऽक्षेपकभावे उभयसम्बन्धनसंयोग उक्तः, अमुमेव प्रकारान्तरेणाह-'खामित्वेन स्वामित्वषिषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः, किंरूप? इत्याह-आत्मनः' मम 'चः' पूरणे, 'पितुः जनकख, पुत्र इति गम्यते, एवं|विधोलेखव्यङ्ग्ये, अत्रात्मनः पित्रा सहात्मकद्वारकः खखामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारका, मम पितुरयं, ॥ 40 ॥ | 1 भावविज्ञानमनुबना तु भक्तिर्गुरूणां बहुमानः । दक्षत्वं दाक्षिण्यं शीलं फुलमुद्यमो लज्जा ॥ 1 ॥ शुश्रूषा प्रतिपृच्छा श्रवणं ग्रहण चहक्मपायः । धरणं करणं सम्यक् एवमाद्या भवन्ति शिष्वगुणाः ॥ 2 ॥ 2 मज्झायं कुलयस्सय अहवं अभंतरोहिति य (खा). For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ putra iti पितृद्वारेणासावितिकृत्वा तत उभयद्वारकत्वादुभयविषयसंयोग उभयसम्बन्धनसंयोगः, इतिशब्दो मम पितुः पिता मम भ्रातुः पुत्रः मम दासस्य कम्बल इत्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकः, अनेन ली लौकिके खामित्व उभयसम्बन्धनसंयोग उक्तः, लोकोत्तरमेवाह-मम 'कुले' नागेन्द्रादाक्यं साध्वादिरिति गम्यते, यद्वा कुलमेव कुलकं तस्य, 'चः' समुच्चये योक्ष्यते, ततोऽहमेव अहकम् अभ्यन्तरः 'अस्मि' भवामि, चशब्दादयं च साध्वादिरित्येवंविधोल्लेखद्वयव्यङ्ग्य एषोऽप्युभयसम्बन्धनसंयोग इति वृद्धाः, अत्र हि मच्छब्दवाच्यस्य कुलेन सहामद्वारकः खखामिभावसम्बन्धः, कुलान्तर्वर्तिना च साध्वादिना परद्वारको, मम कुलेऽयमिति कुलद्वारकत्वादस्य, ततोऽयमपि प्राग्वदुभयसम्बन्धनसंयोगः, इहापि इतिशब्दोऽयं मम गुरोः साध्वादिरित्यायेवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकार्थः, इह चोल्लेखद्वयाभिधानमेकत्राप्यनेकोल्लेखसम्भवख्यापनार्थमिति गाथार्थः ॥ 59 ॥ पुनरन्यथा तमेवाहपञ्चयओ य बहुविहो निवित्ती पञ्चओ जिणस्सेव । देहा य बद्धमुक्का माइपीसुआइ अ हवंति ॥ 6 ॥ व्याख्या-प्रतीयतेऽनेनार्थ इति प्रत्ययः-ज्ञानकारणं घटादिः, सर्वथा निरालम्बनज्ञानाभावेन तदविनाभावित्वात् ज्ञानस्य, ततस्तमाश्रित्य, चकारात् ज्ञानतश्च-ज्ञानं चाश्रित्य 'बहुविधः' बहुप्रकारः, प्रक्रमादात्मनो yaHX संयोगः स उभयसम्बन्धनसंयोगः, तद्बहुत्वं च प्रत्ययानां तद्विशिष्टज्ञानानां च बहुविधत्वात, तथा च वृद्धाः-घट For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः ॥ 41 ॥ प्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानम् एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति, तथा च सति ज्ञानेनात्मद्वारको, ममेदं । अध्ययनम् ज्ञानमिति,प्रत्ययेन परद्वारको, मम ज्ञानस्यायं विषय इति ज्ञानद्वारकत्वात्तस्य, तत उभ्य्विस्स्य्त्वादुम्य्स्म्ब्न्ध्न्स्ण्योग्ः। आह-एवं केवलिनोऽप्युभयसंयोग एवेति, अत्रोच्यते, 'निवृत्तिः' इत्युत्तरत्रैवकारस्य भिन्नक्रमत्वानिवृत्तिरेव -सकलावरणक्षयादुत्पत्तिरेव प्रत्ययो जिनस्य, जिनसम्बन्धिज्ञानस्येति गम्यते, इदमाकूतम्-छमस्थज्ञानं हि मत्यादिकं लब्धिरूपतयोत्पन्नमप्युपयोगरूपतायां बाह्यमपि घटादिकमपेक्षते, तथाहि-घटंप्रतीत्य घटज्ञानं पटं प्रतीत्य पटज्ञानं, केवलिनस्तु ज्ञानं लब्धिरूपतयोत्पन्नं पुनरुपयोगरूपतां प्रति न बाह्यं घटादिकमपेक्षते, तज्ज्ञानस्योत्पत्तिसमकालमेव सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाथात्म्यवेदितयैवोपयोगभावात् , यदुक्तम्-"उभयांवरणाईतो kevlvrnnaanndsnnshaavo| जाणइ पासइ य जिणो सवं णेयं सयाकालं ॥ 1 ॥ " ततः केवलज्ञानस्य सर्वत्र सततोपयोगेन नोपयोगं प्रति बाह्यापेक्षेति निवृत्तिरेव प्रत्ययः, ततो न छद्मस्थज्ञानस्येव प्रत्ययत उभ्य्स्ण्योग्ः। आह-उक्त एव । ज्ञानस्योभयसंयोगः, तत् किं पुनरुच्यते ?, सत्यम् , उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपा-| धिभेदेनानेकसम्बन्धसम्भवख्यापनाय जन्यजनकभावेनोच्यते इति न दोषः । उभयसम्बन्धनसंयोगमेव पुनः खखा ला॥41॥ मिभावेनाह-दिह्यन्ते-उपचीयन्ते पुद्गलैरिति देहाः-कायाः ते च बद्धा-इह जन्मनि जीवेन सम्बद्धा मुक्ता 1 उभयावरणातीतः केवलवरज्ञानदर्शनस्वभावः । जानाति पश्यति च जिनः सर्वं ज्ञेयं सदाकालम् ॥ 1 ॥ 49557 For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ anyajanmani तेनैवोज्झिता अनयोर्द्वन्द्वे बद्धमुक्ताः, 'माइपितिसुयाइ' त्ति 'णो जसूशसोर्लोपे' ASatvAca'lope दीर्घ' इति दीर्घत्वस्याभावे पितृमातृसुतादयः, आदिशब्दाद् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते, चशब्दोऽयं विश्व समुच्चये, एते च किमित्याह-'भवंति' त्ति जायन्ते, प्राग्वदुभयसम्बन्धनसंयोगः, जीवस्येति गम्यते, इयमत्र भावना-बद्धा देहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद् दृश्यमानत्वेन, मुक्तास्तूभयेऽपि बाह्याः, तत्र देहा आत्मनः पृथग्भूतत्वेन मात्रादयश्च तथाविधस्नेहाविषयतयाऽऽत्मवददृश्यमानत्वेन, अतो देहैर्मात्रादिभिश्च बद्धमुक्तैः खखामिभावलक्षणसम्बन्धो जीवस्योभयसम्ब-21 ndhnsNyogH|aah-dehaadyo मुक्ताश्च खखामिविषयाश्चेति विरुद्धमेतत् , एवमेतद् , यदि भावतोऽपि मुक्ताः स्युः, अथ भावतोऽप्यहमेषां खामी ममैते खमितिभावाभावान्मुक्ता एव ते, नन्वेवमैहिकेष्वप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषयता ?, अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गाकरणतस्तद्विषयत्वम् , |एतदिहापि समानं, व्युत्सर्गाकरणत एव तद्विषयत्वस्वहापि विवक्षितत्वादिति गाथार्थः ॥ 60 ॥ इत्थमनेकधा सम्बन्धनसंयोग उक्तः, अयं च कीदृशस्य कस्य भवतीत्याहसंबंधणसंजोगो कसायबहुलस्स होइ जीवस्स । पहुणो वा अपहुस्स व मज्झंति ममजमाणस्स ॥ 6 ॥ व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, कषायाः-क्रोधादयस्तैर्बहुलस्य-व्यासस्य, प्रभूतकषायस्येत्यर्थः, 'bhavati' 45455OMOMOMOMOMOM For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ adhyayanam बृहद्वृत्तिः उत्तराध्य. दाजायते. कस्य ?-जीवस्य, पुनः कीरशस्य प्रभवति-सम्बन्धिवस्तु तत्र तत्र खकृत्ये नियोक्तुं समर्थो भवतीति प्रभु-15 स्तस्य वा 'अप्रभोळ' उक्तविपरीतस्य, वाशब्दो समुच्चये, उभयोरपि संयोगसाम्यं प्रति कारणमाह-'मयंति मम जमाणस्स' ति ममेदं नगरजनपदादीति ममत्वमाचरतः, इदमुक्तं भवति-सत्यसति वा मत्सम्बन्धितया बाह्य्व्॥42॥ वस्तुनि तत्त्वतोऽभिष्वङ्ग एव सम्बन्धनसंयोगः, अनेन च काका कषायबहुलत्वे हेतुरुक्तः, कषायबहुलस्येति च ब्रुवता कषायद्वारेण सम्बन्धनसंयोगस्य कर्मबन्धहेतुत्वं ख्यापितं भवति, आह-मिथ्यात्वादयो हि बन्धहेतवः, तत्कथं कषायसत्तामात्रेणैव तद्धेतुख्यापनम् , उच्यते, तेषामेव तत्र प्राधान्यात्, तत्प्राधान्यं च तत्तारतम्येनैव वन्धतारम्यात्, उक्तं च-"जईभागगया मत्ता रागाईणं तहा चउक्कम्मे" इति, बाहुल्यापेक्षं च शुक्ला बलाकेत्यादिवत् कषायवहुलस्य जीवस्येत्युच्यते, ततोऽकषायहेतुकत्वेऽप्यौपशमिकादिभावे नामादिसंयोगानामजीवविषयत्वेऽपि च शीतोष्णादिविरोधिसंयोगानां सम्बन्धनसंयोगत्वं न विरुध्यते । आह-एवमभिप्रेतानभिप्रेतसंयोगयोरपि तत्त्वतः। सकषायजीवविषयत्वात् सम्बन्धनसंयोगत्वप्राप्तिः, सत्य, तथापीन्द्रियमनसोः साक्षात्तावुक्ती, अयं तु जीवस्येति न दोस्स्ः। अन्यस्त्वाह-संयुक्तकसंयोगोऽपि द्विष्ठत्वेनेतरेतरस्यैव तथेतरेतरसंयोगोऽपि खपरधर्मः संयुक्तत्वात् सर्ववस्तुनः संयुक्तस्यैवेति नानयोः प्रतिविशेषः, एवमेतत्, तथाऽप्येकस्कन्धताऽऽपन्नद्रव्यविषयः संयुक्तकसंयोगः, इतरेतर.. 1 यतिभागगता मात्रा रागादीनां तथा चतुर्षु karmasu. For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ संयोगस्तु तथाऽन्यथा च, तत्र परमाणुसंयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तर्हि परमाणुसंयोगस्य संयुक्तकसंयोगादभेदोऽस्तूभयोरपि एकस्कन्धताऽऽपन्नद्रव्यविषयत्वात् , अयमपि न दोषः, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि)निष्पाद्यमानत्वात् , संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः, निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्त्यनयोर्विशेष इति गाथार्थः ॥ 61 ॥ इत्थं सम्बन्धनसंयोगः खरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विषमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यच तेषां फलं तदाहसंबंधणसंजोगो संसाराओ अणुत्तरणवासो । तं छित्तु विप्पमुक्का माइपीसुआइ ये हवंति ॥ 62 ॥ व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवर्तिजन्तव इति संसारस्तस्मात् , न विद्यते उत्तरणं -पारगमनमस्मिन् सतीत्यनुत्तरणः, स चासौ वासश्च-अवस्थानमनुत्तरणवासः, अनुत्तरणवासहेतुत्वादायुघृतमित्यादिवदनुत्तरणवासः, अथवा 'अनुत्तरणवासोऽत्ति आत्मनः पारतत्र्यहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्चासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपि गमकत्वात् समासः, अनेन संसारावस्थितिः पारवश्यं वा सम्बन्धनसंयोगस्यार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धनसंयोगम् , अर्थादौदयिकभावविषयं मात्रादिविषयं च 'छित्त्वा' द्विधा । 1 टीका-साहू मुक्का तओ तेणं । Join Education Interational For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. 6 विधाय निर्णाश्येतियावत्, किमित्याह-विप्रमुक्ताः, श्रुतत्वादनन्तरोक्तसम्बन्धनसंयोगादेव, के ते ?-'साधवः' अनगाराः, येनैवं तेन किमित्याह-मुक्ताः 'ततः' संसारात् , तद्धेतुकत्वात्तस्य, 'तेन' हेतुना, अनेन च गाथापश्चाबृहद्वृत्तिः |र्धन सम्बन्धच्छेदनलक्षणेन प्रकारेण विप्रमुक्ता भवन्ति, तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति । यच्च विप्र्मुक्त्स्येत्येक्॥43॥ त्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्वख्यापनार्थमिति गाथार्थः ॥ 62 ॥ एवं 'संजोगे |निक्खेवो' इत्यादिमूलगाथोपक्षिप्तसंयुक्तकसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्य तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम् इतरेतरसंयोगं तु परमाणुप्रदेशाभिप्रेतानभिप्रेताभिलापसम्बन्धनविधानतः पडिधमभिधाय सम्बन्धनसंयोग एव च साक्षात् कर्मसम्बन्धनिबन्धनतया संसारहेतुरिति तत्त्याज्यतां च सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादिनिक्षेपमविशिष्टमतिदेष्टमाहसंबंधणसंजोगे खित्ताईणं विभास जा भ्न्निया। खित्ताइस संजोगो सो चेव विभासियवो a(u) ॥ 3 ॥ व्याख्या-सम्बन्धनसंयोगे क्षेत्रादीनाम, आदिशब्दात् कालभावपरिग्रहः. विविधा-आदेशानादेशादिभेदादनेकभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, 'भणिता' अभिहिता. 'क्षेत्रादिप' क्षेत्रादिविषयः संयोगःप्रथमद्वारतगाथासूचितः, स चैव विभाषितव्यः, 'तुः' पूरणे, संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चि द्वाच्यादभेदख्यापनार्थमुक्तं, ततोऽयमर्थः-सम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगखरूपमुक्तम्, इहापि ॥ 43 ॥ For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ ASSOCIAS tadeva वक्तव्यं, चकारस्थानुक्तसमुच्चयार्थत्वात् , संयुक्तकसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः, तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्बूद्वीपः खप्रदेशसंयुक्तक एव लवणसमुद्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्परं धर्मास्तिकायादिप्रदेशैर्वा संयोगः, एवं कालभावयोरपि नेयमिति गाथार्थः ॥ 63 ॥ इह चोक्तनीत्या सम्बन्धनसंयोग एव साक्षादुपयोगी, इतरेषां तु तदुपकारितया तेषामपि कथञ्चित्त्याज्यतया च शिष्यमतिव्युत्पादनाय चोपन्यास इति भाव्नीय्म्। उक्तः संयोगः, तदभिधानाञ्च व्याख्यातं प्र्थ्म्सूत्र्म्॥1॥स्म्प्र्ति यदुक्तं 'विनयं prAduSkariSyAmI'ti, तत्र विनयो धर्मः, स च धर्मिणः कथञ्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाह आणानिदेसयरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, से विणीएत्ति वुच्चै ॥ 2 ॥ (सूत्रम् ) व्याख्या-आङिति खखभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा-भगवदभि|हितागमरूपा तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमिदमित्थं वेत्येवमात्मकः तत्करणशीलस्तदनुलोमानुष्ठानो वा आज्ञानिर्देशकरः, यद्वाऽऽज्ञा-सौम्य ! इदं कुरु इदं च मा कारिति गुरुवचनमेव, तस्या निर्देश-इदमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोघिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायत्वाद्भगवद्वचनस्य व्याख्याभेदाः सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया बालाबलादिबोधोत्पादनार्थत्वाचास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते, तथा 'गुरूणां' गौरवार्हाणामा For Personal & Private Use Only www.janelibrary.org Page #90 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्वृत्तिः ॥ 44 ॥ RACKASAX चार्यादीनामुप-समीपे पतनं-स्थानमुपपातः-दृगवचनविषयदेशावस्थानं तत्कारकः-तदनुष्ठाता, न तु गुर्वादेशादिभीत्या तब्यवहितदेशस्थायीतियावत् , तथेङ्गितं-निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीपगृशिरःकम्पादि आकारः-स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः, आह च-"अबलोयणं दिसाणं वियंभणं साडयस्स संठवणं । आसणसिढिलीकरणं पट्टियलिंगाई एयाइं ॥ 1 ॥ " अनयोद्वन्द्वे इङ्गिताकारौ तौ अर्थाद्गुरुगतौ सम्यक् प्रकर्षेण जानाति इङ्गिताकारसम्प्रज्ञः, यद्वा-इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानमेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्तं, तेन सम्पन्नो-युक्तः, 'स' इत्युक्तविशेषणान्वितः 'विनीतः' विनयान्वितः, 'इति सूत्रपरामर्श, उच्यते, तीर्थकृद्गणधरादिभिरिति गम्यते, अनेन च खमनीषिकाऽपोहमाह इति सूत्रार्थः ॥ 2 ॥ इह विनयोऽभिधित्सितः, स च विपर्ययाभिधान एव तद्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाहआणाऽनिदेसकरे, गुरुणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चि॥3॥ (सूत्रम्) व्याख्या-पादद्वयं प्राग्वत् , नवरं नयोजनाद्यतिरेकतो व्याख्येयं, 'प्रत्यनीकः' प्रतिकूलवर्ती शिलाऽऽक्षे- पककूलवालकश्रमणवत्, दोषानीकं प्रति वर्तत इति प्रत्यनीकः, किमित्येवंविधोऽसावित्याह-'असम्बुद्धः' अनव 1 अवलोकनं दिशां विजृम्भणं शाटकस्य संस्थापनम् । आसनशिथिली (श्लथी करणं प्रस्थितलिङ्गान्येतानि ॥ 1 ॥ ANSLANA // 44 // For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ गततत्त्वः, 'अविनीतः' अविनयवान् 'इत्युच्यते' इति पूर्वदिति सूत्रार्थः ॥ 3 ॥ साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य 6 सदोषतामाहजहा सुणी पुईकण्णी, Nikkasijjai sbso| एवं दुस्सीलपडिणीए, मुहरि निक्कसिज्जइ ॥ 4 ॥ (सूत्रम्) व्याख्या-'यथा' इत्युपदर्शने, श्वसितीति शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथिदातगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् , तथाविधौ कौ~-श्रुती यस्याः पत्करक्तं वा पूतिस्तद्याप्तौ कौ~ यस्याः सा पूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत् , सा चेदृशी शुनी किमित्याह-निष्काश्यते' निर्वास्यते बहिनिःसाकायत इतियावत् , कुतः ?-'सबसो' ति सर्वतः सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यः सर्वान् वा हतहतेत्यादिविरूक्षवचनलतालकुटलेष्टुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् सूत्राणि भवन्तीति छान्दसत्वाच सूत्रे शस्प्रत्ययः । उपनयमाह-'एवम्' अनेनैव प्रकारेण, दुष्टमिति-रागद्वेषादिदोषविकृतं शीलं-खभावः समाधिराचारो वा यस्यासी दुःशीलः, प्रत्यनीकः प्राग्वत् , मुखेनारिमावहति मुखमेव वेहपरलोकापकारितयाऽरिरस्य मुधैव वा कार्य विनवा रयो यस्यासौ मुखारिर्मुधारिआ-बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि' ति मुखरो-चाचाटो निष्काश्यते 'सर्वतः' द इतीहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसङ्घसमवायवहिर्वर्ती विधीयत इति सूत्रार्थ्ः॥4॥ Jain Education Interational For Personal & Private Use Only wwwbar og Page #92 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्वृत्तिः ॥ 45 ॥ आह-दौःशील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्यनीकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैवमनर्थहेतौ किमसौ प्रवर्तत इति, अत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरितिकृत्वा, तामेव दृष्टान्तपूर्विकामाहकणकुंडगं जहित्ता णं, विटं भुंजइ सूयरो । एवं सीलं जहित्ता णं, दुस्सिले रमै मिए ॥ 5 ॥ (सूत्रम्) | व्याख्या-कणाः-तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः-ततक्षोदनोत्पन्नकुकसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा 'विष्ठां' पुरीषं 'भुते' अभ्यवहरति 'सूकर' इति गर्तासूकरो, यथेति गम्यते, एवं 'शीलम्' उक्तरूपं प्रस्तावाच्छोभनं 'हित्वा' प्राग्वत्त्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टं शीलमस्येति । दुःशीलस्तद्भावो दौःशील्यं तस्मिन् , उभयत्र दुराचारादौ 'रमते' धृतिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः, इदमत्र हृदयं-यथा मृग उद्गीर्णासिपुत्रिकगौरिगायनपुरुषहेतुकमायतौ मृत्युरूपमपायमपश्यन्नज्ञः, एवमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एव सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौःशील्ये वा रमते, इह च दृष्टान्तेऽपि विड्भुक्त्यभिरतिरेवार्थत उक्ता, तदविनाभावित्वात्तस्याः, यद्वा शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तमस्तीति नोपमानोपमेयभावविरोध इति सूत्रार्थ्ः॥5॥ उक्तोपसंहारपूर्वकं कृत्योपदेशमाह ॥ 45 ॥ For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ सुणियाभावं साणस्स, सूयरस्स नरस्स य |विन्ने ठविज्ज अप्पाणं, इच्छंतो hiymppnno॥6॥(suutrm) व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' नञः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो निष्काशनलक्षणं पर्याय 'साणस्स' त्ति प्राकृतत्वादिवेत्यस्य गम्यमानत्वात् शून्या इव 'सूकरस्य' उक्तन्यायेन शूकरोपमस्य नरस्य, 'चः' पूरणे, यद्वा शून्याः शूकरस्य च दृष्टान्तस्य नरस्य च दार्टान्तिकस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह-विनये' वक्ष्यमाणखरूपे, स्थापयेदात्मानम्, आत्मनैवेति गम्यते, 'इच्छन्' वाञ्छन् 'हितम् ऐहिकमामुष्मिकं च पथ्यम् 'आत्मनः' स्वस्य, इह च पुनर्दृष्टान्ताभिधानमुपसंहारत्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रकृतमिति सूत्रार्थ्ः॥6॥ यतश्चैवं ततः किमित्याह। तम्हा विणयमेसिज्जा, सीलं पडिलभे जो। बुद्धौत्ते नियागट्टी, न निक्कसिज्जइ कण्हुइ ॥ 7 ॥ (सूत्रम्)/1 ___ व्याख्या-तस्माद्' इति यस्मादविनयदोपदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्त्या वा कुर्यात्, एवं ह्यात्मा विनये स्थाप्यत इति, किं पुनरस्य विनयस्य फलं ? येनैवमत्रा|त्मनोऽवस्थापनमुद्दिश्यत इत्याशङ्क्याह-'शीलम्' उक्तरूपं 'प्रतिलभेत' प्राप्नुयात् 'यत' इति विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तम् , अस्थापि किं फलमित्याह-बुद्धः-अवगततत्त्वैस्तीर्थकरादिभिरुक्तम्-अभिहितं, For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. तच तन्निजमेव निजकं च-ज्ञानादि तस्यैव वुद्धरात्मीयत्वेन तत्त्वत उक्तत्वात् , बुद्धोक्तनिजकं, तदर्थयते-अभिलप तीत्येवंशीलः बुद्धोक्तनिजकार्थी सन् , पठन्ति च-'बुद्धवुत्ते णियागट्टि त्ति' बुद्धः-उक्तरूपैर्युक्तो-विशेषेणाभिहितः, बृहद्वृत्तिः स च द्वादशाङ्गरूप आगमस्तस्मिन् स्थित इति गम्यते, यद्वा बुद्धानाम्-आचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः, ॥ 46 ॥ 'पुत्ता य सीसा य समं विहित्ता' इति वचनात् , स्वरूपविशेषणमेतत् , नितरां यजनं यागः-पूजा यस्मिन् सोऽयं । नियागो-मोक्षः, तत्रैव नितरां पूजासम्भवात् , तदर्थी सन् , किमित्याह-'न निष्काश्यते' न बहिष्क्रियते, कुत-13 |श्चिद् गच्छगणादेः, किन्तु विनीतत्वेन सर्वगुणाधारतया सर्वत्र मुख्य एव क्रियते इति भावः, इति सूत्रार्थः ॥ 7 ॥ कथं पुनर्विनय एषयितव्य इत्याहहाणिसंते सिया अमुहरि, बुद्धाणमंतिए स्या|अत्त्त्थ्जुत्तान्नि सिक्खिज्जा, निरट्ठाणि उ व्जे॥8॥(सूत्र्म्) है व्याख्या-नितराम्-अतिशयेन शान्तः-उपशमवान् अन्तः क्रोधपरिहारेण बहिश्च प्रशान्ताकारतया निःशान्तः 'स्याद् भवेत् , तथा 'amukhAriH'prAgvat अमुखरो वा सन् 'वुद्धानाम्' आचार्यादीनाम् 'अन्तिके' समीपे, न तु विनयभीत्याऽन्यथैव 'सदा' सर्वकालमर्यते-गम्यत इति अर्थः, अर्तेरौणादिकस्थन् (उषिकुषिगार्तिभ्यस्थन् u0 2-4) स च हेय उपादेयश्चोभयस्याप्यर्यमाणत्वात् , तेन युक्तानि-अन्वितानि अर्थयुक्तानि, तानि च हेयोपादे1 पुत्रांश्च शिष्यांश्च समं विभज्य (विधाय). CARRARA ॥ 46 // For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ याभिधायकानि, अर्थादागमवचांसि, यद्वा-मुमुक्षुभिरर्यमानत्वादर्थो-मोक्षस्तत्र युक्तानि-उपायतया सङ्गतानि अर्थ वा-अभिधेयमाश्रित्य युक्तानि-यतिजनोचितानि 'शिक्षेत' अभ्यस्येत् , प्रपञ्चितज्ञविनेयानुग्रहाय व्यतिरेकत । आह-निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनि चा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत् , इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद् दर्शनस्य च जिनोक्तभावश्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात् अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्-"दवाण सवभावा उवइट्ठा जे जहा जिणिदेहिं । तं तह सद्दहै णरो दंसणविणओ हवति तम्हां ॥ 1 ॥ " शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन(ज्ञान)विनय उक्तः, तत्खरूपमाह-"णाणं सिक्खइ णाणं गुणेइ णाणेण" त्ति सूत्रार्थः ॥ 8 ॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहहै अणुसासिओ न कुप्पिजा, खंति सेवेज प्ण्द्दिए। बालेहिं सह संसग्गि, हासं कीडं च वजए ॥ 9 ॥ (सूत्रम्) व्याख्या-'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यादित्याह-'क्षान्ति' परुषभाषणादिसहनात्मिकां 'सेवेत' भजेत, पण्डादिबुद्धिः सा साताऽस्येति पण्डितः, तथा 'क्षुद्रः' वालैः शीलहीनैर्वा पार्थस्थादिभिः 'सह' समं 'संसम्गि' ति प्राकृ-IA 1 विनयव्याख्यानावसरे टीकायां नियुक्तेः गाथे क्रमेण सप्तमी अष्टमी च. 2 खुड्डेहिं इति टीका. 3 पण्डा तत्त्वानुगा बुद्धिरित्युक्तेः. For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. तत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च 'वर्जयेत्' परिहरेत् सर्वेषामप्येषा बृहद्वृत्तिः विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाचेति सूत्रार्थः ॥ 9 ॥ पुनरन्यथा विनयमाह मा य चंडालियं कासी, बहुयं मा य आल्वे|कालेन्न् याहिजित्ता, तत्तो झाइज इक्को॥10॥(सूत्र्म्) ॥ 47 ॥ __ व्याख्या-'मा' निषेधे 'चः' समुच्चये, चण्ड:-क्रोधस्तद्वशादलीकम्-अनृतभाषणं चण्डालीकं, भयालीकाद्युपल क्षणमेतत् , यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाचण्डालजातिस्तस्मिन् भवं दचाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते, 'मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकखेच्छालापिगोशालकवत् , बह्येव बहुकम्-अपरिमित मालजालरूपं 'मा च' इति प्राग्वत् , आङिति-ख्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बह्वालापनात् ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात् , किं पुनः कुर्यादित्याह-कालः अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'चः' पुनरर्थे, 'अधीय' पठित्वा, प्रच्छनाद्युपलक्षणमेतत् , 'ततः' अध्ययनात् , अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्, 'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुस्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः । इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः, 4 ॥ 47 ॥ For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताश्च चारित्रान्तर्गता एव, यदुक्तम्-"पणिहाणजोगजुत्तो पंचहि समितीहि तिहिं गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ णायचो ॥ 1 ॥ " न च चारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः ॥ 10 ॥ इत्थमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याहआहच्च चंडालियं कछु, न निण्हविज क्न्न्हुइ। कडं कडंति भासिजा, अकडं नो कडंति y॥11॥ (सूत्रम्) | व्याख्या-'आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डश्चालीकं च चण्डालीक 'कृत्वा' विधाय 'न निन्हुवीत' न कृतमेवेति नापलपेत् , कदाचिदपि, यदा परैरुपलक्षितो यदा वा नोपलक्षितस्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह-'कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलजादिभिरकृ-ल. तमपि 'भाषेत' ब्रूयात् , 'अकृतं' तदेवाविहितं 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृत4 मपि, अन्यथा मृषावादादिदोषसम्भवात्, उपलक्षणत्वाचास्य बह्वनालपनकालाध्ययनादिविपर्ययसम्भवेऽप्येतदेव कृत्यम् , इदं चात्राकूतं-कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागत्य-'जह बालो जंपंतो कजम* 1 प्रणिधानयोगयुक्तः पञ्चभिः समितिभिस्तिमृभिर्गुप्तिभिः । एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः ॥ 1 ॥ 2 यथा बालो ॥जल्पन कार्यमकार्य च ऋजुकं भणति । तत् तथाऽऽलोचयेत् मायामदविप्रमुक्तस्तु ॥ 1 ॥ For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. कजं च उज्जुयं भणति । तं तह आलोएजा मायामयविप्पमुक्को u॥1॥' इत्याद्यागममनुस्मरन् कथञ्चित् परैः प्रतीतमप्रतीतं वा मनःशल्यं यथावदालोचयेत्, ततश्चानेनान्तरतपोऽन्तर्गताऽऽलोचनाख्यप्रायश्चित्तभेदाभिधाबृहद्वृत्तिः |नम् , अनेन च शेषतपोभेदानामप्युपलक्षितत्वात् तपोविनयमाह इति सूत्रार्थः ॥ 11 ॥ इहैवं पुनः punrupdeshshrv॥48|| दणाद् यदैव गुरोरुपदेशस्तदैव प्रवर्तितव्यं निवर्तयितव्यं चेति स्यादाशङ्का, तदपनोदायाह ___ मा गलियस्सेव कसं, वयणमिच्छे पुणो पुन्नो। कसं व दट्टमाइन्ने, पावगं परिवज्जए ॥ 12 ॥ (सूत्रम्) व्याख्या-'मा' निषेधे, गलि:-अविनीतः, स चासावश्वश्च गल्यश्चः स इव, कशतीति कशस्तम् , उपलक्षणत्वात् कशप्रहारं, 'वचनं' प्रवृत्तिनिवृत्तिविषयमुपदेशं, प्रस्तावाद्गुरूणाम्, 'इच्छेत्' अभिलपेत् , 'पुनः पुनः' वारं वारं, कोऽभिप्रायः?-यथा गल्यश्वो दुर्विनीततया न पुनः पुनः कशप्रहारं विना प्रवर्तते निवर्त्तते वा, नैवं भवताऽपि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्षणीयं, किन्तु 'कसं व दट्टमाइण्णेऽत्ति इवशब्दस्य भिन्नक्रमत्वात् कशं-चर्मयष्टिं दृष्ट्वाऽऽकीर्णो-विनीतः, स चेह प्रस्तावादश्वः स इव, सूचकत्वात् सूत्रस्य, सुशिष्यो गुरोराकारादि दृष्ट्वा, पापमेव पापकं, गम्यमानत्वादनुष्ठानं 'परिवर्जयेत्' सर्वप्रकारं परिहरेत् , उपलक्षणत्वादितरचानुतिष्ठेत् , पठन्ति च-पावगं पडिवजई' त्ति तत्र च पुनातीति पावकं-शुभमनुष्ठानं 'प्रतिपद्येत' अङ्गीकुर्यात् , इहापि प्राग्वदितरत् परिहरेत् , किमुक्तं भवति ?-यथाऽऽकीर्णोऽश्वः कशग्रहणादिनाऽऽरोहकाभिप्रायमुपलभ्य कशेनाताडित एव तदभिप्रायानुरूपं ॥ 48 ॥ For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ pravartate nivartate vA, तथा सुशिष्येणा (यो ) प्याकारादिभिराचार्याशय मवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा भूदन्यथाऽऽरोहकस्येव गुरोरायास इति सूत्रार्थः ॥ 12 ॥ अत्र च निर्युक्तिकृत् गल्याकीर्णौ व्याचिख्यासुः 'तत्त्वदपर्यायैर्व्याख्या' इति तत्पर्यायानाह गंडी गली मराठी अस्से गोणे य हुंति एगट्ठा । आइन्ने य विणीए य भदए वावि गट्ठा ॥ 64 ॥ व्याख्या - गच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो विहायोगमनेनेति गण्डिः, गिलत्येव केवलं न तु वहति गच्छति वेति गलिः, म्रियत इव शकटादौ योजितो राति च- ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः, अमी च 'अवे' तुरगे 'गोणे च' बलीवर्दे भवन्ति 'एकार्थाः' एकोऽर्थो - दुष्टता लक्षणः अनन्तरोक्तनीत्या प्रवृत्तिनिमित्तभेदेऽप्यमीषामिति कृत्वा । 'आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः 'चः' पूरणे, विशेषेण । नीतः - प्रापितः प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति - शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्हतिमिति भद्रः स एव भद्रकः, चशब्द इहाप्यथे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, 'एकार्था' इति प्राग्वदिति गाथार्थः ॥ 64 ॥ न चैवं गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एव गुणदोषौ, किन्तु गलिसदृशस्यानाश्रयत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एवाह For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 49 ॥ %% अणासवा थूलवया कुसीला मिउंपि चंडं पकरंति सीसा । चित्ताणुया लहु दक्खोववेया पसायएते हु दुरासयपि ॥ 13 ॥ (सूत्रम्) व्याख्या- 'अणासव' त्ति आ - समन्तात् शृण्वन्ति - गुरुवचनमाकर्णयन्तीत्याश्रवा न तथा प्रतिभासाविषयस्य तस्याश्रवणादनाश्रवाः, पठ्यते च - 'अणासुण' त्ति अस्यार्थः स एव स्थूलम् - अनिपुणं यतस्ततो भाषितया वचो येषां ते स्थूलवचसः 'कुशीला' इति दुःशीलाः, 'मृदुमपि' अकोपनमपि कोमलालापिनमपि वा 'चण्डं' कोपनं परुषभापिणं वा 'प्रकुर्वन्ति' प्रकर्षेण विदधति 'शिष्याः' विनेयाः, सम्भवति ह्येवंविधशिष्यानुशासनाय पुनः पुनर्वचनात्मकं । खेदमनुभवतो मृदोरपि गुरोः कोप इति । इत्थं गलितुल्यस्य दोषमभिधायेतरस्य गुणमाह - चित्तं - हृदयं प्रक्रमात् प्रेरक स्यानुगच्छन्ति - कसपाताननपेक्ष्य जात्याश्ववदनुवर्तयन्तीति चित्तानुगाः 'लघु' शीघ्रमेव दक्षस्य भावो दाक्ष्यम् - | अविलम्बितकारित्वं तेन 'उववेय' त्ति उपपेता-युक्ता दाक्ष्योपपेताः 'प्रसादयेयुः' सप्रसादं कुर्युः 'ते' इति शिष्याः, 'हुः' पुनरर्थः, दुःखेनाऽऽश्रयन्ति तमतिकोपनत्वादिभिरिति दुराश्रयस्तमपि, प्रक्रमाद्गुरुं, किं पुनरनुत्कटकषायमित्यपि - शब्दार्थः । अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्र च सम्प्रदायः - अवंतीजणवए उज्जेणीणयरीए ण्हवणुज्जाणे 1 अवन्तीजनपदे उज्जयिनीनगर्यां रूपनोद्याने साधवः समवसृताः, तेषां सकाशे एको युवा उदात्तवेषो वयस्यसहित उपागतः, स तान् For Personal & Private Use Only adhyayanam 1 // 49 // Page #101 -------------------------------------------------------------------------- ________________ साहुणो समोसरिया, तेसिं सगासं एगो जुवा उदत्तवेसो वयंससहिओ उवागतो, सो ते वंदिऊंण भणति-भयवं! अम्हे संसाराउ उत्तारेह, पच्चयामित्ति, एस एमेव पवंचेतित्ति काऊण 'घृष्यतां कलिना कलिरिति चंडरुई आयरियं उवदिसंति, एस ते नित्थारेहित्ति, सोऽवि य सभावेणं फरुसो, तओ सो वंदिऊण भणइ-भगवं ! पवावेह (हि)ममंति, तेण भणितो-छारं आणेहत्ति, आणिए लोयं काऊण पवाविओ, वयंसगा से अद्धीई काऊण पडिगया, तेऽवि उवस्सयं नियगं गया, विलंबिए सूरे पंथं पडिलेहेइ, परं पचूसे वच्चामित्ति विसजिओ, पडिलेहिउमागओ, पचूसे निग्गया, पुरतो वचति(त्ति) भणितो, वचंतो पंथातो फिडितो चंडरुद्दो खाणुए पक्खलितो, रुसिएण हा दुट्ठसेहत्ति दंडएण मत्थए आहतो, सिरं फोडितं, तहावि सम्मं सहै, विमले पहाए चंडरुदेण रुहिरोग्गलंतमुद्धाणो । 1 वन्दित्वा भणति-भगवन्तः! मां संसारादुत्तारयत, प्रव्रजामीति, एष एवमेव प्रवञ्चयते इतिकृत्वा चण्डरुद्रमाचार्यमुपदिशन्ति(उपदर्शयन्ति), दिएष त्वां निस्तारयिष्यति, सोऽपि च स्वभावेन परुषः, ततः स वन्दित्वा भणति-भगवन् ! प्रव्राजय मामिति, तेन भणित:-क्षारं (भस्म) आनयेति, आनीते लोचं कृत्वा प्रवाजितः, वयस्यकास्तस्याधृतिं कृत्वा प्रतिगताः, तेऽपि उपाश्रयं निजं गताः, विलम्बिते (किञ्चिच्छेषे) सूर्ये 4 पन्थानं प्रतिलेखय(स्वे)ति, परं प्रत्युषसि बजाव इति विसृष्टः, प्रतिलिख्यागतः, प्रत्युषसि निर्गतौ, पुरतो व्रजेति भणितः, व्रजन् पथः स्फिटि-2 तश्वण्डरुद्रः स्थाणौ प्रस्खलितः, रुष्टेन हा दुष्टशैक्ष ! इति दण्डेन मस्तके आहतः, शिरः स्फोटितं, तथाऽपि सम्यक् सहते, विमले प्रभाते चण्डरुद्रेण गलद्रुधिरमूर्धा दृष्टः, हा दुष्टं कृतमिति संवेगमापन्नेन क्षमितः । SACRACRORSCOR For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ adhyayanam बृहद्वृत्तिः उत्तराध्य. दिट्ठो, हा ! दुडु कयंति संवेगमावण्णेण खामिओ ॥ एवं गुरुप्रसादात् चण्डरुद्राचार्यशिष्यस्येव सकलसमीहितावाप्ति- रिति मत्वा मनोवाकायैर्गुरुचित्तानुवृत्तिपरैर्भाव्यमिति, अनेनानन्तरेण च सूत्रेण प्रतिरूपयोगयोजनात्मक औपचारिको विनय उक्त इति सूत्रार्थः ॥ 13 ॥ कथं पुनर्गुरुचित्तमनुगमनीयमित्याह णापुट्ठो वागरे किंचि, पुट्ठो वा नालियं वे। कोहं असच्चं कुविजा, धारिजा पियमप्पियं ॥14॥(सूत्र्म्) __व्याख्या-नापृष्टः' कथमिदम् ? इत्याद्यजल्पितः, गुरुणेति गम्यते, 'व्यागृणीयात्' वदेत् , तथाविधं कारणं विना, 'किञ्चित् स्तोकमपि, पृष्टो वा न 'अलीकम्' अनृतं 'वदेत्' कारणान्तरेण च गुरुभिरतिनिर्भसितोऽपि न तावत् क्रुध्येत् , कथञ्चिदुत्पन्नं वा क्रोधम् 'असत्यं तदोत्पन्नकुविकल्पविफलीकरणेन 'कुर्वीत' विदध्यात् , कथम् ? धारयेत्' स्थापयेत् , मनसीति शेपः, 'पियमप्पियं' ति इवाप्योर्गम्यमानत्वात् प्रियमिवेष्टमिव सदा गुणकारणतया 4 अप्रियमपि कर्णकटुकतया तदाऽनिष्टमपि, गुरुवचनमिति गम्यते, अत्र श्लोकपूर्वार्धन वाचा यथा गुरुरनुवर्तनीयः दातथोक्तमुत्तरार्धेन तु मनसेति, अथवा नापृष्ट इति न गुरुणैव किन्तु येन केनचिदपीत्यादिक्रमेण पादत्रयं सामान्येन प्राग्वन्नेयं, नवरं क्रोधम् उपलक्षणत्वान्मानादिकपायं चोत्पन्नमसत्यं कुर्वीत, क्रोधासत्यतायामुदाहरणसम्प्रदायःकस्सवि कुलपुत्तयस्स भाया वेरिएण वावाइओ, तओ सो जणणीए भण्णइ-पुत्त ! पुत्तघाययं घायसुत्ति, तओ सो 1 कस्यापि कुलपुत्रकस्य भ्राता वैरिणा व्यापादितः, ततः स जनन्या भण्यते-पुत्र ! पुत्रघातकं घातयेति, ततः स तेन जीवग्राह ॥ 50 ॥ For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ तेण जीवग्गहो गिहिऊण जणणीसमीवमुवणीओ, भणिओ अणेण-भायघायय! कहिं ते आहणामित्ति, तेण भणिओ-जहिं सरणागया आहम्मंति, तेण जणणी अवलोकिया, ताए भण्णइ-ण पुत्त ! सरणागया आहम्मंति, तेण भण्णइ-कहं रोसं सफलं करेमित्ति, तेण भण्णइ-ण पुत्त ! सम्बत्थ रोसो सफलो कजइ, पच्छा सो तेण विस्|जिओ॥ एवं क्रोधमसत्यं कुर्वीत,मानादिविफलीकरणे उदाहरणान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां विफलीकरणमुपदिष्टं, सम्प्रति यथैपामुदय एव न स्यात् तथोपदेष्टुमाह-'धारयेत्' खरूपेणावधारयेत् , न तद्व|शतो राग द्वेषं वा कुर्यात् , 'प्रियं' प्रीत्युत्पादकं शेषजनापेक्षया स्तुत्यादि, 'अप्रियं' तद्विपरीतं निन्दादि, तत्रोदाहरणसम्प्रदायः असिवोवहुए णयरे तिनि भूयवाईया रायाणमुवगया भणंति-अम्हे असिवं उवसमेमोत्ति, राइणा भणियं-सुणिमो केणोवाएणंति, तत्थेगो भणइ-अस्थि महेगं भूयं, तं सुरूवं विऊ। गृहीत्वा जननीसमीपमुपनीतः, भणितोऽनेन-भ्रातृघातक ! कुत्र त्वामाहन्मीति, तेन भणितः-यत्र शरणागता आन्यन्ते, तेन जननी अवलोकिता, तया भण्यते-पुत्र ! न शरणागता आहन्यन्ते, तेन भण्यते-कथं रोषं सफलं करोमीति, तया भण्यते-न पुत्र ! सर्वत्र रोषः सफलः क्रियते, पश्चात्स तेन विसृष्टः । 1 अशिवोपद्रुते नगरे त्रयो भूतवादिका राजानमुपगता भणन्ति-वयमशिवमुपशमयाम इति, राज्ञा भणितं-शृणुमः केनोपायेनेति, दितत्रैको भणति-अस्ति ममैको भूतः, स सुरूपं विकुळ गोपुररथ्यादिषु पर्यटति, सो न निभालयितव्यः, स निभालितो रुष्यति, यः पुनस्तं For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. विऊणं गोपुररत्थाइसु परियडै, तं न णिहालेयत्वं, तं णिहालियं रुसइ, जो पुण तं निहालेति सो विणस्सइ, जो बृहद्धृत्तिः पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चै, राया भणति-अलाहि एएण ऐरोसणेणंति । बीओ भणति महच्चयं भूयं महतिमहालयं रूवं विउवति, लंबोयरं विवृतकुक्षिं पंचशिरं एगपादं विसिहं विस्सरुवं अट्टहासं मुयंत गायंतं पणञ्चंतं, तं विकृतरूपं दणं जो पहसति पवंचेति वा तस्स सत्तहा सिरं फुट्टै, जो पुण तं सुहाहिं वायाहिं अभिणंदति धूवपुप्फाईहिं पूएइ सो सबहाऽऽमयातो मुच्चै, राया भणइ-अलमेएणंपि । ततितो भणइ-ममवि दाएवं विहमेव णातिविसेसकरं भूयमत्थि, प्रियाप्रियकारिणं दरिसणादेव रोगेहिंतो मोचयति, एवं हउत्ति, तेण तहा कए असिवं उवसंत । एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभूयमाणो पवंचिजमाणो निभालयति स विनश्यति, यस्तं प्रेक्ष्याधोमुखस्तिष्ठति स रोगान्मुच्यते, राजा भणति-अलमेतेनातिरोषणेनेति । द्वितीयो भणति-मामकीनो भूतो महातिमहालयं रूपं विकुर्वति, लम्बोदरं विवृतकुक्षि पञ्चशिरस्कमेकपादं विशिखं विस्वरूपं ( विश्वरूपम् ) अट्टाहासं मुञ्चत् गायत् |प्रणत्यत् , तं विकृतरूपं दृष्ट्वा यः प्रहसति प्रवञ्चयते वा तस्य सप्तधा शिरः स्फुटति, यः पुनस्तं शुभाभिर्वाग्भिरभिनन्दति धूप्पुस्स्पादिमिः। पूजयति स सर्वथाऽऽमयात् मुच्यते, राजा भणति-अलमेतेनापि । तृतीयो भणति-ममाप्येवंविध एव, नातिविशेषकरः भूतोऽस्ति, प्रिया-| प्रियकारिणं दर्शनादेव रोगेभ्यो मोचयति, एवं भवत्विति, तेन तथा कृते अशिवमुपशान्तम् । एवं साधुरपि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परैः परिभूयमानः प्रवश्यमानो हस्यमानो वा स्तूयमानो वा पूज्यमानो वा तत् प्रियाप्रियं saheta 1 SCORRECAR // 51 // For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ * * * * इसिजमाणो वा तथा थुवमाणो वा पूइजमाणो वा तं प्रियाप्रियं सहेत । अनेन च मनोगत्यभिधानाचारित्रविनय उक्तः, इति सूत्रार्थ्ः॥14॥ आह-क्रोधासत्यताकरणादिभिरात्मदमनोपाय उक्तः, तत्र च बाह्येष्वपि दमनीयेषु । दासत्सु किमिति तस्यैव दमनोपाय उद्दिश्यते ? किं वा तहमने फलमिति, अत्रोच्यते ॥ अप्पामेव दमेयवो,अप्पा हु खलु दुइमो|अप्पा दंतो सुही होइ, अस्सि लोए परत्थ y॥15॥ (सूत्रम्) IPI व्याख्या-अतति-सन्ततं गच्छति शुद्धिसङ्क्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव 'दमयेत्' इन्द्रियनोइन्द्रि-18 यदमेन मनोज्ञेतरविषयेषु रागद्वेषवशतो दुष्टगजमिवोन्मार्गगामिनं खयं विवेकाङ्कशेनोपशमनं नयेत् , पठन्ति च अप्पा चेव दमेयचोऽत्ति स्पष्टं, किमेवमुपदिश्यत इत्याह-आत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् ॥ |'दुर्दमः' दुर्जयः, ततस्तहमने दमिता एव बाबदमनीया इति, न तहमनमुपदिश्यत इति भावः, उक्तं हि-"सव मप्पे जिए जिय", कः पुनरेवं गुण इत्याह-आत्मा 'दान्त' उपशममानीतः, सुखमस्यास्तीति सुखी, भवति, क?| 'अस्मिन्' इत्यनुभूयमानायुषि विनेयाध्यक्षे 'लोके' भवे 'परत्र च' इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परमवर्षय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽत्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा-"संहेण मओ रूवेण पयंगो महुयरो (य) गंधेणं । आहारेण य मच्छो बज्झइ फरिसेण य गिण्दो॥1॥" तद्विपर्ययतस्तु-इह परत्र च नन्दन्ति, तत्र 1 सर्वमात्मनि जिते जितम् । 2 शब्देन मृगो रूपेण पतङ्गो मधुकरश्च गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः ॥ 1 ॥ * * ** For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्धृत्तिः ॥ 52 ॥ चोदाहरणम्-दो भायरो चोरा, तेसिं उवस्सए साहुणो वासावासं उवागया, तेहिं वासारत्तपरिसमत्तीए गच्छंतेहि तेसिं चोराणं अन्नं वयं किंचि अपडिवजमाणाणं रत्तिं न भोत्तवंति वयं दिण्णं । अन्नया तेहिं उद्दाइएहिं सुबहुयं गोमाहिसं आणियं, तत्थ अन्ने महिसं मारेउं पइउमारद्धा, अन्ने मजस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंसे विसं पक्खिवामो तो मजइत्ताणं दाहामो, तओ अम्हं सुबहुं गोमाहिसं भागेण आगमिस्सइ, मजइत्तावि एवं चेव सामत्थेहिंति, एवं तेहिं विसं पक्खित्तं, आइचो य अत्थं गतो, ते भायरो न भुत्ता, इयरे परोप्परं विससंजुत्तेण मजमंसेण उवभुत्तेण मया, मरिऊण य कुगई गया, इयरे इह परलोए य सुहभागिणो जाया, एवं ताव जिभिदियदमे, 1 द्वौ भ्रातरौ चौरौ, तयोरुपाश्रये साधवो वर्षावासमुपागताः, तैवर्षारात्रपरिसमाप्तौ गच्छद्भिस्तयोः चोरयोरन्यत् किञ्चिद्तमप्रतिपद्य-18 मानयो रात्रौ न भोक्तव्यमिति व्रतं दत्तम् । अन्यदा तैरुद्धावितैः सुबहुकं गोमाहिषमानीतं, तत्रान्ये महिषं मारयित्वा पक्तुमारब्धाः, अन्ये मद्याय गताः, मांसीयाः संप्रधारयन्ति-अर्धे मांसे विषं प्रक्षिपामः ततो मद्यीयेभ्यो दास्यामः, ततोऽस्माकं सुबहु गोमाहिषं भागेनागमिपाध्यति, मद्यीया अपि एवमेव संप्रधारयन्ति, एवं तैर्विषं प्रक्षिप्तम् , आदित्यश्चास्तं गतः, तौ भ्रातरौ न भुक्ती, इतरे परस्परं विषसंयुक्तेन : मद्यमांसेनोपभुक्तेन मृताः, मृत्वा च कुगतिं गताः, इतरौ इह परलोके च सुखभागिनी जातो, एवं तावत् जिह्वेन्द्रियदमे, एवं शेषेष्वपीन्द्रियेषु, आत्मा दान्तः सुखी bhavati asmin loke paratra ca // // 52 // dain Education International For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ एवं सेसेसुवि इंदिएसु, 'अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य' इति सूत्रार्थः ॥ 15 ॥ किं पुनः परिभावय-18 नात्मानं दमयेदित्याह__वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंतो, बंधणेहि वहेहि य ॥16॥(सूत्र्म्) व्याख्या-वरं प्रधानं 'मे' मया 'आत्मा' अभिहितरूपस्तदाधाररूपो वा देहः, 'दान्त' इति दमं ग्राहितः असमञ्जसचेष्टातो व्यावर्तितः, केन हेतुना?-'संयमेन' पञ्चाश्रवविरमणादिना, 'तपसा च' अनशनादिना, चशब्दो द्वयोरप्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः सम्यगज्ञानसमुच्चयार्थो वा, विपर्यये दोषद- शनायाह-'मा' प्राग्वत् , 'अहम्' इत्यात्मनिर्देशः, 'परैः' आत्मव्यतिरिक्तैः 'दम्मंतोऽत्ति आर्षत्वाहमितः, kaiH'bandhanaH' वर्धादिविरचितैर्मयूरबन्धादिभिः 'वधैश्च' लतालकुटादिताडनैः,अत्रोदाहरणं सेयणओ गंधहत्थी-अडवीए हत्थिजूहं महलं परिवसइ, तत्थ जूहवती जाए जाए गयकलभए विणासेइ, तत्थेगा करिणी आवण्णसत्ता चिंतेइ-जै कहंचि गयकलभतो जायै, सोऽवि एतेण विणासिजिहित्तिकाउं लंगंती ओसरै, जूहाहियेण जूहे छुब्भइ, पुणो 8| 1 सेचनको गन्धहस्ती, अटव्यां हस्तियूथं महत् परिवसति, तत्र यूथपतिर्जातान् जातान् गजकलभकान् विनाशयति, तत्रैका करिणी आपन्नसत्त्वा चिन्तयति-यदि कथञ्चिदू गजकलभको जायते (जनिष्यते) सोऽप्येतेन विनश्यते इतिकृत्वा शनैः शनैः(खञ्जन्ती)अवसर्पति, यूथाधिपेन यूथे क्षिप्यते, पुनरपसर्पति, ततो द्वितीयतृतीयदिवसे यूथेन मिलति, तत एकमृष्याश्रमपदं दृष्टं, सा तत्राश्रिता, परिचिताश्वानया Jain Education For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्धृत्तिः ॥ 53 ॥ ओसरै, ताहे बितियततियदिवसे जूहेण मिलै, ताहे एगं रिसिआसमपयं दिटुं, सा तत्थ अल्लीणा संवणिया या अणाए रिसंओ, सा पसूया गयकलह, सो तेहिं रिसिकुमारहिं सहिओ पुप्फारामं सिंचइ, सेयणउत्ति से नामं कयं, वयत्थो जातो, जूहं दट्टण जूहपतिं हतूण जूहं णेण पडिवणं, गंतूण य अणेण सो आसमो विणासितो, नो अन्नावि कावि एवं काहितित्ति । ताहे ते रिसितो रुसिया, पुप्फफलगहियपाणी सेणियस्स रण्णो सयासं उवगया, कहियं ca'Nehi-एरिसो सवलक्खणसंपुण्णो गंधहत्थी सेयणतो णाम, सेणिओ हत्थिगहणाय गतो, सो य हत्थी देवयाए परिगहितो, ताहे(e) ओहिणा आभोइयं-जहा अवस्सं एसो घेप्पति, ताहे ताए सो भण्णइ-पुत्त ! वरं ते, अप्पा दंतो, ण ya'si परेहिं दंगतो बंधणेहिं वहेहि य, सो एवं भणिओ सयमेव रत्तीए गंतूण आलाणखंभं अस्सितो। , गत्वा चानन 1 ऋषयः, सा प्रसूता गजकलभं, स तैः ऋषिकुमारैः सहितः पुष्पारामं सिञ्चति, सेचनक इति तस्य नाम कृतं, वयःस्थो जातः, यूथं दृष्ट्वा यूथपतिं हत्वा यूथमनेन प्रतिपन्नं, गत्वा चानेन स आश्रमो विनाशितः, मा अन्याऽपि काऽप्येवं कार्षीदिति । ततस्ते ऋषयो रुष्टाः, पाणिगृहीतपुष्पफलाः श्रेणिकस्य राज्ञः सकाशमुपगताः, कथितं चैमिः-ईदृशः सर्वलक्षणसंपूर्णो गन्धहस्ती सेचनको नाम, श्रेणिको हस्तिग्रहणाय गतः, स च हस्ती देवतया परिगृहीतः, ततः (तया) अवधिना आभोगितं (अवलोकित)-यथा अवश्यमेषो ग्रहीष्यते, ततस्तया स भण्यतेपुत्र! वरं तव (वया) आत्मा दान्तः, न चासि परैर्दम्यमानो बन्धनैर्वधैश्च, स एवं भणितः स्वयमेव raatraavaagtyaalaanstmbhmaashritH| कथितं चैमिः- ॥ 53 ॥ (avaloki For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ hai यथा हि अस्य खयंदमनान्महागुणः तथा मुक्त्यर्थिनोऽपि विशिष्टनिर्जरातः, इतरथा त्वकामनिर्जरातो न तथेति है। सूत्रार्थः ॥ 16 ॥ गुर्वनुवृत्त्यात्मकं प्रतिरूपविनयमाहपडिणीयं च बुद्धाणं, वाया अदुव क्म्मुन्ना|आवि वा जैवा रहस्से, नेव कुजा कयाइवि ॥17॥(सूत्र्म्) | व्याख्या-'प्रत्यनीकम्' इति प्रतिकूलं, चः पूरणे, चेष्टितमित्युपस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्सनीकत्वं, केषाम् ?-'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत् , कया ?-वाचा, किं त्वमपि किञ्चिजानीपे ? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवैतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आविः' जनसमक्षं प्रकाशदेश इतियावत् , यदिवा 'रहस्ये विविक्तोपाश्रयादी 'न' इति निषेधे 'एवः' अवधारणे, स च 'शत्रोरपि गुणा ग्राह्याः, दोषा वाच्या गुरोरपी ति कुमतनिराकरणार्थः, 'कुर्यात्' इति विदध्यात् , 'कदाचित् ' परुषभाषणादावपि इति सूत्रार्थः ॥ 17 ॥ पुनः शुश्रूषणात्मकं तमेवाहण पक्खओण पुरओ, णेव किच्चाण पित्त्त्तो। न जुजे उरुणा ऊरु, सयणे ण पडिस्सुणे ॥18॥(सूत्र्म्) व्याख्या-न पक्षतः' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पतिसमावेशतः तत्साम्यापादनेनाविनयभावात् , गुरोरपि वक्रावलोकने स्कन्धकन्धरादिवाधासम्भवात् , न 'पुरतः' अग्रतः, tatra *************** * Jain Education Inter nal For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्वृत्तिः ॥ 54 ॥ 2-61-625 वन्दकजनस्य गुरुवदनानवलोकनादिनाऽप्रीतिभावात् , 'नैव' इति पूर्ववत् , कृतिः-वन्दनकं तदर्हन्ति कृत्याः 'दण्डादित्वाद् यप्रत्ययः' ते चार्थादाचार्यादयस्तेषां 'पृष्ठतः' पृष्ठदेशमाश्रित्य, द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावा|दिदोषसंभवात् , 'न युज्यात् ' न सङ्घट्टयेद् अत्यासन्नोपवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरुं' कृत्यसम्बन्धिनं, तथाकरणेऽत्यन्ताविनयसम्भवात् , उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहारस्य, 'शयने' शय्यायां शयित आसीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात् , किमुक्तं भवति ?-कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयात् , किन्तु गुरुवचनसमनन्तरमेव स्म्भ्रान्त्चेता। विनयविरचितकराअलिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ 18 ॥ पुनस्तमेवाहनेव पहत्थियं कुज्जा, पक्खपिंडं व स्ण्जे। पाए पसारिए वावि, न चिट्टे गुरुणंतिए ॥ 19 ॥ सूत्रम्) व्याख्या-नैव 'पर्यस्तिका' जानुजङ्घोपरिवस्त्रवेष्टनाऽऽत्मिकां कुर्यात् , 'पक्षपिण्डं वा' बाहुद्वयकायपिण्डात्मकं, है 'संयतः' साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, वा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः, अन्यच्च-'न तिष्ठेत् ' नाऽऽसीत, व?-गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्य 1 पसारे नो वावि pr0| For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ MORRORSCORRORRECRef थाऽविनयदोषसम्भवात् , अथवा 'पाए पसारिए वावित्ति पाठात् पादौ प्रसारितौ वाऽपि, कृत्वेति शेषः, एकारस्यालाक्षणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरूणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सूत्रार्थः ॥ 19 ॥ पुनः प्रतिश्रवणविधिमेव सविशेषमाह आयरिएहिं वाहितो, तुसिणीओ ण क्याइवि। पसायट्टी नियागट्टी, उवचि? गुरुं स्या॥20॥(सूत्र्म्)| ___ व्याख्या-'आचार्यः' उपलक्षणत्वादुपाध्यायादिभिः 'वाहितोऽत्ति व्याहृतः-शब्दितः 'तुसिणीओऽत्ति तूष्णीकः तूष्णीशीलः 'न कदाचिदपि' ग्लानाद्यवस्थायामपि, भवेदिति गम्यते, किन्तु-'धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो वचनरसश्चन्दनस्पर्शः ॥ 1 ॥ ' इति प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति । गुरव इति प्रेक्षितुम्-आलोचितुं शीलमस्येति प्रसादप्रेक्षी, पाठान्तरतः 'प्रसादार्थी' वा गुरुपरितोषाभिलाषी 'णिया-18 gaTThI'tti पूर्ववत् , 'उपतिष्ठेत' मस्तकेनाभिवन्द इत्यादि वदन् सविनयमुपसत् , गुरुं 'सदा' सर्वकालमिति ॥ सूत्रार्थः ॥ 20 ॥ तथा। आलवंते लवंते वा, ण णिसीजा क्याइवि। चैत्ता आसणं धीरो, जओ जत्तं प्द्दिस्सुन्ने॥21॥ (सूत्रम्) व्याख्या-आङिति ईपल्लपति-वदति 'लपति वा' वारं वारमनेकधा वाऽभिदधति 'न निषीदेत्' न निषण्णो For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ LOG बृहद्वृत्तिः I उत्तराध्य. भवेत् , 'कदाचिदपि' व्याख्यानादिना व्याकुलतायामपि, किन्तु ?-'त्यक्त्वा' अपहाय 'आसनं' पादपुन्छनादि, धिया अध्ययनम् राजते धीरः, अक्षोभ्यो वा परीषहादिभिः, 'यत' इति यतो यत्नवान् 'जत्तं' ति प्राकृतत्वाद्विन्दुलोपे तस्य च द्वित्वे। यद्गुरव आदिशन्ति तत् 'प्रतिशृणुयात्' अवश्यविधेयतया अभ्युपगच्छेदितियावत् , यद्वा यत इति यत्र गुरवः, तत्र गत्वेति गम्यते, 'यात्रां' संयमयात्रां प्रस्तावाद् गुरूपदिष्टां प्रतिशृणुयादिति सूत्रार्थः ॥ 21 ॥ पुनः प्रतिरूपविनयमेवाऽऽह आसणगओण पुच्छिज्जा,णेव सिज्जागोक्या। आगम्मुक्कुडुओ संतो, पुच्छिज्जा प्ण्ज्लीग्द्दे॥22॥(सूत्र्म्) ___ व्याख्या-'आसनगतः' इति आसनासीनो न पृच्छेत् , सूत्रादिकमिति गम्यते, नैव 'शय्यागत' इति संस्तारक|स्थितः, तथाविधावस्थां विनेत्युपस्कारः, 'कदाचिदपि' बहुश्रुतत्वेऽपि, किमुक्तं भवति?-बहुश्रुतेनापि संशये सति न हैन प्रष्टव्यं, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात् , तथा चाऽऽगमः-"जहाहिअग्गी जलणं नमसे, णाणाहुईमंतपयाहिसित्तं । एवायरियं उवचिट्ठएजा, अणंतणाणोवगओऽवि sNto॥1॥" किं तर्हि कुर्यादित्याह-'आगम्य' गुर्वन्तिकमेत्य 'उत्कुटुक' इति मुक्तासनः, कारणतो वा पादपुञ्छनादिगतः सन् शान्तो वा|||| 55 ॥ 'पृच्छेत' पर्यनुयुञ्जीत, सूत्रादिकमितीहापि गम्यते, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽअलिः-उभयकरमी 1 यथाऽऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि san ॥ 1 ॥ S % For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ लनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, 'paMjaliuDa'tti पाठे च प्रकृष्टं-भावान्विततयाऽअलिपुटमस्येति प्राअलिपुट इति सूत्रार्थः ॥ 22 ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाह। एवं विणयजुत्तस्स,सुत्तं अत्थं त्दुभ्य्ण्। पुच्छमाणस्स सिस्सस्स, वागरिज जहासुयं ॥23॥(सूत्र् । व्याख्या-'एवम्' इत्युक्तप्रकारेण 'विनययुक्तस्य' विनयान्वितस्य 'सूत्रं' कालिकोत्कालिकादि 'अर्थ च तस्यैवाभिधेयं तदुभयं' सूत्रार्थोभयं 'पृच्छतः' जीप्सतः 'शिष्यस्य' स्वयंदीक्षितस्योपसम्पन्नस्य वा 'व्यागृणीयात्' विविधमभिव्यायाऽभिदध्यात् व्याकुर्याद्वा प्रकटयेत्, यथा-येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इति गम्यते, न तु खबुद्ध्वोत्प्रेक्षितमित्यभिप्रायः, अनेन च-'आयारे सुयविणए विक्खिवणे चेव होइ बोद्धवे । दोसस्स य निग्घाए विणए चौहेस पडिवत्ती ॥ 1 ॥ " इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य 'सुत्तं अत्थं च तहा हियकर णिस्सेसयं च वाएइ । एसो चउबिहो खलु सुयविणओ होइ णायचो ॥ 1 ॥ सुत्तं गाहेति उजुत्तो अत्थं च सुणा। 1 आचारे श्रुतविनये विक्षेपणे चैव भवति बोद्धव्यः । दोषस्य च निर्घाते विनये चतुर्धेषा प्र्तिप्त्तिः॥1॥2 सूत्रमर्थं च तथा हितकर निःशेषं च वाचयति । एष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः ॥ 1 ॥ सूत्रं ग्राहयत्युद्युक्तोऽर्थं च श्रावयति प्रयत्नेन । यद्यस्य भवति योग्यं परिणाम्यादि (आश्रित्य) तत्तु श्रुतम् । / 2 ॥ निश्शेषमपरिशेषं यावत्समाप्तं च तावद्वाचयति । एष श्रुतविनयः खलु निर्दिष्टः पूर्वसूरिभिः ॥ 3 ॥ For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः वए पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ॥ 2 ॥ निस्सेसमपरिसेसं जाव समत्तं च ताव वाएइ । एसो सुयविणओ खलु निहिटो पुवसूरीहिं ॥ 3 ॥ ' इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं, यच विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय 'अब्भुटाणं अंजलि' तथा 'दंसणणाणचरित्ते' इत्यादिना ग्रन्थेनेव न तस्य शुद्धस्वरूपाभिधानं,किन्तु 'णिसंते सिया अमुहरी' इत्यादि लिङन्तादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोगमाचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थ्ः॥23॥ पुनः शिष्यस्य वाग्विनयमाह मुसं परिहरे भिक्खू, न य ओहारिणीं वे|भासादोस्ण् परिहरे, मायं च वजए स्या॥24॥(सूत्र्म्) व्याख्या-'मृषा' इत्यसत्यं भूतनिह्नवादि 'परिहरेत् ' सर्वप्रकारमपि त्यजेत् , भिक्षः, 'न च' नैव 'अवधारणी गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिकां 'वदेत्' भाषेत, किंबहुना ? 'भाषादोपम्' अशेषमपि वाग्दूषणं सावधानुमोदनादिकं परिहरेत् , न च कारणोच्छेदं विना कार्योच्छेद इत्याह-माया~, च-| शब्दात् क्रोधादींश्च तद्धेतून वर्जयेत् सदा' सर्वकालमिति सूत्रार्थः ॥ 24 ॥ किञ्च ण लविज पुट्टो सावज, न निरट्रं न मम्मयं । अप्पणट्रा परट्रा वा, उभयस्संतरेण वा॥25॥ (सूत्रम्) व्याख्या-'न लपेत् ' न वदेत् 'पृष्ट' इति पर्यनुयुक्तः 'सावयं सपापं न 'निरर्थम्' अर्थविरहितं दशदाडिमादि। For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ एष वन्ध्यासुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोच्चारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, वचनमिति सर्वत्र शेषः, अतिसङ्क्लेशोत्पादकत्वात् तय, अत्राह च - " तहेवे काणं काणत्ति, पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वए ॥ 1 ॥ eeNa'NNeNa अद्वेणं, परो जेणुवहम्मई । आयारभावदोसण्णू, ण तं भासेज पण्णवं ॥ 2 ॥ " 'आत्मार्थम् ' आत्मप्रयोजनं 'परार्थ वा' परप्रयोजनम् 'उभयस्स' त्ति आत्मनः परस्य च, प्रयोजनमिति गम्यते ऽअंतरेण va'tti विना वा प्रयोजनमित्युपस्कारः, भाषादोपं परिहरेदित्यनेनैव गते पृष्टविष - यत्वादस्या पौनरुक्त्यं, यद्वा भाषादोषो जकारमकारादिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गुय । भिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ 25 ॥ इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृत दोषपरिहारमाहसमरेसु अगारेसुं, गिहसंधिसु अ महापहेसु । एगो एगित्थीए सद्धिं, नेव चिट्ठेन संलवे ॥ 26 ॥ (सूत्रम् ) व्याख्या- 'समरेषु' खरकुटीपु, तथा च चूर्णिकृत् - 'समरं नाम जत्थ हेट्ठा लोयारा कम्मं करेंति ' उपलक्षणत्वादस्यान्येष्वपि नीचास्पदेषु 'अगारेषु' गृहेषु 'गृहसन्धिषु च' गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादौ, | किमित्याह - 'एकः' असहायः एका असहाया सा चासौ स्त्री च एकत्री तथा 'सार्द्ध' सह 'नैव तिष्ठेत् ' असंल1 तथैव काणं काण इति, पण्डकं पण्डक इति वा । व्याधिमन्तं वाऽपि रोगी इति, स्तेनं चौर इति नो वदेत् ॥ 1 ॥ एतेनान्येनार्थेन, परो येनोपहन्यते । आचारभावदोषज्ञो, न तद्भाषेत प्रज्ञावान् ॥ 2 ॥ 2 समरं नाम यत्राधस्तात् लोहकाराः karma kurvanti । For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः । / 57 / / | पन्नेव चोर्द्धस्थानस्थो न भवेत्, 'न संलपेत् ' न तयैव सह संभाषं कुर्यात्, अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम्, अन्यथा ससहायस्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोपसम्भवात्, अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवखतत्त्वघातिनः तासामेव दृष्ट्या दृष्टिसम्बन्धाः, तत्रेह भावसमरैरधिकारः, सप्तमी चेयं, | ततोऽयं भावार्थ:- द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषतस्त्वेका कितायां, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्वा अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच्च न पौनरुक्त्यम्, एवमन्यत्रापि भावनीयमिति सूत्रार्थः ॥ 26 ॥ कदाचित् स्खलिते च गुरुभिः शिक्षितो यत्कुर्यात् तदेवाह - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभुत्ति पेहाए, पयओ य (तं) पडिस्सुणे ॥ 27 ॥ (सूत्रम्) व्याख्या - यन्मां बुद्धा 'अनुशासन्ति' शिक्षां ग्राहयन्ति 'शीतेन' सोपचारवचसा, 'शीलेन वेऽति पाठः, तत्र शीलं - महात्रतादि उपचारात्तज्जनकं वचोऽपि शीलं तेन, यद्वा 'शील समाधौ ' ततः शीलेन - समाधानकारिणा - भद्र ! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् 'प्रतिशृणुयात्' विधेयतया अङ्गीकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह- मम 'लाभः' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शास For Personal & Private Use Only adhyayanam 1 // 57 // Page #117 -------------------------------------------------------------------------- ________________ न्तीति 'पहाएत्ति' एकारस्यालाक्षणिकत्वात् प्रेक्ष्य-आलोच्य प्रेक्षया वा एवंविधबुद्ध्या 'पयतोऽत्ति प्रयतः-प्रयत्नवान् , पदतो वा-तथाविधानुस्मर्यमाणसूत्रालापकादिति सूत्रार्थः ॥ 27 ॥ किमिह परत्र चात्यन्तोपकारि गुरुव|चनमपि कस्यचिदन्यथा सम्भवति ?, येनैवमुपदिश्यते इत्याह अणुसासणमोवायं, दुक्कडस्स य पेरणं । हियं तं मन्नए पन्नो, वेस्सं भवै असाहुन्नो॥ 28 ॥ (सूत्रम् ) ___ व्याख्या-'अनुशासनम्' उक्तरूपम् 'ovAya'ti उपाये-मृदुपरुषभाषणादौ भवमौपायं, यद्वा 'ओवायंति' सूत्रनत्वात् उपपतनमुपपातः-समीपभवनं तत्र भवमोपपातं-गुरुसंस्तारास्तरणविश्रामणादिकृत्यं 'दुष्कृतस्य च' कुत्सिता चरितस्य प्रेरणं-हा ! किमिदमित्थमाचरितमित्याद्यात्मकं, गुरुविहितमिति गम्यते, 'हितम्' इहपरलोकोपकारि, 'tadi'tyanuzAsanAdi मन्यते 'प्राज्ञः' प्रज्ञावान् 'द्वेष्यं' द्वेषोत्पादकं भवति' जायते, कस्य ?-'असाधोः' अपगतभावसाधुत्वस्य, तदनेनासाधोर्गुरुवचनस्याप्यन्यथात्वसम्भव उक्त इति सूत्रार्थः ॥ 28 ॥ अमुमेवार्थ व्यक्तीकर्तुमाह|हियं विगयभया बुद्धा, फरुसमप्पणुसासणं । वेस्सं तं होइ मूढाणं, खंतिसुद्धिकरं पयं ॥ 29 ॥ (सूत्रम्) ___व्याख्या-'हितं' पथ्यं 'विगतभयाः' सप्तभयरहिताः 'बुद्धाः' अवगततत्त्वाः, मन्यन्त इति शेषः, 'परुपमपि कर्कशमपि, अनुशासनं शिष्याणां गुरुविहितमिति प्रक्रमः, 'द्वेष्यं' द्वेषोत्पादि 'तद्' इत्यनुशासनं भवति 'मूढानाम्' COCCCCCCCCCCC For Personal & Private Use Only w Page #118 -------------------------------------------------------------------------- ________________ उत्तराध्य. अज्ञानानां, क्षान्तिः-क्षमा शुद्धिः-आशयविशुद्धता तत्करणं, यद्वा-क्षान्तेः शुद्धिः-निर्मलता क्षान्तिशुद्धिस्तत्करम् , अध्ययनम् द अमूढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते । बृहद्वृत्तिः गुणइआनादिभिरिति पदं-ज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुषमपीत्यपिशब्दो भिन्नक्रमः, ततश्च हितमप्यायत्यां ॥ 58 ॥ विगतभयाद् 'बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुषं यच्छत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति । मूढानां, शेष प्राग्वदिति सूत्रार्थः ॥ 29 ॥ पुनर्विनयमेवाह आसणे उवचिट्ठिज्जा, अनुच्चेऽकुकुए थिरे । अप्पुत्थाई निरुत्थाई, निसीजा अप्पकुकुई ॥ 30 ॥ (सूत्रम्) KI व्याख्या-'आसनं' पीठादि वर्षासु ऋतुबद्धे तु पादपुञ्छनं तत्र पीठादौ 'उपतिष्ठेत्' उपविशेत् , 'अनुचे।2। द्रव्यतो नीचे भावतस्त्वल्पमूल्यादौ, गुर्वासनात् इति गम्यते, 'अकुक्कचे' अस्पन्दमाने, न तु तिनिशफलकवत् नाञ्चिचलति, तस्य शृङ्गाराङ्गत्वात् , 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात् , ईदृश्य-18 4प्यासने अल्पमुत्थातुं शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, 'निरुत्थायी' न निमित्त |विनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात् , एवंविधश्च किमित्याह-निषीदेत्' आसीत , 'अप्पकुकुई' त्ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन् , यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-asat, kuku For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ ya'ti कौत्कुचं-करचरणधूभ्रमणाद्यसचेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्ता इति सूत्रार्थः ॥ 30 ॥ सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाहआ कालेण णिक्खमे भिक्खू ,कालेण ya pddikkme|akaalN ca विवजित्ता,काले कालं स्माय्रे॥31॥(सूत्र्म्) ___ व्याख्या-'कालेण' ति सप्तम्यर्थे तृतीया, काले प्रस्तावे 'निष्क्रामेत्' गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् , तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिवर्तेत, भिक्षाटनादिति शेषः, इदमुक्तं भवति-अलाभेऽपि |-अलाभोत्ति न सोइज्जा, तवोत्ति अहियासए' इति समयमनुस्मरन् , अल्पं मया लब्धं न लब्धं वेति लाभार्थी । नाटन्नेव तिष्ठेत् , किमित्येवमत आह-'अकालं' तत्तत्क्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्तावे प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमिति तत्तत्कालोचितं क्रियाकाण्डं 'समाचरेत् ' कुर्यात् , अन्यथा कृषीवलकृषीक्रियाया इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया वा नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थः ॥ 31 ॥ निर्गतश्च यत्कुर्यात्तदाह परिवाडिए ण चिट्रिज्जा,भिक्खू दत्तेसणं च्रे। पडिरूवेण एसित्ता,मियं कालेण भ्क्खे॥32॥(सूत्र्म्) 6 व्याख्या-'परिपाटी गृहपतिः, तस्यां 'न तिष्ठेत्' न पतिस्थगृहभिक्षोपादानायकत्रावस्थितो भवति, तत्र 1 अलाभ इति न शोचेत् तप इत्यध्यासीत । in Education International For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ adhyayanam C-C400-4 उत्तराध्य. दायकदोषाऽनवगमप्रसङ्गात् , यद्वा-पङ्क्त्यां -भोक्तुमुपविष्टपुरुषादिसम्बन्धिन्यां न तिष्ठेत् , अप्रीत्यदृष्टकल्याणतादि दोषसम्भवात् , किश्च ? 'भिक्षुः' यतिः, दत्तं-दानं तस्मिन् गृहिणा दीयमाने 'एषणां' तद्गतदोषान्वेषणात्मिका बृहद्वृत्तिः 6'चरेत् ' आसेवेत, 'चरतिः आसेवायामपि वर्त्तते' इति वचनात् , अनेन ग्रहणैषणोक्ता, किं विधाय दत्तषणां 8 ॥ 59 ॥ चरेत् ?-'प्रतिरूपेण' प्रधानेन रूपेणेति गम्यते, यद्वा-प्रतिप्रतिबिम्ब चिरन्तनमुनीनां यद्रूपं तेन, उभयत्र पतद् ग्रहादिधारणात्मकेन सकलान्यधार्मिकविलक्षणेन, न तु 'वखं छत्रं छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥ 1 ॥ ' इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा,अनेन च गवेषणा-3 विधिरुक्तः, ग्रासैषणाविधिमाह-'मितं' परिमितमतिभोजनात् स्वाध्यायविघातादिबहुदोपसंभवात् , 'कालेन' इति- णमोकारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज खणं मुणी ॥ 1 ॥ ' इत्याद्यागमोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत् ' भुञ्जीतेति सूत्रार्थः ॥ 32 ॥ यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र तु पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाह नाइदूरे अणासपणे,नन्नेसिं च्क्खुफासो। एगो चिटेज भत्तटुं,लंघित्ता तं निक्क्मे॥33॥(सूत्र्म्) व्याख्या-'नातिदूर' सुब्व्यत्ययात् नातिदूरे-अतिविप्रकर्षवति देशे, तिष्ठेदिति सम्बन्धः, तत्र च तन्निर्गमावस्था1 नमस्कारेण पारयित्वा कृत्वा (च) जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं मुनिः ॥ 1 ॥ A A- MASALALAXY ACCROCH // 59 // www.janelibrary.org For Personal & Private Use Only JainEducation International Page #121 -------------------------------------------------------------------------- ________________ RoRKAROROSCARRHECCC दानानवगमप्रसङ्गाद् एपणाशुद्धयसम्भवाच, तथा 'अणासण्णेऽत्ति प्रसज्यप्रतिषेधार्थत्वात् नोऽनासन्ने प्रस्तावान्नातिनिकटवर्तिनि भूभागे तिष्ठेत् , तत्र पुराप्रविष्टापरभिक्षुकाप्रीतिप्रसक्तेः 'नान्येषां भिक्षुकापेक्षया परेषां गृहस्थानां 'चक्षुःस्पर्शत' इति सप्तम्यर्थे तसिः, ततः चक्षुःस्पर्श-दृग्गोचरे चक्षुःस्पर्शगो वा दृग्गोचरगतः 'तिष्ठेत् ' आसीत, किन्तु विविक्तप्रदेशस्थो यथा न गृहिणो विदन्ति,यदुत-एष भिक्षुको निष्क्रमणं प्रतीक्षत इति,तथा एगोऽत्ति किममी मम पुरतः प्रविष्टा इति तदुपरि द्वेषरहितः 'भक्तार्थ भोजननिमित्तं, न च 'laMpitta'tti उल्लङ्घ्य, 'तम्' इति भिक्षुकम् , 'अतिक्रामेत्' प्रविशेत् , तत्रापि तदप्रीत्यपवादादिसम्भवाद् । इह च मितं कालेन भक्षयेदिति भोजनमभिधाय यत्पुनर्भिक्षाटनाभिधानं तत् ग्लानादिनिमित्तं खयं वा बुभुक्षावेदनीयमसहिष्णोः पुनभ्रमणमपि न दोषायेति ज्ञापनार्थम् , उक्तं च-"जै तेण na sNthre। tao कारणमुप्पण्णे,भत्तपाणं गवेसए ॥1॥"इत्यादि, सूत्रार्थ्ः॥33॥ पुनस्तद्गतविधिमेवाभिधित्सुराह__नाइउच्चे नाइनीए, नासन्ने नाइदूरो। फासुयं परकडं पिंडं, पडिगाहिज्ज स्ण्जे॥34॥ (सूत्रम्)| व्याख्या-'नात्युचे' प्रासादोपरिभूमिकादौ नीचे वा-भूमिगृहादौ, तत्र तदुत्क्षेपनिक्षेपनिरीक्षणासम्भवाद् दायकापायसम्भवाच्च, यद्वा 'नात्युच्चः' उच्चस्थानस्थितत्वेन ऊर्कीकृतकन्धरतया वा द्रव्यतो भावतस्त्वहो ! अहं 1 यदि तेन न संस्तरेत् । ततः कारण उत्पन्ने, भक्तपानं गवेषयेत् । / 1 / / dain Education International For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ SEA5 उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥ 60 ॥ लब्धिमानिति मदाध्मातमानसः, नीचोऽत्यन्तावनतकन्धरो निम्नस्थानस्थितो वा द्रव्यतः भावतस्तु न मयाऽद्य किञ्चित् कुतोऽप्यवाप्तमिति दैन्यवान् , उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवर्तिनि 'नातिदूरे' अतिविप्रकर्षवति प्रदेशे, स्थित इति गम्यते, यथायोगं जुगुप्साशङ्कषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदूरगः, प्रगता असव इति सूत्रत्वेन मतुबलोपादसुमन्तः-सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकं, परेण-गृहिणाऽऽत्मार्थ परार्थ वा कृतं-निर्वर्तितं परकृतं, किं तत् ?-'पिण्डम्' आहारं 'प्रतिगृह्णीयात् ' खीकुर्यात् , 'संयतः' यति|रिति सूत्रार्थः ॥ 34 ॥ इत्थं सूत्रद्वयेन गवेषणाग्रहणैषणाविषयं विधिमुक्त्वा ग्रासैषणाविधिमाह अप्पपाणेऽप्पबीए वा,पडिच्छन्ने य संवुडे । समयं संजओ भुंजे,जयं अप्प्रिसाद्दिय्॥35॥(सूत्र्म्) व्याख्या-अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीयलोपात् प्राणाः-प्राणिनस्ततश्चाल्पा-अविद्यमानाः प्राणाः-प्राणिनो यस्मिंस्तदल्पप्राणं तस्मिन्-अवस्थितागन्तुकजन्तुविरहिते, उपाश्रयादाविति गम्यते, तथा 2 अल्पानि-अविद्यमानानि बीजानि-शाल्यादीनि यस्तिदल्पवीतस्मिन् , उपलक्षणत्वाचास्य सकलैकेन्द्रियविरहिते, ननु चाल्पप्राण इत्युक्ते अल्पबीज इति गतार्थ, बीजानामपि प्राणत्वाद , उच्यते, मुखनासिकाभ्यां यो निर्गच्छति वायुः स एवेह लोके रूढितः प्राणो गृह्यते, अयं च द्वीन्द्रियादीनामेव संभवति, न बीजायकेन्द्रियाणामिति कथं गतार्थता ?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्त्वसम्पातसम्भवात् , 'संवृते' पार्श्वतः यस्मिंस्तदल्पप्राणं तस्मिन् तस्मिन् , उपलक्षणत्वाचाल yo nirgacchati // 6 // Jain Education Interational For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदर्शनात्, संवृतो वा सकलाश्रवविरमणात् , 'समकम् ' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च-"साहवो तो चियत्तेणं, निमंतिज जहक्कम । जै तत्थ कोइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥1॥'त्ति, गच्छस्थितसामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपि मूलत्वख्यापनायोक्ता, उक्तं हि--'गच्छे चिय निम्माओ' इत्यादि, यद्वा 'samaya'ti सममेव समकं-सरसविरसादिष्वभिष्वङ्गादिविशेषरहितं, सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'जयंति यतमानः 'अप्परिसाडियंति परिसाटविरहितमिति सूत्रार्थः ॥ 35 ॥ यदुक्तं 'yatamAna'iti, तत्र वाग्यतनामाहसुकडंति सुपकंति, सुछिन्नं सुहडे मडे । सुनिट्टिए सुलद्वित्ति, सावजं वज्जए मुन्नी॥ 36 ॥ (सूत्रम्) ___ व्याख्या-'सुकृतं' सुष्टु निर्वर्तितमन्नादि 'सुपक्कं' घृतपूर्णादि, 'इतिः' उभयत्र प्रदर्शने, 'सुच्छिन्नं' शाकपत्रादि 'सुहृतं' शाकपत्रादेस्तिक्तत्वादि घृतादि वा सूपविलेपिकादीनां, तथा 'मडेऽत्ति प्रक्रमात् सुष्ठु मृतं घृतायेव सक्तुसूपादौ, तथा सुष्ठ निष्ठितमित्यतिशयेन निष्ठां-रसप्रकर्षपर्यन्तात्मिकां गतं, 'सुलट्टित्ति सर्वैरपि रसादिभिः प्रकारैः शोभनमिति, इतिः' एवंप्रकारार्थः, एवंप्रकारमन्यदपि सावयं प्रक्रमाद्वचो, व्र्ज्येन्मुनिः। यद्वा-सुष्टु कृतं यदनेनारातेः 1 साधून ततः प्रीत्या निमन्त्रयेत् यथाक्रमम् । यदि तत्र कोऽपीच्छेत् तेन सार्ध तु भुजीत ॥ 1 ॥ 2 गच्छ एव निर्मातः. For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्वृत्तिः ॥ 11 ॥ प्रतिकृतं, सुष्ठ पक्कं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः, सुहृतं कदर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकूपादिः, 'सुलढित्ति शोभनोऽयं करितुरगादिरिति सामान्येनैव सावद्यं वचो व्र्ज्येन्मुनिः। निरवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतमुपकरणमशिवोपशान्तये, सुहतं वा कर्मानीकादि, सुमृतमस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ साध्वाचारविषये, 'सुलहित्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा-"पयंत्तपक्केत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्न-| मालवे । पयत्तलटेत्ति व कम्महेउयं, पहारगाढेत्ति व गाढमालवे ॥ 1 ॥ " इत्याप्तोपदेशात् प्रयत्नकृतपक्कादिरूपं वदेदपीति, अस्मिंश्च पक्षे प्रतिरूपयोगयोजनात्मको वाचिकविनय उक्त इति सूत्रार्थः ॥ 36 ॥ विनय एवादरख्यापनाय सुविनीतेतरोपदेशदानतो यद्गुरोर्भवति तदुपदेशयितुमाहरमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मै सासंतो, गलिअस्समिव वाहए ॥ 37 ॥ (सूत्रम्) व्याख्या-'रमते' अभिरतिमान् भवति, 'पण्डितान्' विनीतविनेयान् , 'शासत्' इत्याज्ञापयन् कथञ्चित् प्रमादस्खलिते शिक्षयित्वा, गुरुरिति शेषः, कमिव कः ? इत्याह-'हयमिव' अश्वमिव, कीदृशम् ?-भाति भन्दते वा । 1 प्रयत्नपक इति वा पक्कमालपेत् , प्रयत्नच्छिन्न इति वा छिन्नमालपेत् । प्रयत्नलष्ट इति वा कर्महेतुकं, प्रहारगाढ इति वा गाढ|मालपेत् ॥ 1 ॥ ॥ 61 ॥ For Personal & Prive Use Only JainEducation International Page #125 -------------------------------------------------------------------------- ________________ * * * * भद्रस्तं-कल्याणावह 'वाहकः' अश्वन्दमः, 'बालम्' अज्ञं 'श्राम्यति' खिद्यते शासत् , स हि सकृदुक्त एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च मा कार्षीरित्यादि पुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव कः? इत्याह-'गलिम्' उक्तरूपमश्वमिव वाहक इति सूत्रार्थः ॥ 37 ॥ गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाहआ खड्डयाहिं चवेडाहिं, अक्कोसेहि वहेहि य । कल्लाणमणुसासंतं, पावदिट्टित्ति मन्नै ॥ 38 ॥ (सूत्रम्) | व्याख्या-'खड्डुकाभिः' टक्कराभिः 'चपेटाभिः' करतलाघातैः 'आक्रोशैः' असत्यभाषणैः 'वधैश्च' दण्डिकादिघातैः, चशब्दादन्यैश्चैवंप्रकारैर्दुःखहेतुभिरनुशासनप्रकारस्तमाचार्य 'कल्याणम्' इहपरलोकहितम् 'अनुसासन्तं' शिक्षयन्तं, पापा दृष्टि:-बुद्धिरस्पति पापदृष्टिः, अयमाचार्य इति मन्यते, यथा-पापोऽयं मां हन्ति निघणत्वात् , चार कपालकवत् , पठन्ति च-'खड्डया में' इत्यादि, अत्र व्यवच्छेदफलत्वाद् वाक्यस्य खड्कादय एव मम नापरं किञ्चित् । 4 समीहितमस्तीत्यभिसन्धिना कल्याणमनुशासन(त)माचार्य पापदृष्टिं मन्यते, यद्वा-वाग्भिरप्यनुशास्यमानोऽसौ 4 त खड्डकादिरूपा वाचो मन्यत इति सूत्रार्थः ॥ 38 ॥ गुरोरतिहितत्वं प्रचिकाशयिपुर्विनीताभिसन्धिमाहपुत्तो मे भाय नाइत्ति, साहू कल्लाण म्न्नि। पावदिट्ठि उ अप्पाणं, सासंदासं व मन्नै ॥39॥(सूत्र्म्) व्याख्या-पुत्रो मे भ्राता ज्ञातिरिति, अत्रेवार्थस्य गम्यमानत्वात् पुत्र इवेयादिबुद्ध्याऽऽचार्यों मामनुशास्तीति *** * *** For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ adhyayanam उत्तराध्य. बृहद्वृत्तिः ॥ 62 ॥ S ACROSAROCALSO |'साधुः' सुशिष्यः 'कल्याणं' कल्याणहेतुमाचार्यमनुशासनं वा मन्यते, स हि विवेचयति शिष्यः-सौहार्दादसौ मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ?, ममैव त्वर्थभ्रंश इति । बालोऽप्येवं किं न मन्यत इत्याह-'पापदृष्टिस्तु' कुशिष्यः पुनरात्मानं 'सासंति प्राकृतत्वाद्धितानुशासनेनापि शास्यमानं दासमिव मन्यते, यथा असौ दासवन्मामाज्ञापयति, ततोऽस्य शास्तरि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः ॥ 39 ॥ विनयसर्वखमुपदेष्टुमाह। ण कोवए आयरियं, अप्पाणंपिण कोवए । बुद्धोवघाई न सिया, न सिया तोत्त्ग्वेसे॥40॥ (सूत्रम्) व्याख्या-'न कोपयेत् 'न कोपोपेतं कुर्यात् , आचार्यम् , उपलक्षणत्वादपरमपि विनयाहम्, 'आत्मानमपि' गुरुभिरतिपरुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' आचार्योपघातकृत् । 'न स्यात् ' न भवेत् , तथा न स्यात् तुद्यते-व्यथ्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनको भावतस्तु तद्दोषोद्भावकतया 8 व्यथोपजनकं वचनमेव, तद् गवेषयति किमहममीषां जात्यादिदृषकं वच्मि? इत्यन्वेषयतीति तोत्रगवेषकः, प्रक्रमाद्गुरूणां, न स्यादिति चादरख्यापनार्थत्वान्न पुनरुक्तं, यदुक्तं-बुद्धोपघातीन स्यात्तत्रोदाहरणं-कश्चिदाचार्यादिगणिगुण- सम्पत्समन्वितो युगप्रधानःप्रक्षीणप्रायकर्माऽऽचार्योऽनियतविहारितया विहर्तुमिच्छन्नपि परिक्षीणजवाबलः क्वचिदेकस्थान एवावतस्थे, तत्रत्यश्रावकजनेन चैतेषु भगवत्सु सत्सु तीर्थ सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्त्रि ॥ 2 ॥ dan Education International For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ ASSANAISHOXRUXS* ग्धमधुराहारादिभिः प्रतिदिवसमुपचर्यते स्म, तच्छिष्याश्च गुरुकर्मतया कदाचिदचिन्तयन् , यथा-कियचिरमयमजगमोऽस्माभिरनुपालनीयः, ततस्तमनशनमादापयितुमिच्छवोऽतिभक्तश्रावकजनानुदिनदीयमानमुचितमशनादि तस्मै न समर्पयामासुः, अन्तप्रान्तादि च समुपनीय सविपादमिव तत्पुरत उक्तवन्तः-किमिह कुर्मः 1, यदीदृशामपि |भवतामुचितमशनादि नामी विवेकविकलतया सदपि सम्पादयितुमीशते, श्राद्धानभिदधति च, यथा-अत्यन्तनिःस्पृहतया शरीरयापनामपि प्रत्यनपेक्षिणः प्रणीतं भक्तपानमाचार्या नेच्छन्ति, किन्तु संलेखनामेव विधातुम्ध्य्व्स्व्न्तीति। ततस्ते तद्वचनमाकर्ण्य मन्युभरनिभृतचेतसस्तमुपसृत्य सगद्गदं जगदुः-भगवन् ! भुवनभवभावखभावावभासिष्वर्हत्सु चिरतरातीतेष्वपि प्रतपत्सु भवत्सु भुवनमवभासवदिवाभाति, तत्किमयमत्र भवद्भिरकाल एव संलेखनाविधिरारब्धः?, न च वयममीषां निर्वेदहेतव इति मन्तव्यं, यतः-शिरःस्थिता अपि भवन्तो न भारमस्माकममीषां वा शिष्याणां कदाचिदादधति, ततस्तैरिङ्गितज्ञैरवगतं-यथाऽस्मन्शिष्यमति विजृम्भितमेतत् , किममीषामप्रीतिहेतुना प्राणधारणेन ?, न खलु धर्मार्थिनां कस्यचिदप्रीतिरुपादयितुमुचितेति चेतसि विचिन्त्य मुकुलितमेव तत्पुरत उक्तं-kiyaciramajaPGgamairasmAbhiruparodhanIyAstapakhino भवन्तश्च, तद्वरमुत्तमाचरितमुत्तमार्थमेव च प्रतिपद्यामहे इति तानसौ संस्थाप्य भक्तमेव प्रत्याचचक्षे । इत्येवं बुद्धोपघाती न स्यादिति सूत्रार्थः ॥ 40 ॥ एवं तावदाचार्य न कोपयेदित्युक्तं, कथञ्चित् कुपिते वा यत् कृत्यं तदाह For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः 9844 GOSTOSASSASAS आयरियं कुवियं नच्चा, पत्तिएणं पसायए । विज्झविजा पंजलिउडे, वएज्जा न पुणोत्ति y॥41॥(सूत्र्म्) अध्ययनम् । व्याख्या-'आचार्यम्' उक्तस्वरूपम्, उपलक्षणत्वादुपाध्यायादिकमपि 'कुपितम्' इति सकोपमनुशासनोदासीनताभिः,-'पुरिसजाएवि तहा विणीयविणयम्मि णत्थि अभिओगो। सेसंमि उ अभिओगो जणवयजाए जहा आसे ॥ 1 ॥ ' इत्यागमात्, कृतबहिष्कोपं वा दृष्टयप्रदानादिना 'ज्ञात्वा' अवगम्य 'pattieNaM'ti आर्षत्वात् प्रतीतिः प्रयोजनमस्खेति प्रातीतिक-शपथादि, अपिशब्दस्य चेह लुप्तनिर्दिष्टत्वात् तेनापि प्रसादयेत् , इदमुक्तं भवति-गुरुकोपहेतुकमबोध्याशातनामुक्त्यभावादिकं विगणयन् यया तया गत्या तत्प्रसादनमेवोत्पादयेत्, सर्वमपि वा प्रती-18 त्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत्, यद्वा 'पत्तिएणति प्रीत्या साम्नैव, न भेददण्डाद्युपदर्शनेन, etadevAha'vidhyApayet' कथञ्चिदुदीरितकोपानलानप्युपशमयेत्, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽञ्जलिः-उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, प्रकृष्टं वा-भावान्विततयाऽञ्जलिपुटम-12 ॥ स्पेति प्राअलिपुटः, इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तमाह-'वदेत्' ब्रूयात् न पुन-4 रिति, चशब्दो भिन्नक्रमः, वदेदित्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थः-कथञ्चित् कृतकोपानपि गुरून् विध्यापयन् वदेत् । 1 पुरुषजातेऽपि तथा विनीतविनये नास्त्य्भियोग्ः। शेषे त्वमियोगो जनपदजाते यथाऽश्वे ॥ 1 ॥ ॥ 63. 3029 For Personal & Private Use Only Jain Education Internal w.jainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ | यथा-भगवन् ! प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्थमाचरिष्यामीति सूत्रार्थः ॥ 41 ॥ साम्प्रतं यथा निर-एल् पवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽहधम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥ 42 ॥ (सूत्रम् ) | व्याख्या-धर्मेण-क्षान्त्यादिरूपेणार्जितम्-उपार्जितं धर्मार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति, 'ची पूरणे, विविधं विधिवद्वाऽवहरणमनेकार्थत्वादाचरणं व्यवहारस्तं-यतिकर्तव्यतारूपं, 'बुद्धैः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'ta'miti सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसम्बन्धात् सुब्व्यत्ययाच धर्मार्जितो बुद्धराचरितश्च यो व्यवहारस्तमाचरन्-कुर्वन् , विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत् , एवं च किमित्याह-गोम्' अविनीतोऽयमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति, यतिरिति ग्म्य्ते। यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनपेतो धो-न धर्मातिक्रान्तः, 'जियं च ववहारंति प्राकृतत्वाचस्य भिन्नक्रमत्वाजीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह, अत एव 'बुद्धैः' आचार्यैराचरितः सदा-सर्वकालं त्रिकालविषयत्वात् जीतव्यवहारस्य, य एवंविधो व्यवहारस्तं व्यवहार-प्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाचरन् 'गहीं' दण्डरुचिरयं निघृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति शेषः, न चायं निजक उपकारी For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ उत्तराध्य. 6 वा मम विनेय इति न दण्डनीय इति ज्ञापनार्थं च धर्म्यजीतविशेषणं, पठन्ति च-'तमायरंतो mehAvi'tti सुगममे- अध्ययनम् वेति सूत्रार्थः ॥ 42 ॥ किंबहुना?बृहद्धृत्तिः मणोगयं वक्तगयं, जाणित्ताऽऽयरियस्स u|त्ण् परिगिज्झ वायाए, कम्मुणा उववायए ॥43॥(सूत्र्म्)| ॥ 64 ॥ | व्याख्या-मनसि-चेतसि गतं-स्थितं मनोगतं तथा वाक्ये-वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, | वाक्यग्रहणं तु पदस्थापरिसमाप्ताभिधायित्वेन क्वचिदप्रयोजकत्वात् , 'ज्ञात्वा' अवबुध्य 'आचार्यस्य' विनयाहस्य गुरोः, तुशब्दः कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तदुपपादयत्-विदधीत, पठन्ति च-'मणोरुई बकरुई, जाणित्ताऽऽय|रियस्स u'atra च मनसि रुचिः-अभिलापस्तामाचार्यस्य ज्ञात्वा-इदममीषां भगवतामभिमतमित्यवगम्य, वाक्ये रुचिः6 पर्यवसितकार्यवाञ्छा तां च, शेषं प्राग्वत् , अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः ॥ 43 ॥ स चैवं विनीतविनय तया याक् स्यात्तदाहवित्ते अचोइए निच्चं, खिप्पं हवै सुचोयए । जहोवइटुं सुकडं, किच्चाई कुबई सया ॥ 44 ॥ (सूत्र्म्)/॥ 64 ॥ व्याख्या-'वित्ते' इति विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत्, 'अचोइएऽत्ति यथा hi SACARASASAKAASARA dain Education International For Personal & Private Use Only www.janelibrary.org Page #131 -------------------------------------------------------------------------- ________________ बलवद्विनीतधर्यः प्रतोदोत्क्षेपमपि न सहते, कुतस्तनिपतनम् ?, एवमयमप्यचोदित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवतंत इति कुतःप्रेरितत्वमस्य ?, 'नित्यं सदा, न कदाचिदेव, खयं प्रवर्तमानोऽपि प्रेरितोऽनुशयवानपि स्यादिति कदाशङ्कापनोदायाह-क्षिप्रम्' इति शीघ्रं भवति 'सुचोयए' त्ति शोभने प्रेरयितरि, गुराविति गम्यते, सोपस्कारत्वाच क्षिप्रमेव प्रेरके सति कृत्येषु वर्तते, नानुशयतो विलम्बितमेव, पठ्यते च-वित्ते अचोइए खिप्पं, पसन्ने थामवं करें' इति, अत्र च 'प्रसन्नः' प्रसत्तिमान् , नाहमाज्ञापित इत्यप्रसन्नो भवति, किन्तु ममायमनुग्रह इति मन्यते, क्षिप्रमेव च तत्कुरुते, 'थामवंति स्थाम-बलं तद्वान् , किमुक्तं भवति ?-सति बले करोति, असति च सद्भावमेवाऽऽख्याति, यथाऽहमनेन कारणेन न शक्नोमीति । क्षिप्रमपि कुर्वन् कदाचिद्विपरीतमविहितं वा विदध्यात् तद्वयवच्छेदायाह-'यथोपदिष्टम्' उपदिष्टानतिक्रमेण, 'सुकृतं' सुष्टु परिपूर्ण कृतं यथा भवत्येवं कृत्यानि 'करोति' निर्वर्तयति, सदा सता वा शोभनेन प्रकारेणेति सूत्रार्थः ॥ 44 ॥ सम्प्रत्युपसंहर्तुमाहणच्चा णमै मेहावी, लोए कित्ती य जायि। किच्चाणं सरणं होई, भूयाणं जगई जहा ॥45॥(सूत्र्म्)| व्याख्या-ज्ञात्वा' अनन्तरमखिलमध्ययनार्थमवगम्य 'नमति' तत्कृत्यकरणं प्रति प्रवीभवति 'मेधावी' एतदध्ययनार्थावधारणशक्तिमान् मर्यादावर्ती वा, तद्गुणं वक्तुमाह-लोके कीर्तिः-सुलब्धमस्य जन्म निस्तीर्णरूपो भवोदधिरनेनेत्यादिका श्लाघा चशब्द:-'एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापकं यशः' iti prasiddheryazazceti samucci For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ उत्तराध्य. अध्ययनम् बृहद्धत्तिः ॥ 65 ॥ नोति, उभयमपि प्रक्रमान्नन्तुरेव 'जायते' प्रादुर्भवति, स एव भवति 'कृत्यानाम्' उचितानुष्ठानाना कलुषान्तःकरणवृत्तिभिरविनीतविनयैरतिदूरमुत्सादितानां 'शरणम्' आश्रय इत्यर्थः, केषां केव ?-भूतानां प्राणिनां 'जगती' पृथ्वी यथेति सूत्रार्थः ॥ 45 ॥ ननु विनयः पूज्यप्रसादनफलः, ततोऽपि च किमवाप्यत इत्याहपूज्जा जस्स पसीयंति, संबुद्धा पुत्वसंथुया । पसन्ना लंभैस्संति, विउलं अट्रियं सुयं ॥ 46 ॥ (सूत्रम्) व्याख्या-पूजयितुमर्हाः पूज्या-आचार्यादयः 'यस्य' इति विवक्षितशिष्योपदर्शकं सर्वनाम 'प्रसीदन्ति' तुष्य-| |न्ति 'सम्बुद्धाः' सम्यगवगतवस्तुतत्त्वाः, पूर्व-वाचनादिकालादारतो न तु वाचनादिकाल एव, तत्कालविनयस्य कृत-5 प्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात् , संस्तुता-विनयविषयत्वेन परिचिताः सम्यक्स्तुता वा सद्भूतगुणोकीर्तनादिभिः पूर्वसंस्तुताः, शेषविनयोपलक्षणमेतत्, 'प्रसन्ना' इति सप्रसादाः, पठ्यते च-'सम्पन्नाः' ज्ञानादिगुणपरिपूर्णाः सम्यग्-अविपरीता प्रज्ञा येषां ते सत्प्रज्ञा वा, 'लम्भयिष्यन्ति' प्रापयिष्यन्ति, किमित्याह-'vipulaM'vistINam , अर्यत इत्यर्थो-मोक्षः स प्रयोजनमस्सेत्यार्थिक, तदस्य "प्रयोजन" (pA05-1-109) मिति ठकू, अथवाअर्थः स एव प्रयोजनरूपोऽस्यास्तीत्यार्थिकः, अत इनिठना (pA05-2-115)विति ठन् , 'श्रुतम्' अङ्गोपाङ्गप्रकी कादिभेदमागमं, न तु हरहरिहिरण्यगर्भादिवत् साक्षात् खर्गादिकम् , अनेन पूज्यप्रसादस्यानन्तरफलं श्रुतमुक्तं, ग्यवहितकलं तु मुक्तिरिति सूत्रार्थः ॥ 46 ॥ सम्प्रति श्रुताचाप्ती तस्यैहिकफलमाह dapa dain Education International For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ ESTISSLOSHISHISEASOS sa pujasatthe सुविनीयसंसए, मणोरुई चिट्टै क्म्म्स्ण्प्या। तवोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइ~ पालिया ॥ 47 ॥ (सूत्रम्) व्याख्या-'स' इति शिष्यः प्रसादितगुरोरधिगतश्रुतः पूज्यं-सकलजनश्लाघादिना पूजाह शास्त्रमस्वेति पूज्यशास्त्रः, विनीतस्य हि शास्त्रं सर्वत्र विशेषेण पूज्यते, यदि वा प्राकृतत्वात्पूज्यः शास्ता गुरुरस्येति पूज्यशास्तृकः, विनीतो हि विनेयः शास्तारं पूज्यमपि विशेषतः पूजां प्रापयति, अथवा पूज्यश्चासौ शस्तश्च सर्वत्र प्रशंसास्पदत्वेन पूज्यशस्तः, सुष्टु-अतिशयेन विनीत;-अपनीतः प्रसादितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो-दोलायमानमानसात्मकोऽस्येति सुविनीतसंशयः, सुविनीता वा संसत्-परिषदखेति सुविनीतसंसत्कः, विनीतस्य हि खयमतिशयविनीतैव परिषद्धवति, 'maNoraI'tti मनसः-चेतसः प्रस्तावाद् गुरुसम्बन्धिनी रुचिः-प्रतिभासोऽस्मिन्निति मनोरुचिः, 'तिष्ठति' आस्ते, विनयाधिगतशास्त्रो हि न कथञ्चिद्गुरूणामप्रीतिहेतुरिति, तथा 'kammasaMpaya'tti कर्म-क्रिया दशविधचक्रवालसामाचारीप्रभृतिरितिकर्तव्यता तस्याः सम्पत्-सम्पन्नता तया, लक्षणे तृतीया, ततः कर्मसम्पदोपलक्षितस्तिष्ठतीति सम्बन्धः, हेतौ वा तृतीया, मनोरुचित्वापेक्षया च हेतुत्वम्, अथवा मनोरुचितेव मनोरुचिता तिष्ठति-आस्ते कर्मणां-ज्ञानावरणादीनां सम्पद्-उदयोदीरणादिरूपा विभूतिः कर्मसम्पद् , अस्येति गम्यते, तदुच्छेदशक्तियुक्ततयाऽस्य प्रतिभासमानतयेव तत्स्थितेरुपलक्ष्यमाणत्वात्, पठ्यते च-'मणीरुईत्ति तत्र मनसो रुचिः-अभिलापोयसिं HARAKASLEX R ASHX For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 66 ॥ स्तन्मनोरुचि - खप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया ? - 'कर्मसम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या पठन्ति च - 'मणोरुहं चिट्ठइ कम्मसंपयं तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं - शुभप्रकृतिरूपाम्, अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति - 'मणिच्छियं संपयमुत्तमं gaya'tti इह च सम्पदं - यथाख्यातचारित्रसम्पदं, अन्यत् सुगममेव, तपसः - अनशनाद्यात्मकस्य सामाचारीति- समाचरणं, यद्वा-तपश्च सामाचारी च-न्यक्षतो वक्ष्यमाणखरूपा समाधिश्व - चेतसः स्वास्थ्यं तैः संवृतः - निरुद्धाश्रवः तपःसामाचारीसमा धिसंवृतः, यद्वा- तपः सामाचारीसमाधिभिः संवृतं -संवरणं यस्य स तथाविधः, महती द्युतिः- तपोदीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कृत्वेत्याह- 'पञ्च व्रतानि' प्राणातिपात विरमणादीनि, 'पालयित्वा' निर। तिचारं संस्पृश्येति सूत्रार्थः ॥ 47 ॥ पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाह - स देवगंधवमणुस्सनूइए, चैत्तु देहं मलपंकपुवयं । सिद्धे वा हवै सासए, देवे वाऽप्पर महिड्डिए ॥ 48 ॥ त्तिबेमि ॥ व्याख्या- 'स' तादृग् विनीतविनयः, देवैः - वैमानिकज्योतिष्कैः गन्धर्वैश्च - गन्धर्वनिकायोपलक्षितैर्व्यन्तर भुवनपति|भिः मनुष्यैश्च - महाराजाधिराजप्रभृतिभिः पूजितः - अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह' शरीरं For Personal & Private Use Only adhyayanam 1 // 66 // Page #135 -------------------------------------------------------------------------- ________________ PROGRAMMEACHE 'malapaMkapuSvarya'ti जीवशुद्धयपहारितया मलवन्मलः स चासौ 'पावे वजे वेरे पंके पणए यत्ति वचनात् पङ्कश्च कममलपङ्कः स पूर्व-कार्यात् प्रथमभावितया कारणमस्येति मलपङ्कपूर्वकं, यद्वा-'माअउयं पिऊसुक्क त्ति वचनात् रक्तशुक्रे एव मलपङ्को तत्पूर्वकं, 'सिद्धो वा' निष्ठितार्थो वा 'भवति' जायते 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणतः पुनरिहागमवानशाश्वतः, सावशेषकर्मवांस्तु देवो वा भवति, अप्परएऽत्ति अल्पमितिअविद्यमानं रतमिति-क्रीडितं मोहनीयकर्मोदयजनितमस्येति अल्परतो-लवसप्तमादिः, अल्परजा वा प्रतनुवध्यमानकर्मा, महती-महाप्रमाणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महर्द्धिकः, देवविशेषणं वा, 'इतिः' परिसमाप्तावेवमर्थे का, एतावद्विनयश्रुतमनेन वा प्रकारेण 'ब्रवीमि' इति गणभृदादिगुरूपदेशतः, न तु खोप्रेक्षया इति ॥ 48 ॥ उक्तोऽनुगमः, सम्प्रति चतुर्थमनुयोगद्वारं नया इति, नयति-अनेकांशात्मकं वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते वा तेन तस्मिंस्ततो वा नयनं वा नयः-प्रमाणप्रवृत्त्युत्तरकालभावी परामर्श इत्यर्थः, उक्तं च-"सइ नयै तेण तहिं का ततोऽहवा वत्थुणो व जंणयणं । बहुहा पजायाणं संभवओ सो णतो णामं ॥ 1 ॥ " ननु सन्त्वमी नयाः, एषां तु 1 पापं वजं वैरं पङ्कः पनकश्च..2 मातुरातवं पितुः शुक्रम् . 3 स नयति तेन तत्र वा ततोऽथवा वस्तुनो वा यन्नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥ 1 ॥ For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ -- -SAMSU उत्तराध्य. क इहोपयोगः 1, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्य अनुगमेनानुगतस्य चास्यैवाध्यय- अध्ययनम् नस्य विचारणा, उक्तं च-"संबंधोवक्कमतो समीवमाणीय णत्वणिक्खेवं । सत्थं तओऽणुगम्मै णएहि णाणाविबृहद्भुत्तिः हाणेहिं ॥ 1 ॥ " अस्तु नयैर्विचारणा, साऽपि प्रतिसूत्रं समस्ताध्ययनस्य वा 1, न तावत् प्रतिसूत्रं, प्रतिसूत्रं नयावतारनिषेधस्यात्रैवाभिधानात्, अथ समस्ताध्ययनस्य, तदपि न, सूत्रव्यतिरिक्तस्य तस्यासम्भवाद्, उच्यते, यदुक्तंप्रतिसूत्रं नयावतारनिषेध इति, तदित्थमेव, यत्तु सूत्रव्यतिरिक्तस्याध्ययनस्यैवासम्भव इति, तदसत्, कथञ्चित् समुदायस्य समुदायिभ्योऽन्यत्वात् , शिबिकावाहकपुरुषसमूहवत् , इतरथा प्रत्येकावस्थाविलक्षणकार्यानुदयप्रसङ्गाद्, अस्त्वेवं तथाऽपि किमस्य समस्तनयैर्विचार उत कियद्भिरेव ?, न तावत् समस्तैरिति पक्षः क्षमः, तेषामसङ्ख्यत्वेन ए तैर्विचारस्य कर्तुमशक्यत्वात् , तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तम्-"जावैया वयणपहा तावैया चेव होंति न्य्वाया। जावैया नयवाया तावैया चेव परसमया ॥ 1 ॥ " न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्याऽस्ति, प्रतिप्राणि भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम् , अनव। स्थाप्रसङ्गात् , सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्याव-14 PI ॥ 67 ॥ 1 संबन्धोपक्रमतः समीपमानीय न्यस्तनिक्षेपम् । शास्त्रं ततोऽनुगम्यते नयैर्नानाविधानैः ॥ 1 ॥ 2 यावन्तो वचनपथास्तावन्त एव |भवन्ति नयवादाः । यावन्तो नयवादास्तावन्त एव परसमयाः ॥ 1 ॥ तावत् समावस्थाविलक्षण MORRECLASARAMGANGACAUSA वचनमा N जावैया GALORE dain Education International For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ COMHISUALANKAR स्थापकं हेतुमुत्पश्यामः, अथापि स्याद्-असङ्खयेयत्वेऽप्येषां सकलनयसङ्घाहिभिर्नयैर्विचारः, ननु तेषामप्यनेकविधत्वात् 3 पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतानि विहितानि, यत् प्रतिबद्धं सप्तशतारं नयचकाध्ययनमासीत् , तत्सङ्ग्राहिणः पुनर्झदश विध्यादयो, यत्रतिपादकमिदानीमपि नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादयो, यावत् तत्सङ्ग्रहेऽपि द्वयमेवेति सङ्ग्राहिनयानामपि तेषामनेकविधत्वात् पूर्ववदनवस्थैव, अथ संक्षिप्तरुचित्वाददंयुगीनजनानामनेकविधत्वेऽपि सङ्घाहिनयानां द्वयेनैव विचारोन शेषैरिति नानवस्था, ननु द्वयमपि द्रव्यपर्यायार्थशब्दव्यवहारनिश्चयज्ञानक्रियादिभेदेनानेकधैवेति तत्रापि स एवानवस्थालक्षणो दोष इति, अत्र प्रतिवि। धीयते-इहाध्ययने विनयो विचार्यते, स च मुक्तिफलः, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं, 4 तच ज्ञानक्रियात्मकमेवेति ज्ञानक्रियानयाभ्यामेव विचारो न पुनरन्यैरिति । तत्र ज्ञाननय आह-ज्ञानमेव मुक्त्यवासिनिबन्धनं, तथा च तल्लक्षणाभिधायिनी नियुक्तिगाथा-"णायंमि गिण्हियाचे अगिण्हियवंमि चेव अत्थंमि । जइयत्वमेव ई जो उवएसो सो णओ नाम ॥ 1 ॥ " अस्याश्चार्थः-'ज्ञाते' बुद्धे 'giNhiyadhi'tti गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः, कार्यसाधक इत्युक्तं भवति, उक्तं हि- गेज्झो सो कजसाहतो होई' तस्मिन् , अग्रहीतव्यः-तद्विपरीतः, स च हेय उपेक्षणीयश्च, उभयोरपि कार्यासाधकत्वात् , तमिंश्च, 'चः' समुच्चये, 'एवं' इति 1 ग्राह्यः स ( यः) कार्यसाधको bhavati । For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ उत्तराध्य. पूरणे, कस्मिन् पुनीवेऽग्रावे वेत्याह-'अत्यमिति अर्थ्यत इत्यर्थः तस्मिन्-द्रव्ये गुणे वा, यत आह-"अत्थो दवं अध्ययनम् गुणो वावि" 'yatitavya'miti यत्नः कार्यः, किमुक्तं भवति ?-ग्राह्यः ग्रहीतव्यः इतरश्च परिहर्तव्यः, 'एवः' अवधाबृहद्वृत्तिः रणे, स च व्यवहितसम्बन्धः, ततोऽयमर्थः-ज्ञात एव ग्रहीतव्येऽग्रहीतव्ये वाऽर्थे यतितव्यम्, अन्यथा प्रवर्तमानस्य फलविसंवाददर्शनात् , तथा चान्यैरप्युच्यते-"सम्यग्ज्ञानपूर्विका sarvapuruSArthasiddhi"riti, अज्ञानस्यैव च बहुदोषत्वदर्शनात् , यतो बालैरप्युघुष्यते-"अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेम्यः । अर्थ हितमहितं वा न वेत्ति येनाऽऽवृतो लोक्ः॥1॥" आगमोऽप्येवमेवावस्थितः, यतस्तत्र कर्मनिर्जरणाधीना मुक्तिरुक्ता, कर्मनिर्जरणे च ज्ञानमेवाऽऽत्यन्तिको हेतुः, तद्विरहितानां तामलिप्रभृतीनां कष्टानुष्ठायिनामपि अल्पफलत्वाभिधानात्, उक्तं हि-"जं । अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥ 1 ॥ " यदपि दर्शनसत्तायां चारित्ररहितस्यापि सिझंति चरणरहिया दंसणरहिया न सिझंति' इत्यागमेन मुक्तिप्रतिपादनं, तदपि ज्ञानप्राधा-14 न्यख्यापनपरं, दर्शनरहितस्य हि द्वादशाङ्गमप्यज्ञानमेवेति न तत्र कष्टक्रियासम्भवेऽपि मुक्तिः, दर्शनोत्पत्तौ तु क्रियां विनापि मरुदेव्यादीनामिव सम्यग्ज्ञानमात्रादेव मुक्त्यवाप्तिरित्यर्थप्रतिपादकत्वादस्य, अत एव बहुश्रुतपूजाध्ययने ॥ 6 ॥ 8| 1 अर्थो द्रव्यं गुणो वाऽपि । 2 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥ 1 ॥ 63 सिध्यन्ति चरणरहिता दर्शनरहिता na sidhyanti । For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ bahuzrutasyaiva तथा तथा पूज्यताभिधानं, तथा च प्रयोगः-यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्य|विनाभावी तन्निबन्धन एवाङ्करः,ज्ञानाविनाभाविनी च मुक्त्यवाप्तिः, 'itI'tyevaM यः उपदेशः' सर्वस्य ज्ञाननिबन्धनत्वा-॥4॥ |भिधानरूपः, स किमित्याह-'नय' इति प्रस्तावात् ज्ञाननयः, नामेति वाक्यालङ्कारे, उक्तं हि-'इति जोत्ति एवमिह जो उवएसो जाणणाणतो सो त्ति । अयं च ज्ञानदर्शनचारित्रतपौपचारात्मनि पञ्चविधे विनये ज्ञानदर्शनविनयावेवेच्छति, चारित्रतपौपचारविनयांस्तु तत्कार्यत्वात् तदायत्तत्वाच गुणभूतानेवेति गाथार्थः ॥ क्रियानयस्त्वाह-"सवेसिपि नयाणं बहुविहवत्तवयं निसामेत्ता । तं सवणयविसुद्धं जं चरणगुणट्टिओ साहू ॥ 1 ॥ " 'sarveSAmapI'ti नैगमादिनयोत्तरोत्तरभेदानामविशुद्धानां विशुद्धानां च, किं पुनर्मूलनयानां विशुद्धानामेवेत्यपिशब्दार्थः, 'नयानाम्' उक्तरूपाणां बहवो विधा:-प्रकारा यस्यां सा बहुविधा तां, 'वक्तव्यता' सामान्यमेव विशेषा एव उभयनिरपेक्षं चो(वो)भयं, यदिवा द्रव्यं पर्यायाःप्रकृतिः पुरुषो विज्ञानं शून्यमित्यादिखखाभिप्रायानुरूपार्थप्रतिपादनपरां निशम्य-आकये, किमित्याह|'तदिति वक्ष्यमाणं सर्वे निरवशेषास्ते च ते नयाश्च सर्वनयास्तेषां, विशुद्धं-निर्दोषतया सम्मतं, यत् किमित्याह-चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारकमित्यनर्थान्तरं, ततश्चरणं चासौ गुणश्च निर्वाणात्यन्तोपकारितया चरणगुणस्तस्मिन् स्थितः-तदासेवितया निविष्टः, 'sAdhu'riti साधयति पौरुषेयीभिः क्रियाभिरपवर्गमित्यन्वर्थनामतयोच्य 1 इति य इति-एवमिह य उपदेशो ज्ञाननयः सः । For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 69 ॥ ते, अस्यायमाशयः - बहुविधायामपि वक्तव्यतायां क्रियात एव फलप्राप्तिः, तथाहि - तृप्त्यर्थी जलादिकमवलोकयन्नपि न यावत् पानादिक्रियायां प्रवृत्तस्तावत्तृप्तिलक्षणफलमवाप्नोति, अत एव सम्यग्ज्ञानमपि तदुपयोगितयैव विचार्यते, | तथा च तद्विचारप्रवृत्तैरुक्तम् - " न द्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यत" इति, आगमोऽप्येवमेवावस्थितः, यतस्तत्रापि क्रियाविकलं विफलमेव ज्ञानम्, उक्तं हि - " जहां खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥ 1 ॥ " यदि च ज्ञानमेव मुक्तिसाधनं । ज्ञानाविनाभाव्य नुत्तरदर्शनसम्पत्समन्वितानां दशार्हसिंहादीनामपि स्यात्, अथ चाधोगतिगामिन एवैते श्रूयन्ते यत । आह - "दसरसीहस्स य सेणियस्स, पेढालपुत्तस्स य सच्चैस्स । अणुत्तरा दंसणसंपया तया, विणा caritteNa'haraM गईं गया ॥ 1 ॥ किञ्च यदि ज्ञानमेव मुक्तिकारणमिष्यते, तदा यदुच्यते- 'विहरति मुहूर्तकालं, देशोनां पूर्वकोटिं च' | इत्येतदपि विरुध्येत ज्ञानेषु निखिलवस्तुविस्तर परिच्छेद करूपतां विभ्रत् केवलज्ञानमेवोत्तममिति तत्समनन्तरमेव मुक्त्यवाप्तौ कथं विहरणसम्भवः ?, अतः सत्यपि ज्ञाने शैलेश्यवस्थाऽवाप्तौ सर्वसंवररूपक्रियाऽनन्तरमेव मुक्त्यवातिरिति क्रियाया एव मुक्तिकारणत्वं, प्रयोगश्चात्र- यद् यत्समनन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामथ्र्य 1 यथा खरश्चन्दनभारवाही भारस्य भागी नैव चन्दनस्य । एवमेव ज्ञानी चरणेन हीनों ज्ञानस्य भागी नैव सद्गतेः । / 1 / / 2 दशार्ह - सिंहस्य च श्रेणिकस्य पेढालपुत्रस्य च सत्यकिनः । अनुत्तरा दर्शनसंपद् तदा विना चारित्रेणाधमां गतिं गताः ॥ 1 ॥ For Personal & Private Use Only adhyayanam 1 // 69 // Page #141 -------------------------------------------------------------------------- ________________ नन्तरभावी पृथिव्यादिकारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च मुक्तिरिति, अयं च पञ्चविधेऽपि विनये चारित्रतपौपचारविनयानेवेच्छति, ज्ञानदर्शनविनयौ तु तत्कारणत्वाद् गुणभूतावेवेति । आह-एवं सति किं ज्ञानं तत्त्वमस्तु, आहोखित् क्रिया ?, उच्यते, परस्परसव्यपेक्षमुभयमिदं मुक्तिकारणं, निरपेक्षं तु न कारणमिति तत्त्वम् , एतदर्थाभिधायिका चेयमेव गाथा 'सवेसिपि नयाणं' इत्यादि, इह च गुणशब्देन ज्ञानमुच्यते, 'बहुविधवक्तव्यताम्' उक्तरूपां नामादीनां कः कं साधुमिच्छतीत्येवंरूपां वा, निशम्य-श्रुत्वा 'तत् सर्वनयविशुद्धं तत् सर्वनयसम्मतं यचरणगुणस्थितः साधुरिति, अयमभिप्रायः-यत्तावद् ज्ञानवादिनोक्तम्-यद् येन विना न भवति तत्तन्निबन्धनमेव, है यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करः, ज्ञानाविनाभाविनी च मुक्तिरिति, अत्राविनामावित्वमनैकान्तिको । हेतुः, तथाहि-यथाऽनेन ज्ञाननिबन्धनत्वं मुक्तेः साध्यते, तथा क्रियानिबन्धनत्वमपि, यथा हि ज्ञानं विना नास्ति मुक्तिरिति ज्ञानाविनाभाविनी एवं क्रियामपि विना नासौ भवतीति तदविनाभावित्वमपि समानमेवेति कथं नोभयनिबन्धनत्वसिद्धिः?, तथा चाह-"णाणं सविसयनिययं ण णाणमित्तेण कजनिप्फत्ती । मग्गण्णू दिटुंतो होइ सचिट्ठो अचिट्ठो y॥1॥ जाणंतोऽवि य तरिउ काइयजोगं न जुंजई जो उ । सो वुज्झइ सोएणं एवं नाणी 1ज्ञानं स्खविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥ 1 ॥ जानन्नपि तरीतुं कायिकयोगं दून युनक्ति यस्तु । स उह्यते श्रोतसा एवं ज्ञानी चरणहीनः ॥ 1 ॥ ROCHURECRUGARCANCATEG For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 7 ॥ RECE चरणहीणो ॥ 2 ॥ " न च मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनापि-'यद् यत्समन-18 अध्ययनम् न्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामग्र्यनन्तरजन्मा तत्कारणोऽङ्करः, तथा च क्रियानन्तरभाविनी मुक्तिरिति & यो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः-यदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं । मुक्त्यवाप्तिस्तदा ज्ञानमस्ति वा न वेति ?, नास्ति चेच्छैलेश्यवस्थाऽपि कथम् , न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्त्येव तदा सकलभावखभावावभासि केवलज्ञानम् , एवं च सति कथमुभयाविनामावित्वेऽपि नोभयफलत्वं मुक्तेः, उक्तं च-"सहचारित्तेऽवि कह कारणमेगं न उण एगं" आह-एवं ज्ञानक्रिययोः प्रत्येकं मुक्तेरवापिका शक्तिरसती कथं समुदायेऽपि भवति ?, न हि यद् येषु प्रत्येक नास्ति तत्तेषां समुदायेऽपि भवति, यथा प्रत्येकमसत् समु|दिताखपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्तेरवापिका शक्तिः, तदुक्तम्-'पत्तेयेमभावाओ निवाणं समुदियासुवि ण जुत्तं । णाणकिरियासु वुत्तुं सिकयासमुदाय तिलं व ॥ 1 ॥ ', उच्यते, स्यादेवं यदि सर्वथा प्रत्येक तयोर्मुक्त्यनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिद्दोषः, आह च-"वीसुं ण सबहु चिय सिकयातिलं व साहणाभावो । देसोवकारिया जा सा समवायंमि संपुण्णा ॥ 1 ॥ "| / 1 सहचारित्वेऽपि कथं कारणमेकं न पुनरेकम् । 2 प्रत्येकमभावात् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञानक्रिययोर्वक्तुं सिकवासमुदाये तैलमिव ॥ 1 ॥ 3 विष्वग् न सर्वथैव सिकतातैलवत्साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ 1 ॥ NTRA ॥ 70 Jain Education Interational For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ अतः स्थितमेतत्-ज्ञानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या:-"णाणाहीणं सवं णाणणओ भणति किं च किरियाए ? / किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ 1 ॥ " क्वचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, क्वचिच्चार्थापत्या क्वचिदपि समारोपविधिना । क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि tthaa''mnaayvshtH||1|| इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनं समाप्तं ॥ [ प्रथममध्ययनं समाप्तम् ॥ 1ज्ञानाधीनं सर्व शाननयो भणति किं च क्रियया । क्रियायाश्चरणनयः tadubhayagrahazca samyaktvam // 4 // For Personal & Private Use Only www.janelibrary.org. Page #144 -------------------------------------------------------------------------- ________________ aura uttarAdhyayanaTIkAyAM prathamamadhyayanaM samAptam // For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ * *SHAINSA ||shriijinaay nmH|nmH sarvavide / व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम्, इदानीं द्वितीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्चः पञ्चप्रकार उक्तः, स च किं खस्थावस्थैरेव समाचरितव्य उत परीषहमहासैन्यसमरसमाकुलितमनोभिरपि?, उभयावस्थैरपीति ब्रूमः । ननु तर्हि केऽमी परीषहाः ?, किंरूपाः?, किञ्चालम्बनमुररीकृत्यैतेषु सत्खपि न विनयविलङ्घनमित्याशङ्कापोहाय परिषहास्तत्खरूपादि चाभिधेयमित्यनेन सम्बन्धेनायातस्यास्य महार्थस्य महापुरस्येव चतुरनुयोगद्वारस्वरूपमुपवर्णनीयं, तत्र च नामनिष्पन्ननिक्षेपस्य परीषह इति नाम, अतस्तन्निक्षेपदर्शनायाह भगवानियुक्तिकारःमणासो परीसहाणं चउविहो दुविहो य(u)दत्वमि । आगमनोआगमतो नोआगमओय सो तिविहो॥65॥ | व्याख्या-नियतं निश्चितं वाऽऽसनं-नामादिरचनात्मकं क्षेपणं न्यासो-निक्षेप इत्यर्थः, अयं च केषामित्याह-परीति-समन्तातू खहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त इति परीषहास्तेषां, चत्वारो विधाःप्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे इत्यनादृत्य dravyaparISahamAha'dvividho द्विभेदः, तुः पूरणे, भवति 'द्रव्य' इति द्रव्यविषयः, प्रक्रमात्परिषहः, स च 'आगमणोआगमतो' त्ति आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्त इत्यागमखरूपमतिपरिचितमिति परिहृत्य नोआगमत 1 अधिकार उपवर्णने वा इत्यध्याहार्यम् । 5 %258467-% For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ उत्तराध्य. आह-'नोआगमतस्तु' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः' त्रिप्रकार इति गाथार्थः ॥ 65 ॥ परिषहात्रैविध्यमेवाह ध्ययनम् बृहद्वृत्तिः जाणगसरीर भविए तव्वैरित्ते य से भवे दुविहे। कम्मे नोकम्मे या कम्ममि य अणुदओ भणिओ ॥ 66 ॥ ॥ 72 // व्याख्या-'जाणगसरीर' त्ति ज्ञायको ज्ञो वा तस्य शरीरं ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगत निषीधिकागतं वा अहो ! अमुना शरीरसमुच्छ्येणोपात्तेन परीषह इति पदं शिक्षितम् , अयं घृतघटोऽभूदितिवत्संभाव्यमानं, तथा 'bhaviya'tti शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र संबन्धात् भव्यशरीरं, तत्र भविष्यति-तेन तेनावस्थात्मना सत्तां प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीषह इति पदं न शिक्षते एष्यति तु शिदक्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीषहः, 'तवतिरित्ते ya'tti ताभ्यां-ज्ञशरीर भव्यशरीराभ्यां व्यतिरिक्तः-पृथग्भूतः तद्यतिरिक्तः, स च प्रकृतत्वाद् द्रव्यपरिषहो भवेत् , 'द्विविधः' द्विभेदः, कथ-IN मित्याह-क्रियते-मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निर्वर्त्यत इति कर्म तत्र-ज्ञानावरणादिरूपे, 'नोकर्मणि च' तद्विपरीतरूपे, चः समुच्चये, दीर्घत्वं च 'हखदीर्थों मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह-कर्मणि विचार्य, | है|चः पूरणे, द्रव्यपरीषहः 'अनुदयः' उदयाभावः, प्रक्रमात् परीषहवेदनीयकर्मणामेव, 'भणितः' उक्त इति गाथार्थः ॥ 66 ॥ द्वितीयभेदमाह 72 ॥ For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ HARERARANA2 Nokammami ya tiviho सञ्चित्ताचित्तमीसओ चेव |भावे कम्मस्सुदओ तस्स उदाराणिमे हुंति ॥ 67 ॥ आ व्याख्या-नोकर्मणि पुनर्विचार्य, चस्य पुनरर्थत्वाव्यपरीषहः 'त्रिविधः त्रिभेदः, 'सचित्ताचित्तमीसओऽत्ति लुप्तनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाच पुंल्लिङ्गता; चः खगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीपहो गिरिनिर्झरजलादिः अचित्तद्रव्यपरीषहश्चित्रकचूर्णादिर्मिश्रद्रव्यपरीषहो गुडाकादि, त्रयस्यापि कर्माभावरूपत्वात् क्षुत्परीषहजनकत्वाच्च, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्मद्रव्यपरीषह इति खधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु नोशब्दस्यैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः, तथा चाह-'भावे कम्मस्स उदओ' त्ति कर्मणैति परीपहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयकवचननिर्देशः 'तस्य च' भावपरीषहस्य 'द्वाराणि' व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ 67 ॥ तान्येवाह-. कत्तो कस्सइ व दैवे समोअउर अहिआंस नए य vatta'NA कालो। खित्तुद्देसे पुच्छा निदेसे सुत्तफासे y॥18॥ व्याख्या-'कुत' इति कुतोऽङ्गादेरिदमुद्धृतं 1, 'कस्य' इति कस्य संयतादेरमी परीषहाः2, 'द्रव्यम्' इति किममी For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ उत्तराध्य. पामुत्पादक द्रव्यं 3, 'समवतार' इति क कर्मप्रकृतौ पुरुषविशेषे वाऽमीषां सम्भवः? 4, 'अध्यास' इति कथममी-187 | परीषहा षामध्यासना सहनात्मिका ? 5, 'नय' इति को नयः कं परीषहमिच्छति 1,6 चः समुच्चये, 'वर्तना' इति । ध्ययनम् बृहद्धृत्तिः कति क्षुदादयः एकदैकस्मिन् खामिनि वर्तन्ते 7, 'काल' इति कियन्तं कालं यावत् परीषहास्तित्वं 8, 'खेत्ते' त्ति कतरस्मिन्कियति वा क्षेत्रे 9, 'उद्देशो' गुरोः सामान्याभिधायि वचनं 10, 'पृच्छा' तजिज्ञासोः शिष्यस्य प्रश्नः 11, निर्देशः' गुरुणा पृष्टार्थविशेषभाषणं 12, 'सूत्रस्पर्शः' सूत्रसूचितार्थवचनं 13, 'चः' समुच्चये, इति गाथासमासार्थः ॥ 68 ॥ तत्र कुत इति प्रश्नप्रतिवचनमाह* कम्मप्पवायपुवे सत्तरसे पाहुडंमि जं सुत्तं । सणयं सोदाहरणं तं चेव इहंपि गायत्वं ॥ 69 ॥ है व्याख्या-कर्मणः प्रवादः-प्रकर्षेण प्रतिपादनमस्मिन्निति कर्मप्रवादं तच्च तत् पूर्व च तस्मिन् , तत्र बहूनि प्राभृतानीति कतिथे प्राभृते इत्याह-सप्तदशे प्राभृते-प्रतिनियतार्थाधिकाराभिधायिनि, यत् 'सूत्रं' गणधरप्रणीतश्रुतरूपं 'सनयं' नैगमादिनयान्वितं, 'सोदाहरणं' सदृष्टान्तं, 'तं चेव' त्ति चः पूरणे एवोऽवधारणे, ततस्तदेव 'इहापि' परीषहाध्ययने 'ज्ञातव्यम्' अवगन्तव्यं, न त्वधिक, किमुक्तं भवति ?-निरवशेषं तत एवेदमुद्धृतं न पुनरन्यत इति गाथार्थः ॥ 65 ॥ कस्येति यदुक्तं तदुत्तरमाह ॥ 73 ॥ For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ || तिण्हपि णेगमणओ परीसहो जाव उज्जुसुत्ताओ। तिण्हं सद्दणयाणं परीसहो संजए होइ ॥ 7 ॥ II व्याख्या-'त्रयाणामपि' अविरतविरताविरतविरतानां न तु विरतस्यैव नैगमनयः 'परीपहः' क्षुदादिरिति, मन्यत इति शेषः, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्जराहेतोः सम्भवाद् , अनेकगमत्वेन चास्य सर्वप्रकारसङ्ग्राहित्वात् , 'जाव उज्जुसुत्ताउत्ति सोपस्कारत्वादस्यैवं यावजुसूत्रः, कोऽर्थः -सङ्ग्रहव्यवहारऋजुसूत्रा अपि त्राणामपि परीषहं मन्यन्ते, एकैकनयस्य शतभेदत्वेनैतद्भेदानामपि केषाञ्चित् परीषहं प्रति नैगमेन तुल्यमतत्वात् , 'त्रयाणां' त्रिसङ्ख्यानां, केषाम् ?-शब्दप्रधाना नयाः शब्दनयाः, शाकपार्थिवादिवत् समासः, तेषां-शब्दसमभिरूद्वैवम्भूतानां, मतेनेति शेषः, परीषहः 'संयते' विरते भवति "मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहा" (तत्त्वा0 a09 sU08) इति लक्षणोपेतनिरुपचरित परीषहशब्दवृत्तेस्तत्रैव सम्भवादिति गाथार्थः ॥ 70 ॥ द्रव्यद्वारमधिकृत्य नयमतमाह6 पढमंमि अट्ट भंगा संगहि जीवो व अहव नोजीवो । ववहारे नोजीवो जीवदत्वं तु सेसाणं ॥ 7 ॥ व्याख्या-'प्रथम' प्रक्रमानैगमनये अष्टौ भङ्गाः, स हि "णेगेहिमाणेहिं मिणइत्तीणेगमस्स नेरुत्ती" इतिलक्षणादने1 नैकैर्मानैमिनोतीति नैगमस्य निरुक्तिः (A0 ni0) For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ * * उचराध कधा कारणमिच्छन् यदैकेन पुरुषादिना चपेटादिना परीषह उदीर्यते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य । परीपहा तदविवक्षया जीवेनासौ परीषह उदीरित इति वक्ति 1, यदा बहुभिस्तदा जीवैः 2, यदा अचेतनेनैकेन दृषदादिना ॥ ध्ययनम् बृहद्वृत्तिः जीवप्रयोगरहितेन तदाऽजीवन 3, यदा तैरेव बहुभिस्तदा अजीवैः4, यदैकेन लुब्धकादिना बाणादिनैकेन तदा जीवे॥74॥ नाजीवेन च 5, यदा तेनैकेनैव बहुभिः वाणादिभिस्तदा जीवनाजीवैश्च 6, यदा बहुभिः पुरुषादिभिरेकं शिलादिक-| 15/मुत्क्षिप्य क्षिपद्भिस्तदा जीवैरजीवेन च 7, यदा तु तैरेव मुद्रादीन् बहून् मुञ्चद्भिस्तदा जीवैश्चाजीवैश्चेति 8 'सङ्ग्रहे' सङ्ग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा नोजीवो हेतुरिति प्रक्रमः, किमुक्तं भवति?-जीवद्रव्येणाजीवद्रव्येण या परीषह उदीर्यते, स हि "संगहियपिडियत्थं संगहवयणं समासतो beMtI"ti वचनात् सामान्यग्राहित्वेनैकत्वमेवेच्छति न पुनर्द्वित्वबहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्व गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, व्यवहारे' व्यवहारनये 'नोजीय' इति अजीवो हेतुः, कोऽर्थः 1-अजीवद्रव्येण परीषह॥ उदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि-"वर्चइ विणिच्छियत्थं ववहारो सबदवेसुं" इति तल्लक्षणं, तत्र च 'विनिश्चित मित्यनेकरूपत्वेऽपि वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्राहकोऽयम्, उक्तं च ॥ 74 / / 1 संगृहीतपिण्डितार्थ संग्रहवचनं समासतो ब्रुवते ( A0 ni0) 2 व्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु । * For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ SAECCASSAGASANA "भमराइ पंचवण्णाई णिच्छिए जम्मि वा जणवयस्स । अत्थे विनिच्छओ जो विनिच्छियत्थुत्ति सो गेझो॥1॥ बहुयर-IP उत्ति व तं चिय गमेइ संतेवि सेसए मुयै । संववहारपरतया बवहारो लोगमिच्छंतो ॥ 2 ॥ " ति, ततोऽयमाशयः- 'कालो सभाव नियई पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥ 1 ॥ इत्यागमवचनतः सर्वस्यानेककारणत्वेऽपि कर्मकृतं लोकवैचित्र्यमिति प्रायः प्रसिद्धेर्यत् कर्म कारयिष्यति तत्करिष्याम इत्युक्तेश्च कमैव कारणमित्याह, तचाचेतनत्वेनाजीव एवेति । 'jIvadaca'tuzabdasyaivakArArthatvAt जीवद्रव्यमेव |'शेषाणाम्' ऋजुसूत्रशब्दसमभिरूद्वैवम्भूतानां पर्यायनयानां मतेन, हेतुरिति गम्यते, अयमर्थः-जीवद्रव्येण परीषह उदीर्यत इत्येष एवैषां भङ्गोऽभिमतः, ते हि पर्यायास्तिकत्वेन परीषयमाणमेव परीपहमिच्छन्ति, परीपहणं चोपयोगात्मकम् , उपयोगस्य च जीवस्खाभाव्यात् जीवद्रव्यमेव सन्निहितमव्यभिचारि च कारणं, तद्विपरीतं तु अजीवद्रव्यं दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गुणसंहतिरूपस्य द्रव्यस्येष्टत्वात् , तदुक्तम्-"पर्यायनयोऽपि द्रव्यमिच्छति guNasantAnarUpa"miti गाथार्थः ॥ 71 ॥ सम्प्रति समवतारद्वारमाह 1 भ्रमयदीन पञ्चवर्णान् निश्चिते (नेच्छति) यस्मिन् वा जनपदस्य । अर्थे विनिश्चयो यो विनिश्चितार्थ इति स ग्राह्य्ः॥1॥ बहुतरक इति वा तमेव गमयति सतोऽपि शेषान्मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् । / 2 / / 1 कालः खभावो नियतिः पूर्वकृवं पुरुषकारण मेकान्तात् । मिथ्यात्वं त एव समासतो bhavati samyaktvam // 1 // Education international For Personal & Private Use Only www.janelibrary.org Page #152 -------------------------------------------------------------------------- ________________ A उत्तराध्य. बृहद्वृत्तिः । समोयारो खलु दुविहो पयडिपुरिसेसु चेव नाय्वो। एएसिं नाणत्तं वुच्छामि अहाणुपुवीए ॥ 72 ॥ परीषहा' व्याख्या-'समवतारः खलु द्विविधः' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, द्वैविध्यं च विषयभेदत इति ध्ययनम् तमाह-प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः 1-प्रकृतिषु ज्ञानावरणादिरूपासु पुरुषेषु, चशब्दात् स्त्रीपण्डकेषु च, तत्तगुणस्थानविशेषवर्तिषु 'एवेति पूरणे, 'ज्ञातव्यः' अवबोद्धव्यः, 'एतेषां' प्रकृत्यादीनां 'नानात्वं' भेदं वक्ष्ये 'अर्थ' अनन्तरम् 'आनुपूर्व्या' क्रमेणेति गाथार्थः ॥ 72 ॥ तत्र प्रकृतिनानात्वमाह-. णाणावरणे वेए मोहंमिय अंतराइए चेव । एएसुं बावीसं परीसहा हुंति णायवा ॥ 73 ॥ व्याख्या-ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चतुर्ष कर्मसु वक्ष्यमाणखरूपेषु द्वाविंशतिः परीपहा भवन्ति ॥ 73 ॥ अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाहपन्नान्नाणपरिसहा णाणावरणमि hu~ti dunnee । ikko ya अंतराए अलाहपरीसहो होइ ॥ 74 ॥ ' व्याख्या-प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषदमाणे परीषहौ, 'ज्ञानावरणे' कर्मणि भवतो 'द्वौ' एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च (ग्रन्थाग्रम् 2000) 'अन्तराये' अन्तरायकमण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थ्ः॥74 ॥ मोहनीयं द्विधेति यत्र तद्भेदे वेदनीये च यत्परिषहावतारस्तमाह AAAAA%22% ॥ 75 // Join Education International For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ al araI acela इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरकारे चरित्तमोहंमि सत्तेए ॥ 75 ॥ | अरईइ दुगुंछाए पुंय भयस्स चेव मान्न्स्स्। कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥ 76 ॥ दसणमोहे दंसणपरीसहो नियमसो भवे इक्को । सेसा परीसहा खलु इक्कारस वेयणीजंमि ॥ 77 ॥ व्याख्या-'अरतिः' इति अरतिपरीपहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः, 'अचेल' त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, 'स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपाः परीपहाः, 'चरित्रमोहे चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्वादेषां ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेद-31 |स्योदयेन यत्परीषहसद्भावस्तमाह-'अरतेः' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, 'puMveya'tti सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीपहः जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रमं योजना कार्येति, तथा दर्शनमोहे 'दर्शनपरीपहः' वक्ष्यमाणरूपो, 'णियमसोऽत्ति आपत्वेन नियमात् भवेद् 'एकः' अद्वितीयः, 'शेषाः' एतदुद्धरिताः, परीपहाः पुनः एकादश 'वेदनीये' वेदनीयनाम्नि कर्मणि संभवन्तीति गाथात्र्यार्थ्ः॥75-76-77 ॥ के पुनस्ते एकादशेत्याह ************** For Personal & Private Use Only w Page #154 -------------------------------------------------------------------------- ________________ उत्तराध्य.8 पंचेव आणुपुवी चरिया सिज्जा वहे व (य) रोगे y। तणफासजल्लमेव य इक्कारस वेयणीजंमि ॥ 7 ॥ परीषहाबृहद्वृत्तिः र व्याख्या-'पञ्चैव' पञ्चसंख्या एव. ते च प्रकारान्तरेणापि स्यरित्याह-आना ध्ययनम् ' परिपाट्या, क्षतपिपासा-4 शीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तृणस्पर्शी जल एव च इत्यमी एकादश वेदनीयकर्म-| ॥ 76 ॥ ण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥ 78 ॥ सम्प्रति पुरुषसमवतारमाहबावीसं वायरसंपराए चौदस य सुहुम्राग्ण्मि। छउमत्थवीयराए चौदस इक्कारस जिणंमि ॥ 79 ॥ व्याख्या-'द्वाविंशतिः' द्वाविंशतिसङ्ख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने, 3 किमुक्तं भवति ?-बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, 'चतुर्दश' चतुर्दशसङ्ख्याः , चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छमस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, 'एकादश' एकाद-15 शसङ्ख्याः 'जिने' केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ॥ 79 ॥ अधुना । ॥ 76 ॥ अध्यासनामाहएसणमणेसणीजं तिण्हं aggahaNa'bhoyaNa न्यान्न्ण्|अहिआस्न्न् बोद्धव्वा फासुय सहुज्जुसुत्ताणं ॥ 8 ॥ 45454545525% For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ FROSTERCENTAR व्याख्या-एष्यत इत्येषणम्-एषणाशुद्धं, अनेषणीयं-तद्विपरीतं, सोपस्कारत्वाद्यदन्नादि तस्य, यद्वा 'सुपां सुपो भवन्तीति न्यायादेषणीयस्य अनेषणीयस्य च, 'aggahaNa'bhoyaNa'tti अग्रहणम्-अनुपादानं, कथञ्चिद् ग्रहणे वा अभोजनम्- अपरिभोगात्मकं त्रयाणाम्' अर्थान्नैगमसङ्ग्रहव्यवहाराणां नयानां मतेनाध्यासना बोद्धव्येति सम्बन्धः, अमी हि स्थूलदर्शिनः बुभुक्षादिसहनमन्नादिपरिहारात्मकमेवेच्छन्ति, 'फासुग sahujusuttANaM'ti शब्दनयानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्नादि उपलक्षणत्वात् कल्प्यं च गृह्णतो भुजानस्याप्यध्यासनेति प्रक्रमः; ते हि भावप्रधानतया भावाध्यासनामेव मन्यन्ते, सा च नाभुजानस्यैव, किन्तु शास्त्रानुसारिप्रवृत्त्या समतावस्थितस्य प्रासुकमेषणीयं च धर्मधूर्वहनार्थ भुजानस्थापीति गाथार्थः ॥ 80 ॥ सम्प्रति नयद्वारमाहजं पप्प नेगमनओ परीसहो वेयणा य दण्हंतु वेयण पडुच्च जीवे उज्जुसुओ सदस्स पुण आया॥81॥ __ व्याख्या-'yad'vastu गिरिनिर्झरजलादि prApya'AsAdya क्षुदादिपरीषहा उत्पद्यन्ते नैगमो-नैगमनयो यत्तदोर्निया|भिसम्बन्धात् तत्परीषह इति वक्तीति शेषः, स ह्येवं मन्यते-यदि तत् क्षुदाद्युत्पादकं वस्तु न भवेत्तदा क्षुदादय एव न स्युः, तदभावाच किं केन सह्यत इति परीपहाभाव एव स्यात् , ततस्तद्भावभावित्वात् परीषहस्य तत् प्रधानमिति ततदेव परीषहः, प्रस्थकोत्पादककाष्ठप्रस्थकवत् , आह-नैकगमत्वान्नैगमस्य कथमेकरूपतैव परीषहाणामिहोक्ता ?, उच्यते, शतशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्वचिदुच्यते, एवं शेषनयेष्वपि यथोक्ताशङ्कायां dain Education International For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 77 ॥ वाच्यमिति । 'वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परीषहः, 'द्वयोस्तु' पारिशेष्यात् सङ्ग्रहव्य- परीपहावहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्रायः-यदि तावद्विरिनिर्झरजलादि क्षुदादिवेदनाजनकत्वेन परीषहः, ध्ययनम् कथमिव क्षुदादिवेदना न परीषहो, निरुपचरितं परीषयत इति परीपहलक्षणं वेदनाया एव सम्भवति, उपचरितं तु गिरिनिर्झरजलादौ, तात्त्विकवस्तुनिबन्धनश्चोपचार इति तदभावे तस्याप्यभाव एव स्यात् , 'वेदनां' क्षुदाद्यनुभवा-IMI त्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते, अयमस्याशयः-सति हि निरुपचरितलक्षणान्वितेऽपि परीषहे स एव परीपहोऽस्तु, किमुपचरितकल्पनया?, ततो निरुपचरितलक्षणयोगाद्वेदनैव परीषहः, सा च जीवधर्मत्वाजीवे नाजीव इति वेदनां प्रतीत्य जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'zabdasya'ti शब्दाख्यनयस्य साम्प्रतसमभिरूद्वैवम्भूतभेदतस्विरूपस्य मतेनात्मा-जीवः, परीषह इति प्रक्रमः, पुनःशब्दो विशेषं द्योतयति, विशेषश्च परीषहोपयुक्तत्वम् , अयं धुपयोगप्रधानः, उपयोगश्चात्मन एवेति परीषहोपयुक्त |आत्मैव परीषह इति मन्यते इति गाथार्थः ॥ 81 ॥ इदानी वर्तनाद्वारमाह-.. वीसं उक्कोसपए वदति जहन्नओ हवै एगो|सीउसिन्न् चरिर्य निसीहिया य जुगवं न वहति ॥ 82 ॥ ॥ 7 ॥ | व्याख्या-विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्तन्ते, युगपदेकत्र प्राणिनीति गम्यते, 'जघन्यतः' जघन्यपदमाश्रित्य भवेदेकः परीषहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्त्तन्त इत्याह-'sIusiNa'tti शीतोष्णे चर्या For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ SAFARIAS निषेधिक्यौ च 'युगपद्' एककालं 'न वर्त्तते' न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि-न शीत-II मुष्णे न चोष्णं शीते न चर्यायां नैषेधिकी नैषेधिक्यां वा चर्येत्यतो यौगपद्यनामीषामेकत्रासम्भवानोत्कृष्टतोऽपि द्वाविंशतिरिति,आह-नषेधिकीवत्कथं शय्याऽपि न चर्यया विरुध्यते ?, उच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवान्नैषेधिकी तु खाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः ॥ 82 ॥ कालद्वारमाह5 वासग्गसो अ तिण्हं मुहुत्तमंतं च होइ उज्जुसुए । सदस्स एगसमयं परीसहो होइ नायवो ॥ 83 ॥ व्याख्या-'वासग्गसो यत्ति आर्षत्वाद्वर्षाग्रतः, कोऽर्थः ?-वर्षलक्षणं कालपरिमाणमाश्रित्य, परीपहो भवति द इति गम्यते, चः पूरणे, 'त्रयाणां' नैगमसङ्ग्रहव्यवहारनयानां मतेन, ते ह्यनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि परी पहमिच्छन्ति, तचैतावत्कालस्थितिकमपि सम्भवत्येवेति, 'मुहुत्तमंतं च' इति प्राकृतत्वादन्तर्मुहूर्त पुनर्भवति, प्रक्रमात्परीषहः, ऋजुसूत्रे ऋजुश्रुते वा-विचार्यमाणे, स हि प्रागुक्तनीतितो वेदना परीषह इति वक्ति, सा चोपयोगाहै त्मिका, उपयोगश्च 'अंतुमुहुत्ताउ परं जोगुवओगा न संतीति वचनात् आन्तर्मुहूर्तिक एव, 'शब्दस्य' साम्प्रतादित्रिभेदस्य मतेनैकसमयं परीषहो भवति 'ज्ञातव्यः' अवबोद्धव्यः, स धुक्तनीतितो वेदनोपयुक्तमात्मानमेव परीषहं मनुते, 1 अन्तर्मुहूर्त्तत्परतो योगोपयोगा na santi । *%% For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः उत्तराध्य. स चैतस्स पर्यायात्मकतया प्रतिसमयमन्यान्य एव भवतीति समयमेवैतन्मतेन परीषहो युक्त इति गाथार्थः ॥ 83 ॥ परीपहाऽवर्षाग्रतः त्रयाणां परीषह' इति यदुक्तं, तदेव दृष्टान्तेन दृढयितुमाह ध्ययनम् कंड अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी। कासं सासंच जरं अहिआसे सत्त वास्से॥84॥ ॥ 78 ॥ | व्याख्या-'कंडूं' कण्डूतिम्, 'अभक्तच्छन्द' भक्तारुचिरूपम् 'अक्ष्णोः ' लोचनयोः, 'वेदनां' दुःखानुभवं, सर्वत्र द्वितीयार्थे प्रथमा, 'तथे ति समुच्चये, "kucchi'tti सुव्यत्ययात् कुक्ष्योर्वेदनां-शूलादिरूपां 'काशं श्वासं च ज्वरं' त्रयमपि प्रतीतमेव 'अध्यास्त' इति अधिसहते, सप्त वर्षशतानि यावत् । अनेन तु सनत्कुमारचक्रवत्युदाहरणं सूचितं, स हि महात्मा सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्वयनिवेदितशरीरविकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलमतृणवदखिलमपि राज्यमपहायाभ्युपगतदीक्षः प्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरवृत्त्यैव यथोपलब्धानपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोहण्डकण्डादिवेदनाविधरितशरीरोऽपि संयमान्न मनागपि सञ्चचाल, पुनस्तत्सत्त्वपरीक्षणायातभिषग्वेषामरोपदर्शितद्वादशांशुमालिसमाङ्गल्यवयवश्च तत्पुरतः 'पुष्विं कडाणं कम्माणं वेइत्ता' दि इत्यादि संवेगोत्पादकमागमवचः प्ररूपयन् खयमागत्य शक्रेणाभिवन्दित उपबृंहितश्चेति गाथार्थः ॥ 84 ॥ सम्प्रति । R78 ॥ |क परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाह 1 पूर्व कृतानां कर्मणां वेदयित्वा । For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ loe संथारंमि य परीसहा जाव उज्जुसुत्ताओ। तिण्हं सदनयाणं परीसहा होइ अत्ताणे ॥ 5 ॥ अल् व्याख्या-लोके संस्तारके च परीषहाः 'जाव उज्जुसुत्ताउत्ति सूत्रत्वात् ऋजुसूत्रं यावद् , अस्य च पूर्वार्द्धस्य । सूचकत्वादविशुद्धनैगमस्य मतेन लोके परीषहाः, तत्सहिष्णुयतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकान न्तरत्वात् , इत्थमपि च व्यवहारदर्शनाद्, एवमुत्तरोत्तरादिविशुद्धविशुद्धतरतद्भेदापेक्षया तिर्यग्लोकजम्बूद्वीपभरतद|क्षिणा पाटलीपुत्रोपाश्रयादिषु भावनीयं, यावदत्यन्तविशुद्धतमनगमस्य यत्रोपाश्रयैकदेशे अमीषां सोढा यतिस्तत्रामी इति, एवं व्यवहारस्थापि, लोकव्यवहारपरत्वादस्य, लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात् , सङ्ग्रहस्य संस्तारके परीषहाः, स हि संगृह्णातीति सङ्ग्रह इति निरुक्तिवशात् सङ्ग्रहोपलक्षितमेवाधारं मन्यते, संस्तारक एव च यतिशरीरप्रदेशैः सङ्ग्रह्यते न पुनरुपाश्रयैकदेशादिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु येष्वाकाशप्रदेशेप्वात्माऽवगाढस्तेष्वेव परीषहाः, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् , तत्रावस्थानाभावात् , त्रयाणां शब्दनयानां परीषहो भवति आत्मनि, खात्मनि व्यवस्थितत्वात्सर्वस्य, तथाहि-सर्व वस्तु खात्मनि व्यवतिष्ठते सत्त्वाद् यथा चैतन्यं जीवे, आह-किमेवं नयैर्व्याख्या ?, निषिद्धा ह्यसौ, यदुक्तम्-'णत्थिं पुहुत्ते समोयारोऽत्ति, उच्यते, दृष्टि1 नास्ति पृथक्त्वे समवतारः । For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ उत्तराध्य. वादोद्धृतत्वादस्य न दोषः, तथा च प्रागुक्तम्-'कम्मप्पवायपुछे' त्यादि, दृष्टिवादे हि नयैर्व्याख्येत्यत्रापि तथैवाभि- परीषहाधानमिति गाथार्थः ॥ 85 ॥ इदानीमुद्देशादिद्वारत्रयमल्पवक्तव्यमित्येकगाथया गदितुमाह ध्ययनम् बृहद्वृत्तिः है उद्देसो गुरुवयणं पुच्छा सीसस्स उ मुणेयवा । निदेसो पुणिमे खलु बावीसं सुत्तफासे य ॥ 86 ॥ है। ॥ 79 ॥ व्याख्या-उद्दिश्यत इति उद्देशः, क इत्याह-'गुरुवचनं' गुरोः विवक्षितार्थसामान्याभिधायकं वचो, यथा । प्रस्तुतमेव 'इह खलु बावीसं परीसहत्ति 'पृच्छा शिष्यस्य तु' गुरूद्दिष्टार्थविशेषजिज्ञासोर्विनेयस्य, तुः पुनः प्रक्रमाद्वचनं । 'मुणितव्या ज्ञातव्या, यथा 'कयरे खलु ते बावीसं परीसहा?' इति, निर्देशश्चेति निर्देशः-पुनः इमे खलु द्वाविंशतिः, परीषहा इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोर्निर्वचनं निर्देश इत्यर्थादुक्तं भवति, अत्र चैवमुदाहरणद्वारेणाभिधानं पूर्वयोरप्युक्तोदाहरणद्वयसूचनार्थ वैचित्र्यख्यापनार्थं चेति किञ्चिन्यूनगाथार्थः ॥ 86 ॥ इत्थं 'कुत' इत्यादिद्वादशद्वारवर्णनादवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति 'सूत्रस्पर्श' इति चरमद्वारस्य सूत्रालापकनिष्पन्ननिक्षेपस्य चावसरः, तच्चोभयं सूत्रे सति भवतीति सूत्रानुगमे सुत्रमुच्चारणीयं, तच्चेदम् ॥ 79 ॥ 'सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु बावीसं परीसहा समणेण भगवया महावीरेणं । कासवेणं पवेइया जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो no vinihnnejjaa| For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ व्याख्या-श्रुतम् आकर्णितमवधारितमितियावत् 'मे' मया 'आयुष्मन्निति शिष्यामवणं, कः कमेवमाह ?. सुधर्मखामी जम्बूस्वामिनं, किं तत् श्रुतमित्याह-'तेने ति त्रिजगत्प्रतीतेन 'भगवता' अष्टमहाप्रातिहार्यरूपसमग्रै-3 ॥shcryaadiyukten, 'eva'mityamunA वक्ष्यमाणन्यायेन 'आख्यातं' सकलजन्तुभाषाभिव्याप्त्या कथितम् , उक्तं च-"देवा देवी नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्ची, मेनिरे भगवगिरम् ॥ 1 ॥ " किमत आह-'इहे'|ति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे अवधारणे वा, तत इहैव-जिनप्रवचन एव द्वाविंशतिः परीषहाः, सन्तीति गम्यते, अत्र च श्रुतमित्यनेनावधारणाभिधायिना खयमवधारितमेव अन्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् , उक्तं च-"किं एत्तो पावयरं सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए कट्टतरायंमि पाडेइ ॥1॥"त्ति, 'मयेऽत्यनेनार्थतोऽनन्तरागमत्वमाह, भगवतेऽत्यनेन च वक्तुः केवलज्ञानादिगुणवत्त्वसूचकेन प्रकृतवचसः प्रामाण्यं ख्यापयितुं वक्तुः प्रामाण्यमाह, वक्तृप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तं, यदुक्तम्-"पुरुषप्रामाण्यमेव शब्दे दर्पणसङ्क्रान्तं मुखमिवीपचारादभिधीयते" 'तेनेति च गुणवत्त्वप्रसिध्ध्यभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्चयमाह, संदिग्धे हि वक्तुर्गुणवत्त्वे वचसोऽपि प्रामाण्ये संदिह्यतेति, समुदायेन तु आत्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेया, एतद्भक्तिपरिणामे च विद्यादेरपि फलसिद्धिः, यदुक्तम्-"आयरियभत्ति 1 किमेतस्मात्पापकर ? सम्यगनधिगतधर्मसद्भावः । अन्यं कुदेशनया कष्टतरागसि पातयति ॥ 1 ॥ 2 आचार्यभक्तिरागेण विद्या दमत्राश्च sidhyanti For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् बृहद्वृत्तिः ॥ 8 ॥ RECRUAR उत्तराध्य. राएण विजा मन्ता य सिझंति" अथवा-'आउसंतेणं ति भगवद्विशेषणम् , आयुष्मता भगवता, चीरजीविनेत्यर्थो, मङ्गलवचनमेतत् , यद्वा-'आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थ्निकार्त्ः॥1॥" एवं हि अनुन्मूलितनिःशेषरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति । यदिवा-'AvasaMteNaM'ti मयेत्यस्य विशेषणं, तत आङिति-मुरुदर्शितमदिया वसता, अनेन तत्त्वतो गुरुमर्यादावर्त्तित्वरूपत्वाद्गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च-"णाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥1॥"अथ्वा 'आमुसंतेण' आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि है गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम् , उक्तं हि-"jahA~hiaggI जलणं नमसे, णाणाहुईमंतपयाहिसित्तं । एवाय रियं उवचिठ्ठएज्जा, अणंतणाणोवगतोऽवि sNto॥1॥"tti, यद्वा-'AusaMteNaM'ti प्राकृतत्वेन तिव्यत्ययादाजुघमाणेन-श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न 1 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथिकं गुरुकुलवासं न मुञ्चन्ति ॥ 1 ॥ 2 यथाऽऽहिताग्निज्वलन |नमस्यति नानाहुतिमनपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि san ॥ 1 ॥ ॥ 8 // For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ 8 tu यथाकथञ्चिद् ,गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्यो वा सकाशात् , यथोच्यते-"परिसुट्टियाण पासे सुणेइ सो viNayadAparimaMsi"tti, यदुक्तं 'भगवता आख्यातं द्वाविंशतिः परीषहाः' सन्तीति, तत्र किं भगवता अन्यतः पुरुषविशेषाद पौरुषेयागमात् खतो वा अमी अवगता इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन 'paveiya'tti सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमणः-तपखी तेन, न तु 'ज्ञानमप्रतिघं यस्य, वैराग्यं च ज्ग्त्प्तेः। ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥ 1 ॥ इतिकणादादिपरिकल्पितसदाशिववदनादिसंसिद्धेन, तस्य देहादिविरहात् तथाविधप्र-18 यत्नाभावेनाऽऽख्यानायोगाद्, उक्तं च-"वयेणं न कायजोगाभावेण य सो अणादिसुद्धस्स । गहणम्मि य नो हेतू सत्थं अत्तागमो कह णु ॥ 1 ॥ " 'भगवतेऽति च समग्रज्ञानैश्वर्यादिसूचकेन सर्वज्ञतागुणयोगित्वमाह, तथा च यत् कैश्चिदुच्यते-'हेयोपादेयतत्त्वस्य, साध्योपायस्य वेद्क्ः। यःप्रमाणमसाविष्टो, न तु सर्वस्य वेद्क्ः॥1॥' इति, तद्युदस्तं भवति, असर्वज्ञो हि न यथावत्सोपायहेयोपादेयतत्त्वविद्भवति, प्रतिप्राणि भिन्ना हि भावानामुपयोगशक्तयः, तत्र कोऽपि कस्या|पि कथमपि क्वाप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदनं सर्वज्ञतां विना सम्भवतीति, 'महावीरेणे' ति शक्रकतनाम्ना चरमतीर्थकरेण, 'काश्यपेन' काश्यपगोत्रेण, अनेन च नियतदेशकालकुलाभिधायिना सकलदेशकालंकला-2 1 पर्षदुत्थितानां पार्श्वे शृणोति स विनयपरिभ्रंशी । 2 वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य । ग्रहणे न च हेतुः शास्त्रमात्मागमः कथं nu ? ॥ 1 ॥ For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहाध्ययनम् बृहद्ध त्तिः 81 ॥ SANGALORERESEARCLEASEASO व्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत आख्यानस्यैवासम्भव इति, 'प्रविदिताः' प्रकर्षण-खयंसाक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थप|रिच्छेदवादः परिक्षिप्तो भवति, स्वयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तबुद्धियोगोऽपि कथं कञ्चनार्थ । परिच्छेत्तुं क्षमः स्याद् ?, एवं चैतदुक्तं भवति-नान्यतः पुरुषविशेषादेतेऽवगताः, खयंसम्बुद्धत्वाद्भगवतः, नाप्यपौरुषेयागमात् , तस्यैवासम्भवाद् , अपौरुषेयत्वं ह्यागमस्य खरूपापेक्षमर्थप्रत्यायनापेक्षं वा ?, तत्र यदि खरूपापेक्षं तदा ताल्वादिकरणव्यापार विनवास्य सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे आवरणस्याकिञ्चित्करत्वात् , किञ्चिकरत्वे वा कथञ्चिदनित्यत्वप्रसङ्गाद् , अथार्थप्रत्यायनापेक्षम् , एवं कृतसङ्केता बालादयोऽपि ततोऽर्थ प्रतिपद्यरन्निति नापौरुषेयागमसम्भव इति। ते च कीदृशा इत्याह-'यानिति परीषहान् 'भिक्षुः' उक्तनिरुक्तः, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध, 'जित्वा' पुनः पुनरभ्यासेन परिचितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तया 'परिव्रजन् । / समन्ताद्विहरन् 'स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीपहरेव, 'नो' नैव 'विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नयात् , पठन्ति च 'भिक्खायरियाए परिवयंतोऽत्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन . उदीयन्ते hi For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ भिक्षाटने प्रायः परीपहाः, उक्तं हि-"भिक्खायरियाए बावीसं परीसहा udIrijaMti"tti, शेषं प्राग्वत् ॥ इत्युक्तः उद्देशः, पृच्छामाह कयरे ते खल्लु बावीसं pa0 je0 व्याख्या-'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति ॥ निर्देशमाह इमे खलु ते बावीसं pa0 je0 व्याख्या-'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमेऽते' इति ये त्वया पृष्टाः,शेषं पूर्ववत्, तंजहा-दिगिंछापरीसहे 1 पिवासापरीसहे 2 सीयपरीसहे 3 उसिणपरीसहे 4 दसमसगपरीसहे : 5 अचेलपरीसहे 6 अरैपरीसहे 7 इत्थीपरीसहे 8 चरियापरीसहे 9 निसीहियापरीसहे 10 सिजापरीसहे 11 अकोसपरीसहे 12 वहपरीसहे 13 जायणापरीसहे 14 अलाभपरीसहे 15 रोगपरीसहे 16 तणफासपरीसहे 17 जल्लपरीसहे 18 सकारपुरकारपरीसहे 19 पण्णापरीसहे 20 अन्नाणपरीसहे. |21 सम्मत्तपरीसहे 22 1 भिक्षाचर्यायां द्वाविंशतिः परीषहा उदीर्यन्ते । / 1 / / For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः 82 ॥ व्याख्या-'तबथेऽत्युदाहरणोपन्यासार्थः दिगिञ्छापरीषहः 1, पिपासापरीषहः2, शीतपरीषहः 3, उष्णपरीपहः परीषहा|4, दंशमशकपरीषहः 5, अचेलपरीषहः 6, अरतिपरीषहः 7, स्त्रीपरीषहः 8, चर्यापरीपहः 9, नैषेधिकीपरीपहः ध्ययनम् |10, शय्यापरीषहः 11, आक्रोशपरीपहः 12, वधपरीवहः 13, याचनापरीषहः 14, अलाभपरीपहः 15, सेमपरीषहः 16, तृणस्पर्शपरीषहः 17, जलपरीपहः 18, सत्कारपुरस्कारपरीपहः 19, प्रज्ञापरीषहः 20, अज्ञानवरीपहः 21, दर्शनपरीषहः 22 / इह च 'digiMcha'tti देशीवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सह्यत इति परीपहः दिगिंछापरीषहः8एवं पातुमि|च्छा पिपासा सैव परीपहः पिपासापरीपहः2, 'श्यैङ्गतावि' त्यस्य मत्यर्थत्वाकर्तरि क्तः, ततो ऽद्रवमूर्तिस्पर्शयोः shyH। (pA06-1-24) इति संप्रसारणे स्पर्शवाचित्वाच 'श्योऽस्पर्श' (pA08-2-7) इति नत्वाभावे shiitN-shishirH| स्पर्शस्तदेव परीषहः शीतपरीपहः 3, 'उष दाह' इत्यस्यउणादिकनकप्रंत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव । परीपहः उष्णपरीपहः 4, दशन्तीति दंशाः पचादित्वादच , मारयितुं शक्नुवन्ति मशकाः, देशाश्च मशकाश्च देशमशकाः, यूकाद्युपलक्षणं चैतत्, त एव परीपहो दंशमशकपरीषहः5, अचेल-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु SA ॥ 8 ॥ भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्वाशीलादिवत् , तदेव परीषहोऽचेलपरीपहः 6, रमणं रतिः-संयमविषया। धृतिः तद्विपरीता त्वरतिः, सैव परीषहः अरतिषरीपहः 7, स्त्यायतेः स्तृणोते; त्रटि टित्त्वाच्च ङीपि स्त्री saiva tad-In KI For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ तरागहेतुगतिविभ्रमेङ्गिताकारविलोकनेऽपि-त्वगुरुधिरमांसमेदनायवस्थिशिराबणैः सुदुर्गन्धम् । कुचनयनजघनवद-18 नोरुमूञ्छितो मन्यते रूपम् ॥ 1 ॥ तथा-निष्ठीवितं जुगुप्सत्यधरस्थं पिबति मोहितः प्रसभम् । कुचजघनपरिश्रावं । नेच्छति तन्मोहितो भजते ॥ 2 ॥ इत्यादिभावनातोऽभिधास्यमाननीतितश्च परिषदमाणत्वात्परीषहः स्त्रीपरीषहः 8, चरणं चर्या-ग्रामानुग्राम विहरणात्मिका सैव परीषहः चर्यापरीषहः 9, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च स प्रयोजनमस्या नैषेधिकी-स्मशानादिका खाध्यायादिभूमिःनिषद्येतियावत् सैव परीषहोनषेधिकीपरीषहः |10, तथा शेरतेऽस्यामिति शय्या-उपाश्रयः सैव परीषहः शय्यापरीषहः11, आक्रोशनमाकोशः-असत्यभाषात्मकः स एव परीषहः आक्रोशपरीषहः 12, हननं वधः-ताडनं स एव परीपहो वधपरिषहः 13, याचनं याचा प्रार्थनेत्यर्थः, |सैव परीषहो याचापरीषहो 14, लभनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्राप्तिः स एव परीषहः अलाभपरीपहः 15, रोगः-कुष्ठादिरूपः स परीषहो रोगपरीषहः 16, तरन्तीति तृणानि, औणादिको नक् इखत्वं च, तेषां स्पर्शः तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः 17, जल्ल इति मलः स एव परीषहो जल्लपरीषहः 18, सत्कारोवस्त्रादिभिः पूजनं पुरस्कारः-अभ्युत्थानासनादिसम्पादनं, यद्वा सकलैवाभ्युत्थानाभिवादनदानादिरूपा प्रतिपत्तिरिह सत्कारस्तेन पुरस्करणं सत्कारपुरस्कारः, ततस्तावेव स एव वा परीषहः सत्कारपुरस्कारपरीषहः 19, प्रज्ञापरीषहः अज्ञानपरीपहश्च प्राग्भाविताऔ~, नवरं प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा-खयंविमर्शपूर्वको वस्तुपरिच्छेदः, तथा For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीपहा. ध्ययनम् बृद्धृत्तिः ॥ 83 ॥ NAGALANORAKACAMAA ज्ञायते वस्तुतत्त्वमनेनेति ज्ञानं-सामान्येन मत्यादि तदभावोऽज्ञानं 20-21, दर्शन-सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक् परिषयमाणं-निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः, यद्वा दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः 22 ॥ इत्थं नामतः परीषहानभिधाय तानेव खरूपतोऽभिधित्सुः संबन्धार्थमाहपरीसहाणं पविभत्ती, कासवेण पवेइया । तं भे उदाहरिस्सामि, आणुपुत्विं सुणेह मे ॥ 1 ॥ (सूत्रम् ) व्याख्या-'परीषहाणाम्' अनन्तरोक्तनाम्नां 'प्रविभक्तिः' प्रकर्षण-खरूपसम्मोहाभावलक्षणेन विभागः-पृथक्ता 'काश्यपेन' काश्यपगोत्रेण महावीरेणेतियावत् , 'प्रवेदिता' प्ररूपिता 'तामिति काश्यपप्ररूपितां परीषहनविभक्तिं |'भे' इति भवताम् ' 'उदाहरिष्यामि' प्रतिपादयिष्यामि' 'आनुपूर्व्या' क्रमेण शृणुत 'मे' मम प्रक्रमादुदाहरतः, शिष्यादरख्यापनार्थ च काश्यपेन प्रवेदितेति वचनमिति सूत्रार्थ्ः॥ 1 ॥ इह चाशेषपरीषहाणां क्षुत्परीषह एव दुःसह इत्यादितस्तमाहदिगिंछापरियावेण, तवस्सी भिक्खु थामवं । न छिंदे न छिंदावए, न पए न पयावए ॥ 2 ॥ (सूत्रम्) | व्याख्या-दिगिन्छा-उक्तरूपा तया परितापः-सर्वाङ्गीणसन्तापो दिगिन्छापरितापस्तेन, छिदादिक्रियापेक्षा hetau For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ तृतीया, पाठान्तरं 'दिगिंछापरिगते' बुभुक्षाव्याप्ते 'देहे' शरीरे सति, तपोऽस्यास्तीति अतिशायने विनिस्तपखीविकृष्टाष्टमादितपोऽनुष्ठानवान् , स च गृहस्थादिरपि स्यादत आह-'भिक्षुः' यतिः, सोऽपि कीदृक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान् ,भूम्नि प्रशंसायां वा मतुपप्रत्ययः, अयं च किमित्याह-'न chindyAt'na द्विधा विदध्यात्, खयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च न खयं क्रीणीयात् नापि क्रापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात् क्षुत्प्रपीडितोऽपि न नवकोटीशुद्धिबाधां विधत्ते इति गाथार्थ्ः॥2॥ कालीपवंगसंकासे, किसे धमणिसंतए । मत्तन्नोऽसणपाणस्स, अदीणमणसो चरे ॥ 3 ॥ (सूत्रम् व्याख्या-काली-काकजना तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति ततः कालीपर्वाणीव पर्वाणिजानुकूपरादीनि येषु तानि कालीपर्वाणि, उष्ट्रमुखीवन्मध्यपदलोपी समासः, तथाविधैरङ्गैः-शरीरावयवैः सम्यक्काशते-तपःश्रिया दीप्यत इति कालीपर्वाङ्गसङ्काशः, यद्वा प्राकृते पूर्वापरनिपातस्यातन्त्रत्वाद्वामो दग्ध इत्यादिवत् अवयवधर्मेणाप्यवयविनि व्यपदेशदर्शनाचाङ्गसन्धीनामपि कालीपर्वसदृशतायां कालीभिः सङ्काशानि-सदृशान्यङ्गानि यस्य स तथा, स हि विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचर्मावशेष एवंविध एव भवति, अत एव च 'कृशः' कृशशरीरः, धमनयः-शिरास्ताभिः सन्ततो-व्याप्तो धमनिसंततः, एवंविधावस्थोऽपि मात्रां-परिमाणरूपां जानाति SHRS5554 For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः । ॥ 84 ॥ इति मात्राज्ञो-नातिलौल्यतोऽतिमात्रोपयोगी, कस्येत्याह-अश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरा-6 परीषहादि अनयोः समाहारेऽशर्मपानं तस्य, तथा 'अदीणमणसो' त्ति सूत्रत्वाददीनमनाः अदीनमानसो वा-अनाकुलचित्तः ध्ययनम् 'चरेत्' संयमाध्वनि यायात् , किमुक्तं भवति ?-अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवान् इत्येवं क्षुत्परिषयमाणा क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ सम्प्रति प्रागद्वारगाथोपक्षिप्त सूत्रस्पर्श इति त्रयोदशद्वारं व्याचिख्यासुः sUtrasparzikaniyuktimAha'suttaphAse यत्ति । तथाकुमारए नई लेणे, सिला पंथे महल्लए । तावस पडिमा सीसे, अगणि निवेअ मुग्गरे ॥ 87 ॥ वणे रामे परे भिक्खे. संथारे मल्लधारणं । अंगविजा सुए भोमे, सीसस्सागमणे इय ॥ 88 ॥ व्याख्या-तत्र सूत्रस्पर्शश्चेति द्वारोवक्षेपः, कुमार इत्यादिना च तद्वर्णनं स्पष्टमेव, नवरं कुमारकादिभिः प्रत्येक द्वाविंशतेरपि परीपहाणामुदाहरणोपदर्शनं, तथाहि-'कुमारकः' क्षुल्लकः, 'leNaM'ti लयनं गुहा 'महल्लएऽत्ति आर्यरक्षितपिता, सूत्रस्पर्शित्वं चास्य सूत्रसूचितोदाहरणप्रदर्शकत्वादिति किञ्चिदधिकगाथाद्वयार्थः ॥ 87-88 ॥ इदानीं नियुक्तिकार एव 'न छिन्देइत्यादिसूत्रावयवसूचितं कुमारकेत्यादिद्वारोपक्षिसं च क्षुत्परीषहोदाहरणमाह For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ SALACESSAGARLS उजेणी हत्थिमित्तो भोगपुरे हत्थिभूइखुड्डो अ । अडवीइ वेयणहो पाओवगओ य सादिवं ॥ 89 ॥ __ व्याख्या-उजयिनी हस्तिमित्रो भोगकटकपुरं हस्तिभूतिक्षलकश्चाटव्यां वेदनातः पादपोपगतश्च सादिव्य-देवस|न्निधानमिति गाथाक्स्स्रार्थ्ः॥ 89 ॥ भावार्थो वृद्धसम्प्रदायादवसेयः, स चायम्-तेणं कालेणं तेणं समएणं उजेणीए नगरीए हथिमित्तो नाम गाहावई, सो मतभजिओ, तस्स पुत्तो हत्थिभूइ नाम दारगो, सो तं गहाय प्विओ|ते अन्नया कयाइ उजेणीओ भोगकडं पत्थिया, अडविमज्झे सो खंतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहुणो वुत्ता-बच्चह तुब्भेऽवि ताव नित्थरह कंतारं, अहं महया कटेण अभिभूतो, जै ममं तुब्भे वहह तो भजिहिह, अहं भत्तं पञ्चक्खामि, निबंधेण द्वितो एगपासे गिरिकंदराए भत्तं पच्चकूखाउं । साधू पट्टिया, सो खुडतो भणति-अहं-12 पि इच्छामि, सो तेहिं बला नीतो, जाहे दुरं गतो ताहे वीसंभेऊण पवइए नियत्तो, आगतो खंतस्स सगासं, खंत। 1 तस्मिन् काले तस्मिन् समये उज्जयिन्यां नगर्या हस्तिमित्रो नाम गाथापतिः, स मृतभार्यः, तस्य पुत्रो हस्तिभूतिर्नाम दारकः, स तं गृहीत्वा प्रव्रजितः । तौ अन्यदोजयिनीतो भोगकटं प्रस्थिती, अटवीमध्ये स वृद्धः पादे कीलकेन विद्धः, सोऽसमर्थो जातः, तेन साधव |उक्ताः-व्रजत यूयमपि तावत् निस्तरत कान्तारम् , अहं महता कष्टनाभिभूतो, यदि मां यूयं वहत तदा विनक्ष्यथ, अहं भक्तं प्रत्याख्यामि, निर्बन्धेन स्थितः एकपार्श्वे गिरिकन्दरायां भक्तं प्रत्याख्याय । साधवः प्रस्थिताः, स क्षुल्लको भणति-अहमपीच्छामि ( सार्धं स्थातुं तेन) स तैर्बलान्नीतः, यदा दूरं गतस्तदा विश्रभ्य प्रबजितान् निवृत्तः, आगतो वृद्धस्य । गतस्तदा विश्रभ्य प्रवक्तप्रत्याख्याय । साधवः प्रस्थिता,दि मां यूयं वहत तदा विनश्या For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ hA उत्तराध्य. एण भणियं-तुमं कीस आगओ ?, इहं मरिहिसि, सोऽवि थेरो वेयणत्तो तदिवसं चेव कालगतो, खुड्डगो न चेव जाणइ जहा काल्ग्तो। सो देवलोएसु उबवण्णो, पच्छा तेण ओही पौत्ता-किं मया दत्तं तत्तं वा?, जाव तं सरीरयं । ध्ययनम् बृहद्वृत्तिः पेच्छइ खुडुगं च, सो तस्स खुड्डगस्स अणुकंपाए तहेव सरीरगं अणुपविसित्ता खुड्डएण सद्धिं उल्लावितो अच्छइ, ॥ 85 ॥ तेण भणिओ-बच्चह पुत्त ! भिक्खाए, सो भणइ-कहिं ?, तेण भण्णइ-एए धवणिग्गोहादी पायवा, एएसु तन्निवासी है पागवंतो, जे तव भिक्खं देहिति, तहत्ति भणिउं गतो, धम्मलाभेति रुक्खहेढेसु, ततो सालंकारो हत्थो णिग्ग च्छिउं भिक्खं देइ, एवं दिवसे दिवसे भिक्खं गिण्हंतो अच्छितो जाव ते साहुणो तंमि देसे दुभिक्खे जाए पुणोवि उजेणिगं देसं आगच्छंता तेणेव मग्गेण आगया वितिए संवच्छरे, जाव तं गया पएसं, खुड्डगं पेच्छंति परिसस्स: ___ सकाशं, वृद्धेन भणितम्-त्वं किमागतः, इह मरिष्यसि, सोऽपि स्थविरो वेदनातः तद्दिवस एव कालं गतः, क्षुल्लको नैव जानाति यथा 3 kaalgtH। sa devaloke उत्पन्नः, पश्चात्तेनावधिः प्रयुक्तः-किं मया दत्तं तप्तं वा ?, यावत्तच्छरीरकं प्रेक्षते क्षुल्लकं च, स तस्य क्षुल्लकस्यानुक|म्पया तथैव शरीरकमनुप्रविश्य क्षुल्लकेन सार्धं उल्लापयन् तिष्ठति, तेन भणितः-ब्रज पुत्र ! भिक्षायै, स भणति-क?, तेन भण्यते-एते धवन्य-| | ॥ 85 ॥ ग्रोधादयः पादपाः, एतेषु तन्निवासिनः पाकवन्तः, ये तुभ्यं भिक्षां दास्यन्ति, तथेति भणित्वा गतः, धर्मलाभयति वृक्षाणामधस्तात् , ततः||| सालङ्कारो हस्तो निर्गत्य भिक्षां ददाति, एवं दिवसे दिवसे भिक्षां गृह्णन् स्थितः यावत्ते साधवस्तस्मिन् देशे दुर्भिक्षे जाते पुनरपि उज्जयिनीदेशमागच्छन्तः तेनैव मार्गेणागताः, द्वितीयस्मिन् संवत्सरे, यावत्तं प्रदेशं गताः, क्षुल्लकं प्रेक्षन्ते, वर्षस्यान्ते । SHREGERMOST For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ CHORE अंते, पुच्छितो भणइ-खंतोऽवि अच्छइ, गया जाव सुकं सरीरयं पेच्छंति, तेहिं नायं-देवेण होऊणमणुकंपा कैलिया होहित्ति । खंतेण अहियासितो परीसहो ण खुड्डएण, अहवा खुडएणवि अहियासितो, ण तस्स एवं भावो भवै-जहाऽहं न लभिस्सामि भिक्खं, पच्छा सो खुड्डगो साहूहिं नीओ। यथा च ताभ्यामयं परीपहः सोढस्तथा । साम्प्रतस्थमुनिभिरपि सोढव्य इत्यैदम्पयर्थः । उक्तः क्षुत्परीषहः, एवं चाधिसहमानस्य न्यूनकुक्षितयैषणीयाहारार्थ वा पर्यटतः श्रमादिभिरवश्यंभाविनी पिपासा, सा च सम्यक् सोढव्येति तत्परीषहमाह___ तओ पुट्ठो पिवासाए, दुगुंछी ल्द्ध्स्ण्ज्मे|सीओद्ग्ण् ण सेवेजा, वियडस्सेसणं चरे ॥4॥(सूत्र्म्) __ व्याख्या-तत' इति क्षुत्परीपहात् तको वा उक्तविशेषणो भिक्षुः 'स्पृष्टः' अभिद्रुतः 'पिपासया' अभिहितखरू-12 पया 'दोगुंछी ति जुगुप्सी, सामर्थ्यादनाचारस्येति गम्यते, अत एव लब्धः-अवाप्तः संयमः-पञ्चाश्रवादिविरमणात्मको 4 येन स तथा, पाठान्तरं वा 'लजसंजमेत्ति' लज्जा-प्रतीता संयमः-उक्तरूपः एताभ्यां खभ्यस्ततया सात्मीभावसमुपगताभ्यामनन्य इति स एव लज्जासंयमः, पठ्यते च 'लज्जासंजएऽत्ति, तत्र लजया सम्यग्यतते-कृत्यं प्रत्यादृतो भवतीति लज्जासंयतः, सर्वधातूनां पचादिषु दर्शनात् , स एवंविधः किमित्याह-शीतं-शीतलं, स्व्रूप्स्थ्तोयो। 1 पृष्टो भणति-वृद्धोऽपि तिष्ठति, गता यावत् शुष्कं शरीरकं प्रेक्षन्ते, तैतिं-देवीभूयानुकम्पा कृताऽभविष्यत् इति । वृद्धेनाध्यासितः परीहो न क्षुल्लकेन, अथवा क्षुल्लकेनापि अध्यासितः, न तस्यैवं भावोऽभूत्-यथाऽहं न लप्स्ये मिक्षा, पश्चात्स क्षुल्लकः साधुभिर्नीत्ः। OM Jain Education Intemarora For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 86 ॥ पलक्षणमेतत्, ततः स्वकीयादिशस्त्रानुपहतम्, अप्रासुकमित्यर्थः, तच्च तदुदकं च शीतोदकं, 'न सेवेत' न पानादिना भजेत, किन्तु 'viyaDassa'tti विकृतस्य - हयादिना विकारं प्रापितस्य प्रासुकस्येतियावत् प्रक्रमादुदकस्य 'एसणं' ति चतुर्थ्यर्थे द्वितीया, ततश्चैषणाय - गवेषणार्थं 'चरेत्, तथाविधकुलेषु पर्यटेत्, अथवा एषणाम् - एषणासमितिं चरेत्, चरतेरासेवायामपि दर्शनात् पुनः पुनः सेवेत, किमुक्तं भवति ? - एकवारमेषणाया अशुद्धावपि न पिपासातिरेकतोऽनेषणीयमपि गृहस्तामुल्लङ्घयेदिति सूत्रार्थः ॥ 4 ॥ कदाचिज्जनाकुल एव निकेतनादौ लज्जातः स्वस्थ एव चैवं । विदधीतेत्यत आह 1 छिन्नावासु पंथेसुं, आउरे सुपिवासिए । परिसुक्क मुहे दीणे, तं तितिक्खे परीसहं ॥ 5 ॥ (सूत्रम् ) व्याख्या - छिन्नः - अपगतः आपातः - अन्यतोऽन्यत आगमनात्मकः अर्थाजनस्य येषु ते छिन्नापाताः, विविक्ता इत्यर्थः तेषु, 'पथिषु' मार्गेषु, गच्छन्निति गम्यते, कीदृशः सन्नित्याह- 'आतुरः' अत्यन्ताकुलतनुः, किमिति ?, यतः । सुष्ठु - अतिशयेन पिपासितः - तृषितः सुपिपासितः, अत एव च परिशुष्कं विगतनिष्ठीवन तयाऽनार्द्रतामुपगतं मुखमस्येति परिशुष्कमुखः स चासौ अदीनेश्च - दैन्याभावेन परिशुष्कमुखादीनः 'त' मिति तृपरीषहं 'तितिक्षेत' सहेत । पठ्यते च - 'सवतो य परिवएत्ति' सर्वत इति सर्वान् - मनोयोगादीनाश्रित्य चः पूरणे 'परिव्रजेत्' सर्वप्रकारसंयमाध्वनि यायात् उभयत्रायमर्थो - विविक्तदेशस्थोऽप्यत्यन्तं पिपासितोऽखास्थ्यमुपगतोऽपि ca noktavidhi For Personal & Private Use Only परीषहाध्ययनम् 2 ॥ 86 ॥ Page #175 -------------------------------------------------------------------------- ________________ मुलञ्जयेत् , ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ 5 ॥ इदानीं नदीद्वारमनुसरन् 'सीओदगं न सेवेजा' इत्यादिसूत्रावयवसूचितं नियुक्तिकृत् दृष्टान्तमाहौज्जेणी धणमित्तो पुत्तो से खडओ अध्न्न्स्म्मो|त्न्न्हाइत्तोऽपीओ कालगओ एलगच्छपहे ॥ 9 ॥ ___ व्याख्या-उज्जयिन्यां धनमित्रः 'से' इति तस्य पुत्रःक्षलकश्च धनपुत्रशर्मा 'तण्हाएत्तोऽत्ति तृषितोऽपीतः काल|गत एडकाक्षपथ इत्यक्षरार्थः ॥ 9 ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्4 एत्थ उदाहरणं किंचि पडिवक्खेण किंचि अणुलोमेण । उजेणी नाम नयरी, तत्थ धणमित्तो नाम वाणियतो, तस्स 31 पुत्तोधणसम्मो नाम दारतो,सोधणमित्तो तेण पुत्तेण सह प्विओ। अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्ठिया,| सोऽवि खुर्3अगो तण्हाइतो एति, सोऽवि से खन्तो सिणेहाणुरागेण पच्छओ एति, साहुणोऽवि पुरतो वचंति, अन्तरा|वि नदी समावडिया, पच्छा तेण वुचै-एहि पुत्त ! इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिन्नो चिंतेति य-म। 1 अत्रोदाहरणं किञ्चित्प्रतिपक्षेण किश्चिद्नुलोमेन । उज्जयिनी नाम नगरी, तत्र धनमित्रो नाम वणिक्, तस्य पुत्रो धनशर्मा नाम दारकः, |स धनमित्रस्तेन पुत्रेण सह प्रबजितः । अन्यदा ते साधवो मध्याह्नवेलायामेलकाक्षपथे प्रस्थिताः, सोऽपि क्षुल्लकस्तृषित एति, सोऽपि तस्य पिता स्नेहानुरागेण पश्चादायाति, साधवोऽपि पुरतो व्रजन्ति, अन्तराऽपि नदी समापतिता, पश्चात्तेनोच्यते-एहि पुत्रेदं पानीयं पिब, सोऽपि वृद्धो नदीमुत्तीर्णश्चिन्तयति च-मनागपसरामि । For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ K परीषहाध्ययनम् उत्तराध्य. णागं ओसरामि, जावेस खुड्डुओ पाणियं पियै, मा मे संकाए न पाहित्ति एगते पडिच्छइ, जाव खुडतो पत्तोणइं ण |पियति, केइ भणंति-अंजलीए उखित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चिंतेइ-कहमहं एए हालाहले बृहद्धृत्तिः जीवे पिविस्सं ?, ण पीयं, आसाए छिन्नाए कालगतो, देवेसु उववण्णो, ओहि पौत्तो, जाव खुडगसरीरं पासति, तहिं अणुपविट्ठो, खंतं ओलग्गति, खंतोऽवि एतित्ति पत्थितो, पच्छा तेण तेसिं देवेणं साहूणं गौलाणि विउवियाणि, साहूवि तासु वैयासु तकाईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जणवयं संपत्ता, पच्छिल्लाए वईयाए तेण देवेण विटिया पम्हुसाविया जाणणनिमित्तं, एगो साहू णियत्तो, पेच्छति विटियं, णत्थि वैया, पच्छा तेहिं णायं-सादिवंति, पच्छा तेण देवेण साहुणो वंदिया, खंतो न वंदिओ, तओ सवं परिकहेइ, भणइ-एएण 1 यावदेष क्षुल्लकः पानीयं पिबति, मा मम शङ्कया न पास्यतीति एकान्ते प्रतीक्षते, यावक्षुल्लकः प्राप्तः नदीं, न पिबति, केचिद्भणन्ति-अल|लावुत्क्षिप्तायामथ तस्य चिन्ता जाता-पिबामीति, पश्चात् चिन्तयति-कथमहमेतान् हालालान् जीवान् पास्ये?, न पीतम् , आशायां छिन्नायां कालगतः, देवेषूत्पन्नः, अवधिः प्रयुक्तः, यावत् क्षुल्लकशरीरं पश्यति, तत्रानुप्रविष्टः, वृद्धमवलगति, वृद्धोऽपि एतीति प्रस्थितः, पश्चात्तेन देवेन तेभ्यः साधुभ्यो गोकुलानि विकुर्वितानि, साधवोऽपि तासु बजिकासु तक्रादीनि गृह्णन्ति, एवं जिकापरम्परकेण यावजनपदं संप्राप्ताः, पश्चिमायां व्रजिकायां तेन देवेन विण्टिको विस्मारिता ज्ञाननिमित्तम् , एकः साधुनिवृत्तः, पश्यति विण्टिकां, नास्ति बजिका, पश्चात्तैलात-सादिव्यमिति, पश्चात् तेन देवेन साधवो वन्दिताः, वृद्धो न वन्दितः, ततः सर्व परिकथयति, भणति-एतेनाहं । naa॥87॥ dain Education International For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ अहं परिचत्तो- तुमं णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होतं तो संसारं भमंतो, पडिगतो । एवं अहियासेयवं । इत्यवसितः पिपासापरीषहः, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्भव इति तत्परीषहमाह - चतं विश्यं हं, सीयं फुसइ एगया । नाइवेलं विहन्निज्जा, पावदिट्ठी विहन्नै ॥ 6 ॥ (सूत्रम् ) व्याख्या - 'चरन्तम्' इति ग्रामानुग्रामं मुक्तिपथे वा त्रजन्तं धर्ममासेवमानं वा, 'विरतम्' अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'हं' ति स्नानस्निग्धभोजनादिपरिहारेण रूक्ष, किमित्याह - शृणाति इति शीतं, 'स्पृशति' अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन वाध्यते, 'एकदे ऽति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, | ततः किम् ? - 'न' नैव वेला - सीमा मर्यादा सेतुरित्यनर्थान्तरं, ततञ्चातीति शेषसमयेभ्यः (स्थविरकल्पिकापेक्षया जिन। कल्पिकापेक्षया च स्थविरकल्पाच्चातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा तां विहन्यात् , कोऽर्थः - अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत्, किमेवमुपदिश्यत इत्याह- पासयति पातय - ति वा भवावर्त इति पापा तादृशी दृष्टिः- बुद्धिरस्येति पापदृष्टिः 'विहन्नै' इति सूत्रत्वाद्विहन्ति - अतिक्रामत्यतिवेला 1 परित्यक्तः - त्वमिदं पानीयं पिबेति, यदि मया तत्पानीयं पीतमभविष्यत्तदा संसारमभ्रमिष्यम्, प्रतिगतः, एवमध्यासितव्यम् । 2 नेदं पदत्रयं pratyantare. For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 88 ॥ मिति प्रक्रमः, अयमत्र भावार्थः - पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्बुद्धिभिः परिहारो विधेयः, पठ्यते च - 'नाइवेलं मुणी गच्छे, सुच्चा णं जिणसासणं' तत्र वेला - स्वाध्यायादिसमयात्मिका ताम। तिक्रम्य शीतेनाभिहतोऽहमिति 'मुनिः' तपखी न 'गच्छेत्' स्थानान्तरमभिसर्पेत्, 'सोचे ऽति श्रुत्वा णमिति वाक्यालङ्कारे 'जिनशासनं' जिनागमम् - अन्यो जीवोऽन्यश्च देहस्तीत्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकमिति सूत्रार्थः ॥ 6 ॥ अन्यच्च ण मे णिवारणं अस्थि, छवित्ताणं न विज्जइ । अहं तु अग्गिं सेवामि, ई भिक्खू न चिंतए ॥ 7 ॥ (सूत्रम् ) व्याख्यान 'मे' मम नितरां वार्यते - निषिध्यतेऽनेन शीतवातादीति निवारणं - सौधादि 'अस्ति' विद्यते, तथा छविः - त्वक् त्रायते - शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं - वस्त्रकम्बलादि न विद्यते, वृद्धास्तु निवारणं-वस्त्रादि तथा छविः - त्वक् त्राणं न विद्यते न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते, अतः 'अह' मित्यात्मनिर्देशः तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति अग्निं सेवेयुः ?, अहं तु तदभावाद - त्राणः तत्किमन्यत्करोमीत्यग्निं सेवे ऽइतीत्येवं 'भिक्षुः' यतिः 'न चिन्तयेत् ' न ध्यायेत्, चिन्तानिषेधे च सेवनं दूरापास्तमिति सूत्रार्थः ॥ 7 ॥ इदानीं लयनद्वारं, तत्र च ' नातिवेलं मुनिर्गच्छेदि त्यादिसूत्रावयवसू। चितं दृष्टान्तमाह For Personal & Private Use Only परीषहा ध्ययनम् 2 11 24 11 Page #179 -------------------------------------------------------------------------- ________________ रायगिहंमि वयंसा सीसा चौरो उ भद्दबाहुस्स । वैभारगिरिगुहाए सीयपरिगया समाहिगया ॥ 99 ॥ व्याख्या --- राजगृहे नगरे वयस्याः शिष्याश्चत्वारस्तु भद्रवाहोर्वैभारगिरिगुहायां शीतपरिगताः समाधिगता इत्यक्षरार्थः ॥ 91 ॥ भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम् -- रायगिहे णयरे चत्तारि वयंसा वाणियगा सहवडियया, ते भद्दवाहुस्स अंतिए धम्मं सोचा पवैया, ते सुयं बहुं । अहिजित्ता अन्नया कयाइ एगलविहारपडिमं पडिवन्ना, ते समावतीए विहरंता पुणोवि रायगिहं नयरं संपत्ता, हेमंतो य बदृति, ते य भिक्खं काउं तैयाए पोरिसीए पडिनियत्ता, तेसिं च वैभारगिरिंतेणं गंतवं, तत्थ पढमस्स गिरिगुहादारे चरिमा पोरिसी ओगाढा, सो तत्थेव ठिओ, विययस्स उज्जाणे, ततियस्स उज्जाणसमीवे, चउत्थस्स नगरबभासे चेव, तत्थ जो गिरिगुहब्भासे तस्स निरागं सीयं सो सम्मं सहंतो खमंतो अ पढमजामे चैव कालगतो, एवं 1 राजगृहे नगरे चत्वारो वयस्या वणिजः सहवृद्धाः, ते भद्रबाहोरन्तिके धर्मं श्रुत्वा प्रव्रजिताः, ते श्रुतं बधीत्य अन्यदा कदाचित् एकाकिविहारप्रतिमां प्रतिपन्नाः, ते समापत्त्या ( भवितव्यतया ) विहरन्तः पुनरपि राजगृहं नगरं संप्राप्ताः, हेमन्तश्च वर्त्तते, ते च भिक्षां कृत्वा तृतीयायां पौरुष्यां प्रतिनिवृत्ताः, तेषां च वैभारगिरिमार्गेण गन्तव्यं, तत्र प्रथमस्य गिरिगुहाद्वारे चरमा पौरुध्यवगोढा, स तत्रैव स्थितः, द्वितीयस्योद्याने, तृतीयस्योद्यानसमीपे चतुर्थस्य नगराभ्यासे चैव तत्र यो गिरिगुहाभ्यासे तस्य निरन्तरायं शीतं स सम्यक् सहमानः क्षममाणश्च प्रथमयाम एव कालगतः, एवं. For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ 89 ॥ (LOCALSOCIOGROSAGARMACROSAROK जो नगरसमीवे so cautthe जामे कालगतो, तेसिं जो नगरब्भासे तस्स नगरुण्हाए न तहा सी तेण पच्छा कालगतो, ते सम्मं कालगया, एवं सम्मं अहियासियत्वं जहा तेहिं चौहि अहियासियं ॥ इदानीं शीतविपक्षभूतमुष्णमिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाहौसिणपरितावेण, परिदाहेण त्जिओ। प्रिंसु वा परितावेणं, सायं ण परिदेवए ॥ 8 ॥ (सूत्रम्) | व्याख्या-उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा 'परिदाहेन' बहिः खेदमलाभ्यां वह्निना । वा अन्तश्च तृष्णया जनितदाहखरूपेण तर्जितः' भसिंतोऽत्यन्तपीडित इतियावत् , तथा 'ग्रीष्मे' वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-सातं' सुखं, प्रतीति शेषः, न परिदेवेत् , किमुक्तं भवति ?-'नारीकुचोरुकरपल्लवोपगूढैः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारैज्वलितैस्तीक्ष्णः पक्काः स्म न्र्केस्सु॥1॥' इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत् , यद्वा-'सात मिति सातहेतुं प्रति, यथा । हा! कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवतेति सूत्रार्थः ॥ 8 ॥ उपदेशान्तरमाह & 1 यो नगरसमीपे स चतुर्थे यामे कालगतः, तेषां यो नगराभ्यासे तस्य नगरोष्मणा न तथा शीतं तेन पश्चात्कालगतः, ते सम्यक् । कालगताः, एवं सम्यगध्यासितव्यं यथा तैश्चतुर्भिरध्यासितम् । ॥ 89 ॥ For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ SAROKAMASSOCIASHOCOLOROSS उण्हाहितत्तो मेहावी,सिणाणं नाभिपत्थए । गायं न परिसिंचेजा,न विजिज्जा य अप्प्य्॥9॥ (सूत्रम्) व्याख्या-'उष्णाभितप्तः' उष्णेनात्यन्तं पीडितो 'मेधावी' मर्यादानतिवर्ती 'सानं' शौचं देशसर्वभेदभिन्नं 'नाभिप्रार्थयेत् ' नैवाभिलपेत् , पठन्ति च-'णोऽवि पत्थएऽत्ति अपेभिन्नक्रमत्वात् प्रार्थयेदपि न, किं पुनः कुर्यादिति ?, तथा 'गात्रं' शरीरं 'न परिषिञ्चेत् ' न सूक्ष्मोदकबिन्दुभिराद्रीकुर्यात् , 'न वीजयेच' तालवृन्तादिना 'अप्पयंति आत्मानम् , अथवाऽल्पमेवाल्पकं, किं पुनर्बहिति सूत्रार्थः ॥ 9 ॥ साम्प्रतं शिलाद्वारमनुस्मरन् 'उसिणपरितावेणे-' त्यादिसूत्रावयवसूचितमुदाहरणमाहतगराइ अरिहमित्तो दत्तो अरहन्नओ य भद्दा य । वणियमहिलं चैत्ता तत्तंमि सिलायले विहरे ॥ 92 ॥ / व्याख्या-तगरायामर्हन्मित्रो दत्तोऽहन्नकश्च भद्रा च वणिग्महेलां त्यक्त्वा तप्ते शिलातले ऽविहरेऽत्ति व्यहादिति गाथाक्षरार्थः ॥ 92 ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्तगरा नयरी, तत्थ अरिहमित्तो नाम आयरिओ, तस्स समीवे दत्तो नाम वाणियओ भद्दाए भारियाए पुत्तेण य 1 तगरा नगरी, तत्रार्हन्मिन्ननामा आचार्यः, तस्य समीपे दत्तो नाम वणिकू भद्रया भार्यया पुत्रेण dain Education International For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 90 ॥ अरहन्नएंण सद्धिं pavaio, so तं खुड्डगं ण कयाइ भिक्खाए हिंडावेर, पढमालियाईहिं किमिच्छएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, ण तरंति किंचि भणिउं । अन्नया सो खंतो कालगतो, साहूहिं दो तिन्नि वा दिवसे । दाउं भिक्खस्स ओयारिओ, सो सुकुमालसरीरो गिम्हे उवरिं हिट्ठा य उज्झति पासे य, तिण्हाभिभूतो छायाए वीसमंतो पउत्थवतियाए वणिय महिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउं तीसे तर्हि अज्झोववाओ जाओ, चेडीए सहावितो, किं मग्गसि ?, भिक्खं, दिण्णा से मोयगा, पुच्छितो कीस तुमं धम्मं करेसि ?, भणइ - सुहनिमित्तं, सा भणइ - तो मए चेव समं भोगे भुंजाहि, सो य उण्हेण तज्जिओ उवसग्गिजंतो य पडिभग्गो भोगे भुंजति । सो साहूहिं सवहिं मग्गितो ण दिट्ठो अप्पसागारियं पविट्ठो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, णयरं परिभ्रमंती 1 चार्द्दन्नकेन सार्धं प्रव्रजितः, स तं क्षुल्लकं न कदाचित् भिक्षायै हिण्डयति, प्रथमालिकादिभिः किमिच्छ कैः पोषयति, स सुकुमाल:, साधूनामप्रीतिकं, न तरन्ति किञ्चिद्भणितुम् । अन्यदा स वृद्धः कालगतः, साधुभिः द्वौ त्रीन् वा दिवसान् दत्त्वा भिक्षायायवतारितः, स सुकुमालशरीरो ग्रीष्मे उपरि अधस्ताच्च दाते पार्श्वयोश्च, तृष्णाभिभूतश्छायायां विश्राम्यन् प्रोषितपतिकया वणिग्महेलया दृष्टः, उदारसुकुमालशरीर । इतिकृत्वा तस्यास्तत्राभ्युपपातो जातः, चेंटया शब्दितः, किं मार्गयसि ?, भिक्षां, दत्तास्तस्मै मोदकाः, पृष्टः - कथं त्वं धर्मं करोषि ?, भणति - | सुखनिमित्तं, सा भणति तदा मयैव समं भोगान् भुङदव, स चोष्णेन तर्जितः उपसर्ग्यमाणश्च प्रतिभग्नो भोगान् भुनक्ति । स साधुभिः सर्वत्र । मार्गितः न दृष्टोऽल्पसागारिकं प्रविष्टः, पश्चात्तस्य मातोन्मत्ता जाता पुत्रशोकेन, नगरं परिभ्राम्यन्ती अर्हन्नकं विलपन्ती यं yatra pazyati For Personal & Private Use Only परीषहाध्ययनम् 2 ॥ 90 ॥ Page #183 -------------------------------------------------------------------------- ________________ RASPASS |अरहन्नयं विलवंती जं जहिं पासइ 'तं तहिं सवं भणति-अत्थि ते कोइ अरहन्नओ दिहो?, एवं विलवमाणी भमै, जाव अन्नया तेण पुत्तेण ओलोयणगएण दिठ्ठा, पञ्चभिन्नाया, तहेव ओयरित्ता पाएसु पडिओ, तं पिच्छिऊण तहेव सत्यचित्ता जाया, ताहे भण्णइ-पुत्त ! पच्वयाहि, मा दुग्गइं जाहिसि, सो भणइ-न तरामि काउं संजमं, जदि परं अणसणं करेमि, एवं करेहि, मा य असंजओ भवाहि, मा संसारं भमिहिसि, पच्छा सो तहेव तत्ताए सिलाए पाओवगमणं करेइ, मुहुत्तेण सुकुमालसरीरो उण्हेण विलाओ, पुचिं तेण नाहियासिओ पच्छा तेन्न्हियासितो। एवं अहियासियचं ॥ उष्णं च ग्रीष्मे तदनन्तरं वर्षासमयः, तत्र च दंशमशकसम्भव इति तत्परीषहमाह पुट्ठो य दंसमसएहिं, समरे व म्हामुन्नी। नागो संगामसीसे व, सूरे अभिभवे प्र्ण्॥10॥(सूत्र्म्) / | व्याख्या-'स्पृष्टः' अभिद्रुतः 'चः' पूरणे दंशमशकैः, उपलक्षणत्वात् यूकादिभिश्च 'समरे वत्ति 'एदोदुरलोपा 1 तं तत्र सर्वं भणति-अस्ति स कोऽपि (येन) अर्हन्नको दृष्टः, एवं विलपन्ती भ्राम्यति, यावदन्यदा तेन पुत्रेण अवलोकनगतेन दृष्टा, प्रत्य|भिज्ञाता, तथैवोत्तीर्य पादयोः पतितः, तं प्रेक्ष्य तथैव स्वस्थचित्ता जाता, तदा भण्यते-पुत्र! प्रव्रज,मा दुर्गतिं यासीः, सभणति-न शक्नोमि कर्तुं संयम, यदि परमनशनं करोमि, एवं कुरु, मा चासंयतो भूः, मा संसारं भ्रमीः, पश्चात्स तथैव तप्तायां शिलायां पादपोपगमनं करोति, 4 मुहूर्तेन सुकुमालशरीर उष्णेन विलीनः, पूर्व तेन नाध्यासितः पश्चात्तेनाध्यासितः । एवमध्यासितव्यम् । For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. |विसर्जनीयस्येति रेफात् , ततः सम एव-तदगणनया स्पृष्टास्पृष्टावस्थयोस्तुल्य एव, यद्वा समन्तादरयः-शत्रयो यस्मिंस्तत्समरं तस्मिन्निति संग्रामशिरोविशेषणं, वेति पूरणे, 'महामुनिः' प्रशस्तयतिः, किमित्याह-'णागो संगामबृहद्वृत्तिः सीसे वेति इवार्थस्य वाशब्दस्य भिन्नक्रमत्वान्नाग इव-हस्तीव संग्रामस्य शिर इव शिरः-प्रकर्षावस्था sNgraamshirst॥91||13 स्मिन् 'शूरः' पराक्रमवान् , यद्वा शूरो-योधः, ततोऽन्तर्भावितोपमार्थत्वाद्वाशब्दस्य च गम्यमानत्वात् शूर विद्वाऽभिहन्यात् , कोऽर्थः?-अभिभवेत् 'परं' शत्रुम् , अयमभिप्रायः-यथा शूरः करी यद्वा यथा वा योधः शरैस्तुद्य मानोऽपि तदगणनया रणशिरसि शत्रून् जयति, एवमयमपि दंशादिभिरभिद्यमानोऽपि भावशत्रु-क्रोधादिकं जये दिति सूत्रार्थः ॥ 10 ॥ यथा च भावशत्रुर्जेतव्यस्तथोपदेष्टुमाहा ण संतसे ण वारिजा, मणंपिणो पुस्से। उवेहे नो हणे पाणे, भुंजते mNssonnie॥11॥(suutrm) || व्याख्या-'न संत्रसेत् ' नोद्विजेत् , दशादिभ्य इति गम्यते, यद्वाऽनेकार्थत्वाद्धातूनां न कम्पयेत्तैस्तुद्यमानोऽपि, |अङ्गानीति शेषः, 'न निवारयेत् ' न निषेधयेत् , प्रक्रमाइंशादीनेव तुदतो, मा भूदन्तराय इति, मनः-चित्तं तदपि, आस्तां वचनादि, 'न प्रदूषयेत् 'न प्रदुष्टं कुर्यात् , किन्तु 'उवेहेऽत्ति उपेक्षेत-औदासीन्येन पश्येद् , अत एव न हन्यात् 'प्राणान् 'प्राणिनो 'भुजानान्' आहारयतो मांसशोणितम् , अयमिहाशयः-अत्यन्तबाधकेष्वपि दंशका AMOHAGARAAR ॥ 91 // For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ दिषु-शृगालवृकरूपैश्च, नदद्भि|रनिष्ठुरम् । आक्षेपत्रोटितस्त्रायु, भक्ष्यन्ते रुधिरोक्षिताः ॥ 1 ॥ खरूपैः श्यामशव लैआलपुच्छैभयान्वितैः । परस्परं विरुध्यद्भिर्विलुप्यन्ते दिशोदिशम् ॥ 2 ॥ काकधादिरूपैश्च, लोहतुण्डैर्बलान्विहै तैः। विनिकृष्टाक्षिजिह्वात्रा, विचेष्टन्ते महीतले ॥ 3 ॥ प्राणोपक्रमणइ|रैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैव, नि यन्ते दुःख्भागिन्ः॥4॥ इत्यादि, तथा असंज्ञिन एते आहारार्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारणं च यदि भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन् तदुपेक्षणपरो न तदुपघातं विदध्यादिति सूत्रार्थः ॥ 11 ॥ इदानीं पथिद्वारं, तत्र 'स्पृष्टो देशमशकै रित्यादिसूत्रसूचितमुदाहरणमाहचंपाए सुमणुभदो जुवराया धम्मघोससीसोय |pNthNmi मसगपरिपीयसोणिओ सोऽवि कालगओ ॥ 13 ॥ व्याख्या-चम्पायां सुमनोभद्रो युवराजो धर्मघोषशिष्यश्च पथि मशकपरिपीतशोणितः सोऽपि कालगत इति गाथाक्षरार्थः ॥ 93 ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् चंपाए नयरीए जियसत्तुस्स रणो पुत्तो सुमणभद्दो जुवराया, धम्मघोसस्स अन्तिए धम्म सोऊण निविण्णकामभोगो पपैतो, ताहे चेव एगल्लविहारपडिम पडिवन्नो, पच्छा हेट्ठाभूमीए विहरन्तो सरयकाले अडवीए पडिमागतो । 1 चम्पायां नगर्या जितशत्रो राज्ञः पुत्रः सुमनोभद्रो युवराजः, धर्मघोषस्यान्तिके धर्म श्रुत्वा निर्विष्णकामभोगः प्रबजितः, तदैव एकाकि-18 | विहारप्रतिमा प्रतिपन्नः, पश्चादधोभूमौ विहरन् शरत्कालेऽटव्यां प्रतिमागतः dain Education International For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 92 ॥ शाररतिं मसएहिं खजइ, सो ते ण पमजइ, सम्मं सहै, रत्तीए पीयसोणितो कालगतो । एवं अहियासेयव्वं ॥ परीषहा इत्यवसितो dNshmshkpriisshH|| अधुना अचेलः संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरोन स्यादित्यचेलपरीषहमाह- ध्ययनम् । परिजुन्नेहि वत्थेहिं, होक्खामित्ति अचेले|अदुवा सचेलए होक्खं, ई भिक्खु न चिण्ते॥12॥(सूत्र्म्) 2 व्याख्या-'परिजीर्णैः समन्तात् हानिमुपगतैः 'वस्त्रैः' शाटकादिभिः 'होक्खामित्ति' इतिर्भिन्नक्रमः ततो भ-18 विष्यामि 'अचेलकः' चेलविकलः अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत् , अथवा 'सचेलकः' चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् , इदमुक्तं भवति-जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत् , न चान्यलाभसम्भावनया प्रमुदितमानसो भवेदिति सूत्रार्थ्ः॥12॥ इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेलपरीषह उक्तः, सम्प्रति तमेव सामान्येनाह-- एगया अचेलए होइ, सचेले यावि egyaa|eyN धम्महियं णच्चा, नाणी णो प्रिदेवे॥13॥(सूत्र्म्) / ॥ 92 ॥ व्याख्या-'एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन स 1 रात्रौ मशकैः खाद्यते, स तान् न प्रमार्जयति, सम्यक् सहते, रात्रौ पीतशोणितः kaalgtH। evamadhyAsitavyam / For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ जाति वा चेले विना वर्षादिनिमित्तमप्रावरणेन जीर्णादिवस्त्रतया वा 'अचेलक' इति अवस्त्रोऽपि भवति, पठ्यते च 'अचेलए सयं hoi'tti तत्र खयम्-आत्मनैव न पराभियोगतः, 'सचेलः' सवस्त्रश्चाप्येकदा स्थविरकल्पिकत्वे तथाविधालम्बनेनावरणे सति, यद्येवं ततः किमित्याह-'etadi'tyavasthaucityena सचेलत्वमचेलत्वं च धर्मो-यतिधर्मः तस्मै हितम्-उपकारकं धर्महितं 'ज्ञात्वा' अवबुद्धय, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षादिभिः, यथोक्तम्-"पंचहि ठाणेहिं पुरिमपच्छिमाणं अरहन्ताणं भगवंताणं अचेलए पसत्थे भवै, तं जहा-अप्पा पडिलेहा1, | वेसासिए रूवे 2, तवे अणुमए 3, लाघवे पसत्थे 4, विउले इंदियनिग्गहे 5"त्ति, सचेलत्वस्य तु धर्मोपकारित्वमन्याद्यारम्भनिवारकत्वेन संयमफलत्वात् , 'ज्ञानी' नमा एव प्रायस्तियनारकाः तद्भवभयादेव च मया सन्त्यपि वासांस्यपास्यन्त इत्येवं बोधवानो परिदेवयेत् , किमुक्तं भवति ?-अचेलः सन् किमिदानीं शीतादिपीडितस्य मम शरणमिति न दैन्यमालम्बेत इति सूत्रार्थः ॥ 13 ॥ इह च केचिन्मिथ्यात्वाकुलितचेतस इदमित्थं महार्थकर्मप्रवादपूर्वोद्धृतप्रस्तुताध्ययनाधीतमपि सचेलत्वं तथा-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीव|रधारणम् ॥ 1 ॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्ट, मौढ्याद्धिंस्रो न सिद्धयति 1 पञ्चभिः स्थानैः पूर्वपश्चिमयोरहतोर्भगवतोरचेलकत्वं प्रशस्तं भवति, तद्यथा-अल्पा प्रत्युपेक्षा 1 वैश्वासिकं रूपं 2 तपोऽनुमतं 3 दालाघवं प्रशस्तं 4 विपुल इन्द्रियनिग्रहः 5 For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ उत्तराध्य. ॥ 2 ॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा, स सिद्धयति म्हामुनिः॥3॥ इति परीषहावाचकवचनानूदितं चानुचितमित्याहुः, तान् प्रति वक्तुमुपक्रम्यते-इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनारतो, ध्ययनम् बृहद्वृत्तिः यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयस्तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वं, तद्धि तस्य ॥ 93 ॥ तदनिमित्ततया स्यात् , सा च तत्रास्य बाधाविधायितयौदासीन्येन वा ?, न तावद्वाधाविधायितया, यतोऽसौ प|श्चमव्रतविघातकत्वेन संसक्तिविषयतया कषायकारणत्वेन वा ?, यदि पञ्चमव्रतविघातकत्वेन, तदपि कुतः?, युक्तित इति चेत् , नन्वियं खतन्त्रा सिद्धान्ताधीना वा?, यदि खतना ततः सलोमा मण्डूकश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मृगवत् , अलोमा वा हरिणः, चतुष्पात्त्वे सत्युप्लुत्य गमनात् , मण्डकवदित्यादिवन्न निर्मूलयुक्तेः साध्य त्वम् , उक्तं हि-"यत्नेनानुमितोऽप्यर्थः, kushlairnumaatRbhiH| अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ 1 ॥ " सिद्धान्ताधीनयुक्तिस्तु तथाविधसिद्धान्ताभावादसम्भविनी, अथास्त्यसौ 'गामे वा नगरे वा अप्पं वा बहुं वा जाव नो परिजा' इत्यादिः, तदनुगृहीता युक्तिश्च-यद्यत्परिग्रहखरूपं तत्तदुपादीयमानं पञ्चमव्रतविघाति, यथा धनधान्या-11 93 ॥ 6 दि, परिग्रहखरूपं च चीवरमिति, नन्वसिद्धोऽयं हेतुः, तथाहि-परिग्रहखरूपत्वमस्य किं मूर्छाहेतुत्वेन धारणा दिमात्रेण वा ?, यदि मू हेतुत्वेन, शरीरमपि मूर्छाया हेतुन वा?, न तावदहेतुः, तस्थान्तरङ्गत्वेन दुर्लभतरतया For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ ca विशेषतस्तद्धेतुत्वाद्, उक्तं च-"अह कुणसि थुल्लवत्थाइएसु मुच्छ धुवं सरीरेऽवि । अक्केजदुल्लभतरे काहिसि मुच्छ विसेसेण ॥ 1 ॥ " अथास्तु तन्निमित्तमेतत् , तर्हि चीवरवत्तस्यापि किं दुस्त्यजत्वेन मुक्त्यङ्गतया वा न प्रथमत एव हा परिहारः ?, दुस्त्यजत्वेन चेत् तदपि किमशेषपुरुषाणामुत केषाञ्चिदेव ?, न तावदशेषपुरुषाणां, दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरं परित्यजन्तः, अथ केषाञ्चित् , तदा वस्त्रमपि केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्य, मुक्त्यङ्गतापक्षाश्रयणे च किं चीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु खाध्यायाधुपष्टम्भकत्वेन मुक्त्यङ्गत्वाद् , अभ्युपगम्य च मू हेतुत्वमुच्यते-न हि निगृहीतात्मनां क्वचिन्मूर्छाऽस्ति, तदुक्तम्-"सर्वत्थुवहिणा बुद्धा, स्ण्र्क्स्स्न्न्प्रिग्घे। अवि अप्पणोऽवि देहम्मि, णायरंति ममाइउं (य्ण्)॥1॥" ति, नापि धारणादिमात्रेण,एवं हि शीतकालादौ प्रतिमाप्रतिपत्त्यादिषु केनचिद्भक्त्यादिनोपरि क्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र खयंग्रहाभावाददोषः, तर्हि खयंग्रहः परिग्रहत्वे हेतुः, तथा च कुण्डिकाद्यपि नोपादेयं, दृष्टेष्टविरोधि चेदम् , अथ तत्र मूर्छाया अभावादपरिग्रहत्वम् , एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु, 1 अथ करोषि स्थूलवस्त्रादिषु मूर्छा ध्रुवं शरीरेऽपि । अक्रेयदुर्लभतरे करिष्यसि मूर्छा विशेषेण ॥ 1 ॥ 2 मू हेतुः शरीरं F3 सर्वत्रोपधिना बुद्धाः, संरक्षणपरिग्रहे । अपिचात्मनोऽपि देहे नाचरन्ति ममायितुम् (tm)॥1॥ *************** For Personal & Private Use Only www.janelibrary.org Page #190 -------------------------------------------------------------------------- ________________ उत्तराध्य. उक्तं च-" पि वत्थं व पायं वा, कवलं पायपुछणं । तंपि संजमलजट्टा, धरति परिहरंति य ॥ 11 ॥ " / अथ संस-8 परीषहाक्तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति वा ?, न तावन्नास्ति, कृमिकण्ड्रपदाधुत्पातस्य तत्र प्रतिप्राणि ध्ययनम् बृहद्वृत्तिः प्रतीतत्वात् , अथास्ति परं यतनया न दोषः, तदितरत्रापि तुल्यं । कषायकारणत्वेन चेत् , तत्किमात्मनः परेषां ॥ 94 ॥ वा ?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कषायकारणमिति तदपि नोपादेयं स्यात् , अथ विवेकिनां न तदहकृतिहेतुः, "प्रथमं ज्ञानं ततो daye"ti नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत् , अथ चीवरस्य धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं, किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पाकर्ण नात् 'जिताचेलपरीषहो मुनि' रिति वचनतो वा ?, न तावदाद्यो विकल्पः, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचिवात्सर्वेदा वा ?, कदाचिच्चेत्को वा किमाह ?, कदाचिदस्माकमप्यस्याभिमतत्वात् , अथ सर्वदा, तन्न, 'सर्वेऽवि एगदू-5 सेण निग्गया जिणवरा उ चउवीस' मिति वचनात् , अथ तत्र 'एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषेण एकेन निर्गता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि खेच्छारचितपाठानां सुकरत्वात् , किं च-तीर्थकृतामचीवरत्वे तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां, न हि यदेव तेषां धर्मोपकारि तदेवेतरेषामपि, अन्यथा यथा न दा 1 यदपि वस्त्रं वा पात्रं वा, कम्बलं पादप्रोब्छनम् । तदपि संयमलज्जार्थ, धारयन्ति परिभुजन्ति च ॥ 1 ॥ 2 सर्वेऽप्येकदूष्येण निर्गता जिनवरास्तु cturviNshtiH। For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ te परोपदेशतः प्रवर्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षा वा न प्रयच्छन्ति, तथाऽन्यैरपि विधेयमिति मूल च्छेद एव तीर्थस्य, उक्तं च-"न परोवएसविसया ण य छउमत्था परोवएसपि । देंति न य सिस्सवग्गं दिक्खंति जिभाणा जहा सवे ॥ 1 ॥ तह सेसेहि य सव्वं कजं जै तेहिं सवसाहम्मं । एवं च कओ तित्थं ? ण चेदचेलत्ति को । गाहो?,॥2॥" अथ जिनकल्पाकर्णनात् , तत्र हि न किञ्चिदुपकरणमिति चीवरस्याप्यभावः, तथा च न तस्य धनार्मोपकारिता, ननु जिनकल्पिकानामुपकरणाभावः प्रवादतः आगमतो वा ?, न तावदाद्यपक्षो, न हि वसति किलात्र वटवृक्षे रक्ष इत्यादिनिर्मूलप्रवादानां प्रमाणता, नाप्यागमतः, तेषामपि तत्र शक्त्यपेक्षयोपकरणप्रतिपादनात् , तदुक्तम्-"जिणकप्पियादओ पुण सोवहओ स्व्व्काल्मेग्ण्तो। उवगरणमाणमेसिं पुरिसावेक्खाए~ बहुभेयं ॥ 1 ॥ " अथवा अस्तु जिनकल्पिकानामुपकरणाभावः, तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तत्रतिपत्तिः अथ रथ्यापुरुषाणामपि ?, यद्याद्यो विकल्पस्तत्किमेवंविधाः सम्प्रत्यपि सन्ति न वा ?, सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन् , अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्त्वेन निश्चीयन्ते ?, अथ न सन्ति, तादृशामेव जिनकल्पप्रतिपत्तिः, तर्हि । 1 न परोपदेशविषया न च छद्मस्थाः परोपदेशमपि । ददति न च शिष्यवर्ग दीक्षयन्ति जिना यथा सर्वे ॥ 1 ॥ तथा शेषैरपि सर्व कार्य यदि तैः सर्वसाधर्म्यम् । एवं च कुतस्तीर्थ ? न चेदचेला इति क आग्रहः ॥ 1 ॥ 2 जिनकल्पिकादयः पुनः सोपधयः सर्वकालमेकान्तः । उपकरणमानमेतेषां पुरुषापेक्षया bahubhedam ॥ 1 // For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीपहाध्ययनम् बृहद्वृत्तिः वृथैव "मणपरमोहिपुलाए आहारग खवग उवसमे क्प्पे|स्ण्ज्म्तिय् केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना ॥ 1 ॥ " इत्याप्तवचनानाश्रयणं, यदि तु रथ्यापुरुषाणामपीति कल्प्यते, तिरश्चामपि तत्कल्पनाऽस्तु, अथ देशविरतिभाज एव । त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपि तद्वद्भिराचरणीयमथ तथाविधशक्तियुक्तरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासषण्मासादिकं तपश्चरत्यन्यैरपि तचरणीयं स्याद्, अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तैरेव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्चरतां बहुतरदोषसम्भव इति न तचरणं, तदिहापि तुल्यं, तथाहि-सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहननविकलतया हिमकणानुषक्तशीतादिषु बहुतरदोषहेतुकमण्यारम्भादिकं तथा तथाविधाच्छादनाभावतः शीतादिखेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम् , उक्तं च वाचकैः-"शीतवातातपैदशैर्मशकैश्चापि खेदित्ः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ 1 ॥ " यच्च 'जिताचेलपरीपहो मुनि' रिति वचनतो न चीवरं धमोपकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावेनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि ?, यदि चेलाभावेनैव, ततः क्षुत्परीपहजयनमायाहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम् , एतच भवतोऽपि नाभिमतं, ततः परिशुद्धोपभोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवयैवेति न कुतोऽपि चीवरस्य धर्मानु1 मनः (पर्यायः) परमावधिः पुलाक आहारकः क्षपक उपशमकः (जिन) क्ल्प्ः। संयमत्रिकं केवलित्वं सिद्धिश्च जम्बो व्युच्छिन्नाः॥1॥ 95 ॥ For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ पकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रवाधकत्वं चीवरस्य, तर्हि धर्मादयोऽपि कस्यचित् कषायकारणं न वा ?, न तावन्न, तेऽपि कस्यचित्कषायहेतव इति चीवरवत्तेऽपि हातव्याः, आह च-"अत्थि य किं किंचि जए जस्स व कस्स व कसायबीजं तं । वत्थु ण होज? एवं धम्मोऽवि तुमे ण घेत्बो॥1॥ जेण कसायणिमित्तं जिदाणोऽवि गोसालसंगमाईणं । धम्मो धम्मपरावि य पडिणीयाणं जिणमयं च ॥ 2 ॥ " अथैषां मुक्त्यङ्गतया कषायहेत त्वेऽपि न हेयता, तदिहापि समानम् , उक्तं च वाचकसिद्धसेनेन-"मोक्षाय धर्मसिद्धयर्थ, शरीरं धार्यते यथा । / शरीरधारणार्थ च, भैक्षग्रहणमिष्यते ॥ 1 ॥ तथैवोपग्रहाय, पात्रं चीवरमिष्यते । जिनैरुपग्रहः साधोरिष्यते न परिग्रहः ॥ 2 ॥ " इत्यादि । औदासीन्येनापि न चीवरस्य चारित्रं प्रत्यनिमित्तता, तस्य तदुपकारित्वात् , यच यत्रोपकारि न तत्तस्मिन्नुदासीनं, यथा तन्वादयः पटे, चारित्रोपकारि च चीवरं, तथाहि-संयमात्मकं चारित्रं, न च तस्य तत्परिहारेण शुद्धिरस्ति, आगमश्च-"किं सञ्जमोवयारं करेइ वत्थाइ जै मई सुणसु । सीयत्ताणं ताणं जलणतणग 1 अस्ति च किं किञ्चित् जगति यस्य वा कस्य वा कषायबीजं तत् । वस्तु न भवेत् ? एवं धर्मोऽपि त्वया न ग्रहीतव्यः ॥ 1 ॥ येन कषायनिमित्तं जिनोऽपि गोशालसंगमकादीनाम् । धर्मो धर्मपरा अपिच प्रत्यनीकानां जिनमतं च ॥ 2 ॥ 2 किं संयमोपकारं करोति वस्त्रादि यदि मतिः शृणु । शीतत्राणं त्राणं ज्वलनतृणगतानां सत्त्वानाम् ॥ 1 ॥ तथा निशि चतुष्कालं स्वाध्यायध्यानसाधनमृषीणाम् । हिममहिकावर्षा|'वश्यायरजआदिरक्षानिमित्तं tu ॥ 2 ॥ dan Education International For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ उत्तराध्य. ट्रयाण सत्ताणं ॥ 1 ॥ तह निसि चाउकालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासोसारयाइरक्खाणिमित्त परीषहातु ॥ 2 ॥ " इत्यतः स्थितमेतत्-चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानैकान्तिकत्वे तूक्तानुसारतः । ध्ययनम् बृहद्वृत्तिः परिहर्तव्ये । ततश्च 'निग्र्न्थानाम्म्ल्ज्ञ्यान्युतैस्तीर्थ्कृद्भिरुक्तानि। सम्यगव्रतानि यस्मान्नैपएण्न्थ्यमतः प्रशंसन्ति ॥ 1 ॥ ॥ 96 ॥ रागाद्यपचयहेतुं नैर्ग्रन्थ्यं खप्रवृत्तितस्तेषाम् । तद्वृद्धिरतोऽवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥ 2 ॥ ' इत्यादि दुर्मतिपरिस्प न्दितमपकर्णनीयम् ॥ सम्प्रति 'महलेत्तिद्वारं, तत्र च 'एयं धम्महियं नचे' त्यादिसूत्रसूचितं दृष्टान्तमाहवीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहै सयं गुलियाणं पजोएण न्नी(न्नान्नि)ओजेन्नि॥9॥ दह्ण चेडिमरणं पभावई पवैत्तु काल्ग्या। पुक्खरकरणं गहणं दसौरपज्जोयमुयणं च ॥ 95 ॥ | माया य रुद्दसोमा पिया य नामेण सोमदेवत्ति |भाया य फग्गुरक्खिय तोसलिपुत्ता य आय्रिया॥16॥ सिंहगिरि भद्दगुत्ते वयरक्खमणा पढित्तु पुत्वगयं । पवाविओ य भाया रक्खियखमणेहि जनओ y॥97॥ X ॥ 96 // | व्याख्या-वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोजयिनी, दृष्ट्वा । चेटीमरणं प्रभावती प्रव्रज्य कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाम्ना For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ somadeva iti भ्राता च फल्गुरक्षितः तोसलिपुत्राश्चाचार्याः सिंहगिरिभद्रगुप्ताभ्यां च वज्रक्षमणात्पठित्वा पूर्वगतं प्रवाजितश्च भ्राता रक्षितक्षमणैर्जनकश्चेति गाथाचतुष्टयाक्षरार्थः ॥ 94-95-96-97 // भावार्थस्तु वृद्धसम्प्रदाया-12 दवसेयः, स चायम्-जीवसामिपडिमावत्तव्वयं दसपुरुप्पत्तिं च भाणिऊणं ताव भाणियचं जाव अजवयरसामिणो सयासे णव पुवाणि दसमस्स य पुवस्स किंचि अहिजिऊण अजरकूखिया दसपुरमेव गया, तत्थ सबो सयणवग्गो पचावितो-माया भाया भगिणी,जो सो तस्स खंतो सोऽवि तेसिं अणुरागेणं तेहिं चेव सम्मं अच्छइ, णो पुण लिंग । गेण्हइ लजाए, किह समणतो पवैस्सं ?, इत्थं मम धूयातो सुण्हातो णतुगीतो, तासिं पुरतो ण तरामि णग्गो अच्छिउं, एवं सो तत्थ अच्छइ, बहुसो आयरिया भणंति. ताहे सो भणति-जै मम जुबलएणं कुंडियाए छत्तेणं। उवहणाहिं जन्नोवइएणय समं पचावेह तो पव्वयामि.पवैतो सो पुण चरणकरणसज्झायं अणुयत्तंतेहि गिण्हाविय-14 | 1 जीवत्स्वामिप्रतिमावक्तव्यतां दशपुरोत्पत्तिं च भणित्वा तावद्भणितव्यं यावदार्यवज्रस्वामिनः सकाशे नव पूर्वाणि दशमस्य च पूर्वस्य किश्चिदधीत्यार्यरक्षिता दशपुरमेव गताः, तत्र सर्वः स्वजनवर्ग: प्रवाजितः-माता भ्राता भगिनी, यः स तेषां पिता सोऽपि तेषामनुरागेण॥ |तत्रैव सम्यक् तिष्ठति, न पुनर्लिङ्ग गृह्णाति लज्जया, कथं श्रमणकः प्रव्रजिष्यामि ?, अत्र मम दुहितरः स्नुषा नप्तारः, तासां पुरतो न शक्नोमि । नग्नः स्थातुम् , एवं स तत्र तिष्ठति,बहुश आचार्या भणन्ति, तदा स भणति-यदि मां युगलकेन कुण्डिकया छत्रेण उपानद्भयां यज्ञोपवीतेन॥ |च समं प्रवाजयत तदा प्रत्रजामि, प्रत्रजितः स पुनश्चरणकरणस्वाध्यायमनुवर्तयद्भिग्राहयितव्यः, For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 9 ॥ छो, ताहे ते भणंति-अच्छह तुब्भे कडिपट्टएणं, सोऽवि थेरो भणइ-छत्तएणं विणा ण तरामि अच्छिउं, छत्तयपि, परीपहाकरगेण विणा दुक्खं उच्चारपासवणं वोसिरिउ, बंभसुत्तगंपि अच्छउत्ति, अवसेसं सत्वं परिहरै । अन्नया य चेइयाई ध्ययनम् दिउं गया, आयरिया चेडगरूवाणि गाहंति, भणह-सवे वंदामो एगं छत्तैलं मोतुं, एवं भणितो, ताहे सोजाणति |-इमे मम पुत्ता णत्तुया य वन्दिजंति, अहं कीस न वंदिजामि ?, ताहे भणति-किमहं अपवइओत्ति ?, ताणि भणंति-किं पवैयगाणोवाणहकरगबंभसुत्तछत्तगाणि भवंति ?, ताहे सो जाणति-एयाणिवि ममं पडिचोएंति, ता* छड्डेमि, ताहे पुत्तं भणति-अलाहि पुत्तगा! छत्तेणं, ताहे ते भणंति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरिं करेहत्ति, एवं ताणि मोतुं करैलं, तत्थ से पुत्तो भणति-मत्तएणं चेव सन्नाभूमि गम्मै, एवं जन्नोवैयं च मुयै, 1 तदा ते भणन्ति-तिष्ठत यूयं कटीपट्टकेन, सोऽपि स्थविरो भणति-छत्रेण विना न शक्नोमि स्थातुं, छत्रमपि, करकेण विना दुःखमुच्चारप्रश्रवणं व्युत्स्रष्टुं, ब्रह्मसूत्रमपि तिष्ठत्विति, अवशेष सर्व परिहरति । अन्यदा च चैत्यानि वन्दितुं गताः, आचार्याश्चेट (डिम्भ) रूपाणि ग्राहयन्ति,भणत-सर्वान् वन्दामहे एक छत्रिणं मुक्त्वा , एवं भणितस्तदा स जानाति-इमे मम पुत्रा नप्तारश्च वन्द्यन्ते, अहं कथं न वन्ये , ॥ 97 ॥ तदा भणति-किमहमप्रवजित इति ?, तानि भणन्ति-किं प्रव्रजितानामुपानत्करकब्रह्मसूत्रच्छत्राणि भवन्ति ?, तदा स जानाति-एतान्यपि मां प्रतिचोदयन्ति, तत् त्यजामि, तदा पुत्रं भणति-अलं पुत्र ! छत्रेण, तदा ते भणन्ति-अलं, यदोष्णं भविष्यति तदा कल्पं उपरि कुर्या इति, एवं तानि मुक्त्वा करकवन्तं, तत्र तस्य पुत्रो भणति-मात्रकेणैव संज्ञाभूमिः गम्यते, एवं यज्ञोपवीतं च मुञ्चति, For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ ताहे आयरिया भणंति-को वा अम्हे न जाणइ जहा बंभणा, एवं ताणि तेण मुक्काणि, पच्छा ताणि पुणो भणंति सवे वंदामो मोत्तूण कडिपट्टैलं, ताहे सो रुटो भणति-सह अजयपजएहिं मा वन्दह, अन्ने वंदिहंति ममं, एयं है कडिपट्टयं न छड्डेमि, तत्थ य साहू भत्तपञ्चक्खायतो, ताहे तस्स निमित्तं कडिपट्टवोसिरणट्टयाए आयरिया भणंति |-एयं महाफलं हवै जो साधु वहै, तत्थ य पढमपवैया सन्निया-तुमे भणिजह-अम्हे एयं वहामो, एवं ते उवट्ठिया, तत्थ य आयरिया भणंति-अम्हं सयणवग्गो मा णिजरं पावौ ?, भो तुब्भे चेव सबै भणह अम्हे चेव वहामो, ताहे सो थेरो भणति-किं पुत्ता ! एत्थ बहुतरया णिजरा ?, आयरिया भणंति-बाढं, किं एत्थ भणियचं ?, ताहे। सो भणति-तो खाइ अहंपि वहामि, आयरिया भणंति-एत्थ उवसग्गा उप्पजंति, चेडरूवाणि लग्गति, 1 तदा आचार्या भणन्ति-को वाऽस्मान् न जानाति यथा ब्राह्मणाः, एवं तानि तेन मुक्तानि, पश्चात्तानि पुनर्भणन्ति-सर्वान् वन्दामहे । मुक्त्वा कटीपट्टकवन्तं, तदा स रुष्टो भणति-सह आर्यकप्रार्यकैः (पितृपितामहैः) मा वन्दिध्वम् , अन्ये वन्दिष्यन्ते मह्यम् , एतं कटीपट्टकं न छर्दयामि, तत्र च साधुः प्रत्याख्यातभक्तः, तदा तन्निमित्तं कटीपट्टकव्युत्सर्जनार्थाय आचार्या भणन्ति-एतत् महाफलं भवति यस्साधुं वहति, तत्र च प्रथमप्रव्रजिताः संज्ञिताः (संकेतिताः)-यूयं भणेत-वयं वहाम एनम् , एवं ते उपस्थिताः, तत्र चाचार्या भणन्ति-अस्माकं स्वजन। वर्गो मा निर्जरां प्रापत् ततो यूयं सर्वे भणथ-वयमेव वहामः, तदा स स्थविरो भणति-किं पुत्र ! अत्र बहुतरा निर्जरा ?, आचार्या भणन्ति-बाद, किमत्र भणितव्यं ?, तदा स भणति-तत् कथयाहमपि वहामि, आचार्या भणन्ति-अत्रोपसर्गा उत्पद्यन्ते, चेटरूपाणि laganti For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. यदि तरसि अहियासिउं वहाहि,अह णाहियासेसि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कओ, जाहे सो उक्खित्तो साहू मग्गओ वच्चै, पच्छओ संजईओ ठिआतो, ताहे खुड्डगा भणिआ-एत्ताहे कडिपट्टयं मुयह, ताहे सो मुत्तुमारद्धो, बृहद्वृत्तिः हताहे अन्नेहिं भणिओ-मा मोचिहि,तत्थ से अन्नेण कडिपट्टओ पुरओ काऊण दोरेण बद्धो,ताहे सो लजिओ तं वहै. ॥ 98 ॥ मग्गओ मम पिच्छंति सुण्हाओ a, एवं तेणवि उवसग्गो उहिओत्तिकाऊण बूढं, पच्छा आगतो तहेव, ताहे आयरिया भणंति-किं अज खंता! इमं?, ताहे सो भणइ-सो एस अज पुत्त ! उवसग्गो उवटिओ, आणेह साडयं, ताहे भणइ -किं व साडएणंति ?, जं दट्टत्वं तं दिटुं, चोलपट्टओ चेव मे भवौ, एवं ता सो चोलपटुंपि गिन्न्हाविओ। तेण पुवं अचेलपरीसहो नाहियासितो पच्छाऽहियासिओत्ति ॥ अचेलस्य चाप्रतिबद्धविहारिणः shiitaadibhirbhibhuuymaantvenaartirpyutpdyetaatsttpriisshmaah| 1 यदि शक्नोष्यधिसोढुं वह, अथ नाधिसहसे तदाऽस्माकं न सुन्दरं भवति, एवं स स्थिरः कृतः, यदा स उत्क्षिप्तः साधुर्मार्गतः ब्रजति, पश्चात् संयत्यः स्थिताः,तदा क्षुल्लकैः भणिताः-अधुना कटीपट्टकं मुञ्चत, तदा स मोक्तुमारब्धः, तदाऽन्यैर्भणितः-मा मुचः, तत्र तस्यान्येन कटीपट्टकः पुरतः कृत्वा दवरकेण बद्धः,तदा स लजितस्तं वहति, पृष्ठतो मम पश्यन्ति स्नुषाश्च,एवं तेनापि उपसर्ग उत्थित इतिकृत्वा व्यूढं, पश्चादाग|तस्तथैव, तदाऽऽचार्या भणन्ति-किमद्य पितरिदम् , तदा स भणति-स एषोऽद्य पुत्र ! उपसर्ग उत्थितः, आनयत शाटकं, तदा भणति-किं वा शाटकेनेति, यद्रष्टव्यं तदृष्टं,चोलपट्टक एव मे भवतु,एवं तावत्स चोलपट्टकमपि ग्राहित्ः। तेन पूर्वमचेलपरीषहो नाध्यासितः, पश्चाध्यासितः । ॥ 98 ॥ For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ गामाणुगाम रीयंत, अणगारमकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ 14 ॥ (सूत्रम्) व्याख्या-असते बुयादीन् गुणान् इति ग्रामः स च जिगमिषितः अनुग्रामश्च-तन्मार्गानुकूलः अननुकूलगमने प्रयोजनाभावाद् ग्रामानुग्राम, यद्वा ग्रामश्च महान् अणुग्रामश्च स एव लघुग्रंमाणुग्रामम् , अथवा-ग्राममिति रूढि-3 शब्दत्वादेकस्मादामादन्यो ग्रामः ततोऽपि चान्यो ग्रामानुग्राममुच्यते, नगरोपलक्षणमेतत् , ततो नगरादींश्च, किमित्याह-रीयंत ति तिब्यत्ययाद्रीयमाणं-विहरन्तम् 'अनगारम्' उक्तस्वरूपम् 'अकिञ्चनं' नास्य किञ्चन प्रतिबन्धा|स्पदं धनकनकाद्यस्तीयकिञ्चनो-निष्परिग्रहः, तथाभूतम् 'अरतिः' उक्तरूपा 'अनुप्रविशेत्' मनसि लब्धास्पदा, भवेत्, 'ta'mityaratisvarUpaM 'तितिक्षेत' सहेत परीषहमिति सूत्रार्थः ॥ 14 ॥ तत्सहनोपायमेवाह ___ अरैं पिट्टओ किच्चा,विरओ आय्र्क्खिए। धम्मारामे निरारंभे,उवसंते मुणी चरे ॥ 15 ॥ (सूत्रम्) 1 व्याख्या-'अरर्ति' संयमविषयां मोहनीयकर्मप्रकृतिरूपां पृष्ठतः कृत्वा कोऽर्थः ?-धर्मविघ्नहेतुरियमितिमत्या । तिरस्कृत्य, किमित्याह-विरतः' हिंसादिभ्य उपरतः, आत्मा रक्षितः दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, आहिताम्यादिषु दर्शनात् क्तान्तस्य परनिपातः, आयो वा-ज्ञानादिलामो रक्षितोऽनेनेत्यायरक्षितः, धर्मे-श्रुतधदादौ आङित्यभिव्यात्या रमते-रतिमान् भवतीति धर्मारामः, वद्वा-धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया MASAGACASSES For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् बृहद्वृत्तिः उत्तराध्य. वा आरामो धर्मारामस्तत्र, स्थित इति गम्यते, निर्गत आरम्भाद्-असत्क्रियाप्रवर्तनलक्षणात् निरारम्भः 'उपशान्तः' क्रोधाद्युपशमात् 'मुनिः' सर्वविरतिप्रतिज्ञाता चरेत् , 'पंलिओवमं झिजइ सागरोवमं, किमंग पुण मज्झ इमं मणोदुहंति विचिन्तयन्संयमाध्वनि यायात्, न पुनरुत्पन्नारतिरपि अवधावनानुप्रेक्षी भवेद् । इह च विर्तादि॥ 99 ॥ विशेषणानि अरतितिरस्करणफलतया, यद्वा यत एव विरतोऽत एवात्मरक्षित इत्यादिहेतुफलतया नेयानीति सूत्रार्थः ॥ 15 ॥ इदानीं तापसद्वारमनुस्मरन् 'अरई अणुप्पवेसे' इत्यादिसूत्रसूचितमुदाहरणमाह अयलपुरे जुवराया सीसो राहस्स नगरीमुजेणिं । अज्जा राहक्खमणा पुरोहिए रायपुत्तो य ॥ 98 ॥ 1 कोसंबीए सिट्टी आसी नामेण तावसो तहियं । मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तोत्ति ॥ 99 ॥ | व्याख्या-अचलपुरे युवराजः शिष्यो राधस्य नगरीमुजयिनीम् आर्या राधक्षमणाः पुरोहितो राजपुत्रश्च कौशाम्ब्यां श्रेष्ठी आसीन्नाम्ना तापसः तत्र मृत्वा 'सूयरोरगो' त्ति सुपो लोपः शूकर उरगो जातः पुत्रस्य पुत्र इति गाथाद्वयाक्षरार्थः ॥ 98-99 ॥ एतदर्थस्तु सम्प्रदायादवसेयः, स चायम्1 पल्योपमं क्षीयते सागरोपमं किमङ्ग पुनर्ममेदं मनोदुःखमिति । KHARASHTRA ॥ 99 // For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ अचलपुरं नाम पतिद्वाणं, तत्थ जियसत्तू राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए प्न्य्चिओ। सोय अन्नया विहरंतो गतो तगरं नगरिं, तस्स य राहायरियस्स सझंतेवासी अजराहखमणा णाम उज्जेणीए विहरंति, तओ आगया साहुणो तगरं, गया राहसमीवं, ते पुच्छिया-निरुवसग्गंति, भणंति-रायपुत्तो पुरोहियपुत्तो य वाहिति, तस्स जुवरायपवतियगस्स सो रायपुत्तो भत्तिजतो, मा संसारं भमिहितित्ति आपुच्छिऊण आयरिए गओ उज्जेणिं, भिक्खवेलाए उग्गाहेऊण पट्टितो,आयरिएहिं भणिओ-अच्छाहि, सो भणइ-न अच्छामि, नवरं दाएह तं पडणीयघरं, चेलगो भणिओ-बच दाएहि, तेण दाइयं, सो तत्थ गतो, वीसत्थो पविठ्ठो, तत्थ ते दोऽवि अच्छंति, ते तं 4 पिच्छिऊण उठ्ठिया, तेणवि महया सद्देणं धम्मलाभियं, ते भणंति-अहो! लटे पवैयगो अम्हंतेण गतो, वंदामोत्ति, 1 अचलपुरं नाम प्रतिष्ठान, तत्र जितशत्रू राजा, तस्य पुत्रो युवराजः, स राधाचार्याणामन्तिके प्रबजितः । स चान्यदा विहरन गत। स्तगरां नगरी, तस्य च राधाचार्यस्य सद्योऽन्तेवासिनः आर्यराधक्षमणा नामोजयिन्यां विहरन्ति,तत आगताः साधवस्तगरां,गता राधसमीपं, | ते पृष्टा निरुपसर्गमिति, भणन्ति-राजपुत्रः पुरोहितपुत्रश्च बाधेते, तस्य युवराजप्रव्रजितस्य स राजपुत्रो भ्रातृव्यः, मा संसारं भ्रमीदित्यापृच्छयाचार्यान् गत उज्जयिनी, भिक्षावेलायामुद्राह्य प्रस्थितः, आचार्यैर्भणित:-तिष्ठ, स भणति-न तिष्ठामि, परं दर्शयत तदू प्रत्यनीकगृहं, क्षुल्लको भणित:-ब्रज दर्शय, तेन दर्शितं, स तत्र गतः, विश्वस्तः प्रविष्टः, तत्र तौ द्वावपि तिष्ठतः, तौ तं प्रेक्ष्योत्थिती, तेनापि |महता शब्देन धर्मलाभितं, तौ भणत:-अहो लष्टं प्रत्रजितोऽस्माकं मार्गेणागतः, वन्दावह iti, For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. भणति ते-आयरिया ! सुम्भे गाइउं जाणह ,तेण भणियं-आमं जाणामो, तुम्भे वाएह,ते आढत्ता, जाव ण जाणंति, तेण भण्णइ-एरिसगा चेव तुम्भे कोलियगा, ण किंचि जाणह, ते रुठ्ठा उद्धाइया, तेण घेत्तुं तेसिं णिजुद्धं जाणंत- बृहद्वृत्तिः एण सधे संधी खोइया, पढमं ताव पिट्टिया, ते हम्मंता राडि करेंति, परियणो जाणइ-सो एस पवइओ हम्मतो ॥ 10 ॥ राडि करेइ, सोऽवि गतो, पच्छा तेहिं दिट्ठा, णवि जीवंति, णवि मरंति, णवरं णिरिक्खंति एकेकं दिट्ठीए, पच्छा रणो सिटुं पुरोहियस्स य-जहा कोऽवि पवैयगो,तेण दोऽवि जणा संखलेत्तूण मुक्का, पच्छा राया सबबलेणागतोपहै वैगाण मूले, सोऽवि साहू एकपासे अच्छइ परियर्सेतो, राया आयरियाणं पाए पडिओ, पसायमावजह, आयरिओ भणइ-अहं न याणामि, महाराय ! इत्थ एगो साहू पाहुणो, जै परं तेण होजा, राया तस्स मूलमागतो, पञ्चभि 1 भणतस्तौ-आचार्या ! यूयं गातुं जानीथ, तेन भणितम्-ओम् जानीमः, युवां वादयतं, तावाहतौ, यावन्न जानीतः, तेन भण्येतेएतादृशावेव युवां कोलिको, न किञ्चिजानीथः, तौ रुष्टौ उद्धावितो, तेन गृहीत्वा तयोः नियुद्धं जानता सर्वे सन्धयो विसंयोजिताः, प्रथमं तावत्पिट्टितौ, तौ हन्यमानौ राटी कुरुतः, परिजनो जानाति-स एष प्रव्रजितो हन्यमानो राटी करोति, सोऽपि गतः, पश्चात्तैदृष्टी, नैव जीवतो नैव म्रियेते, परं निरीक्षेते एकैकं दृष्ट्या, पश्चाद् राज्ञे शिष्टं पुरोहिताय च-यथा कोऽपि प्रवजितः, तेन द्वावपि जनौ विशृङ्ख-12 लय्य मुक्तौ, पश्चाद् राजा सर्वबलेनागतः प्रब्रजितानां मूले, सोऽपि साधुरेकपार्श्वे तिष्ठति परावर्त्तमानः, राजा आचार्याणां पादयोः पतितः, प्रसादमापद्यध्वं, आचार्यो भणति-अहं न जानामि, महाराज ! अत्रैकः साधुः प्राणूंणकः, यदि परं तेन भवेत् , राजा तस्य मूलमागतः, pratyabhi ASSICABBCAMERAMANAS Jan Education International For Personal & Private Use Only www.janelibrary.org Page #203 -------------------------------------------------------------------------- ________________ नाओ य, ततो तेण साहुणा भणितो-धिरत्थु ते रायत्तणस्स, जो तुम अप्पणो पुत्तभंडाणवि निग्गहं न करेसि, पच्छा राया भणइ-पसायं करेह, भणइ-जै परं पवयंति तो णं मोक्खो, अन्नहा नत्थि, राइणा पुरोहिएण य भण्णइ-एवं हौ, पव्वयंतु, पुच्छिआ भणंति-पचयामो, पुवं लोओ कतो, पच्छा मुक्का, पवैया । सो य रायपुत्तो निस्संकिओ चेव धम्मं करेइ, पुरोहियपुत्तस्स पुण जाइमओ, अम्हे मड्डाए पवाविया, एवं ते दोऽवि कालं 6 काऊण देवलोगेसु उववन्ना । इओ य कोसंबीए नयरीए तावसो णाम सेट्ठी, सो मरिऊण नियघरे सूयरो जाओ, जातिस्सरो, ततो तस्स चेव दिवसगे पुत्तेहिं मारितो, पच्छा तहिं चेव घरे उरगो जाओ, तहिपि जाइस्सरो जातो, tattha'vi अंतो घरे मा खाहितित्ति मारितो, पच्छा पुणोऽवि पुत्तस्स पुत्तो जातो, तत्थवि जाई सरमाणो चिंतेइ 1-ज्ञातश्च, ततस्तेन साधुना भणित:-धिगस्तु तव राजत्वं, यस्त्वमात्मनः पुत्रभाण्डानामपि निग्रहं न करोषि, पश्चाद् राजा भणति-प्रसाद । कुरु, भणति-यदि परं प्रव्रजतः तदाऽनयोर्मोक्षः, अन्यथा नास्ति, राज्ञा पुरोहितेन च भण्यते-एवं भवतु, प्रव्रजतां, पृष्टौ भणतः- प्रव्रजावः, पूर्व लोचः कृतः, पश्चान्मुक्तौ, प्रत्रजितौ । स च राजपुत्रो निश्शङ्कित एव धर्म करोति, पुरोहितपुत्रस्य पुनर्जातिमदः, आवां बलात्प्रत्राजितौ, * एवं तौ द्वावपि कालं कृत्वा देवलोकेपूत्पन्नौ । इतश्च कौशाम्ब्यां नगर्या ताफ्सो नाम श्रेष्ठी, स मृत्वा निजगृहे शूकरो जातः, जातिस्मरः, | ततस्तस्यैव दिवसे पुत्रैर्मारितः, पश्चात्तत्रैव गृहे उरगो जातः, तत्रापि जातिस्मरो जातः, तत्रापि अन्तर्गृहे मा खादीदिति मारितः, पश्चात्पुनरपि पुत्रस्य पुत्रो जातः, तत्रापि जातिं स्मरंश्चिन्तयति-कथमहमात्मनः स्नुषामम्बामिति व्याहरामि, पुत्रं वा तातमिति वैव दिवस कृत्वा देवलोकेषुत्पन्नातच राजपुत्रो निशात पुरोहितेन च भण्यते-महं न करोषि, पश्चाद् राजा For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 10 ॥ |किहमहं अप्पणो सुण्डं अंमंति वाहरिहामि, पुत्तं वा तायंति, पच्छा मूयत्तणं करेइ, पच्छा महंतीभूओ साहूणं है। परीषहाअल्लीणो, धम्मोऽणेण सुतो। इतो य सो धिजाइयदेवो महाविदेहे तित्थयरं पुच्छइ-किमहं सुलहबोहिओ दुल्लम ध्ययनम् बोहिओत्ति ?, ततो सामिणा भणितो-दुल्लभवोहिओऽसि, पुणोऽवि पुच्छइ-kattha'haM उववजिउकामो 1, भगवया भण्णइ-कोसंबीए मूयस्स भाया भविस्ससि, सो य मूओ पवइस्सइ, सो देवो भगवंतं वंदिऊण गओ मूयगस्सगासं, तस्स सो बहुयं दबजायं दाऊण भणइ-अहं तुज्झ पिउघरे उववजिस्सामि, तीसे य दोहलओ अंबएहिं भविस्सइ, अमुगे पवए अंबगो सयापुप्फफलो कओ मए, तुम ताए पुरओ णामगं लिहिज्जासि, जहा-तुभं पुत्तो भविस्सइ, जै तं मम देसि तो ते आणेमि अंबफलाणित्ति, तओ ममं जायं संतं तहा करिजासि जहा धम्मे संबु 1पश्चान्मूकत्वं करोति, पश्चात् महद्भूतः साधूनाश्रितः, धर्मोऽनेन श्रुतः, / इतश्च स धिग्जातीयदेवो महाविदेहे तीर्थकरं पृच्छति-किमहं सुलभबोधिको दुर्लभबोधिक इति ?, ततः स्वामिना भणितः-दुर्लभबोधिकोऽसि, पुनरपि पृच्छति-कुत्राहमुत्पत्तुकामो ?, भगवता भण्यतेकौशाम्ब्यां मूकस्य भ्राता भविष्यसि, स च मूकः प्रव्रजिष्यति, स देवो भगवन्तं वन्दित्वा गतो मूकसकाशं, तस्मै स बहु द्रव्यजातं दत्त्वा । भणति-अहं तव पितृगृहे उत्पत्स्ये, तस्याश्च दोहदः आम्रर्भविष्यति, अमुकस्मिन् पर्वते आम्रः सदापुष्पफलः कृतो मया, त्वं तस्याः पुरतो। ॥ 10 ॥ नामकं लिखेः, यथा-तव पुत्रो भविष्यति, यदि तं मह्यं ददासि तदा तुभ्यमानयामि आम्रफलानीति, ततो मां जावं सन्वं वथा कुर्याः 4 यथा धर्म संभोत्स्य SSASRASRHAAN For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ झामित्ति, तेण पडिवण्णे गतो देवो । अन्नया कतिवयदिवसेसु चइऊण तीए गम्भे उववण्णो, अकाले अंबदोहलो जाओ, स मूयगो णामगं लिहति-जै मम गम्भं देसि ता आणेमि अंबगाणि, ताए भण्णइ-दिजत्ति, तेण आणिआणि अंबफलाणि, अवणीओ दोहलो, कालेण दारगो जाओ, सो तं खुड्डगं चेव होतं साहूण पाएसु पाडेइ, सो धाहातो करेति, ण य वंदति, पच्छा संतपरितंतो मूगो पचैतो, सामण्णं काऊण देवलोगं गतो, तेण ओही पौत्ता, जाव णेण सो दिट्ठो, पच्छा पेण तस्स जलोयरं कयं, जेण ण सकेति उहिउं, सबवेजेहिं पचकूखातो, सो |देवो डोंबरूवं काऊण घोसंतो हिंडइ-अहं वेज्जो सबवाही उवसमेमि, सो भणइ-मज्झं पोट्टं सजवेहि, तेण भणि यं-तुभं असज्झो वाही, यदि परं तुमं ममं चेव ओलग्गसि तो ते सिज्झामि, सो भणति-बच्चामि, तेण स्ज्झ्। 1 इति, तेन प्रतिपन्ने गतो देवः । अन्यदा कतिपयेषु दिवसेषु च्युत्वा तस्या गर्भे उत्पन्नः, अकाले आम्रदोहदो जातः, स मूको नामकं लिखति-यदि मह्यं गर्भ ददासि तदानयाम्याम्रान , तया भण्यते-दास्य इति, तेनानीतान्याम्रफलानि, अपनीतो दोहदः, कालेन दारको जातः, स तं बालकमेव सन्तं साधूनां पादयोः पातयति, स धावनं करोति, न च वन्दते, पश्चात् श्रान्तपरिश्रान्तो मूकः प्रव्रजितः, श्रामण्यं कृत्वा देवलोकं गतः, तेनावधिः प्रयुक्तः, यावदनेन स दृष्टः, पश्चादनेन तस्य जलोदरं कृतं, येन न शक्नोत्युत्थातुं, सर्ववैद्यैः प्रत्याख्यातः, स देवो डोम्बरूपं कृत्वा घोषयन हिण्डते-अहं वैद्यः सर्वव्याधीन उपशमयामि, स भणति----मम उदरं नीरोगय, तेन भणितं-तवासाध्यो व्याधिः, यदि परं त्वं मामेवावलगसि तदा तव साधयामि, स भणति- ब्रजिष्यामि, तेन साधितः, For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ SALAMALA परीषहाध्ययनम् उत्तराध्य. वितो, गतो तेण सद्धिं, तेण तस्स सत्थकोसगो अल्लवितो, सो ताए देवमायाए अतीव भारितो, जाव पवैया है एगमि पएसे पढंति, विजेण भण्णइ-जै पचयसि तो मुयामि, सो तेण भारेण अतीव परिताविजंतो चिंतेइ-वरं- बृहद्वृत्तिः मे पवइउं, भणइ-पवयामि, pavaio, deve गतेणाचिरस्स उप्पवइओ, तेण देवेण ओहिणा पिच्छिऊण सो चेव । ॥ 102 ॥ से पुणोऽवि वाही कओ, तेणेव उवाएण पुणोऽवि पवाविओ, एवं एकसिं दो तिन्नि वारा उप्पवैतो, तैया वाराए गच्छइ देवोऽवि तेणेव समं, तणभारं गहाय पलित्तयं गामं पविसति, तेण भण्णइ-किं तणभारएण पलित्तं गामं पविससि ?, तेण भण्णइ-कहं तुमं कोहमाणमायालोभसंपलित्तं गिहिवासं पविससि?, तहावि न संबुज्झइ, पच्छा दोऽवि गच्छन्ति, नवरं देवो अडवीए उप्पहेणं संपठितो, तेण भण्णइ-कहं एत्तो तं पंथं मोत्तूण पविससि ?, | 1 गतस्तेन सार्ध, तेन तस्मिन् शस्त्रकोषकः आश्रयितः, स तया देवमायया अतीव भारितः, यावत् प्रव्रजिता एकस्मिन् प्रदेशे पठन्ति, वैद्येन भण्यते-यदि प्रव्रजसि तदा मुञ्चामि, स तेन भारेण अतीव परिताप्यमानश्चिन्तयति-वरं मे प्रवजितुं, भणति-प्रव्रजामि, प्रव्रजितो, सादेवे गतेऽचिरेणोत्पत्रजितः, तेन देवेनावधिना दृष्ट्वा स एव तस्य पुनरपि व्याधिः कृतः, तेनैवोपायेन पुनरपि प्रत्राजितः, एवं सकृत् द्वौ रात्रीन् वारान् उत्प्रव्रजितः, तृतीये वारे गच्छति देवोऽपि तेनैव समं, तृणभारं गृहीत्वा प्रदीप्तं ग्रामं प्रविशति, तेन भण्यते-किं तृणभारेण प्रदीप्तं ग्राम प्रविशसि ?, तेन भण्यते-कथं त्वं क्रोधमानमायालोभसंप्रदीप्तं गृहिवासं प्रविशसि ?, तथापि न संबुध्यते, पश्चात् द्वावपि गच्छतः, नवरं देवोऽटव्यामुत्पथेन संप्रस्थितः, तेन भण्यते-कथमितस्त्वं पन्थानं मुक्त्वा pravizasi ?, ॥ 102) YA For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ देवेण भण्णइ-कहं तुमं मोक्खपहं मोत्तूणं संसाराडविं पविससि ?, तहावि न संबुज्झइ, पुणो एगंमि देवकुले वाणमंतरो अच्चितो हिट्ठाहुत्तो पडै, सो भणइ-अहो वाणमंतरो ! अधण्णो अपुण्णो य जो उवरिहुत्तो कओ अच्चियओ य हेट्ठाहुत्तो पडै, तेण देवेण भण्णइ-अहो ! तुमंपि अधण्णो जो उप्पराहुत्तो ठविओ अच्चणिज्जे य ठाणे पुणो पुणो 6 उप्पवयसि, तेण भण्णइ-कोऽसि तुम ?, तेण मूयगरूवं दंसियं, पुत्वभवो से कहितो, तो सो भणइ-को पचओ ?, जहाऽहं देवो आसि, पच्छा सो देवो तं गहाय गओ वेयडपब्वयं, सिद्धाययणं कूडं च, तत्थ तेण पुत्वं चेव संगारो कतिलओ जहा-यदि अहं न संबुज्झेज तो एयं ममच्चयं कुंडलजुयलं णामयंकियं सिद्धाययणपुक्खरिणीए दरि|सिज्जासि, तेण से दंसियं, सो तं कुंडलं सनामंकियं पिच्छिऊण जाइस्सरो जातो, संवुद्धो पवैतो जाओ, संजमे 1 देवेन भण्यते-कथं त्वं मोक्षपथं मुक्त्वा संसाराटवीं प्रविशसि ?, तथापि न संबुध्यते, पुनरेकस्मिन् देवकुले व्यन्तरोऽर्चितोऽधस्तात्पतति, स भणति-अहो व्यन्तरोऽधन्योऽपुण्यश्च य उपरि कृतोऽर्चितश्च अध: पतति, तेन देवेन भण्यते--अहो त्वमप्यधन्यो य उपरि । स्थापितोऽर्चनीये च स्थाने पुनः पुनरुत्प्रत्रजसि, तेन भण्यते--कोऽसि त्वं ?, तेन मूकरूपं दर्शितं, पूर्वभवश्च तस्मै कथितः, ततः स भणति-| कः प्रत्ययः ?, यथाऽहं देव आसं, पश्चात्स देवस्तं गृहीत्वा गतो वैताठ्यपर्वतं, सिद्धायतनकूटं च, तत्र तेन पूर्व चैव संकेतः कृतो यथार -यद्यहं न संबुध्येय तदैतत् मामकीनं कुण्डलयुगलं नामाङ्कित सिद्धायतनपुष्करिण्यां दर्शयेः, तेन तस्मै दर्शितं, स तत् कुण्डलं स्वनामाङ्कितं |प्रेक्ष्य जातिस्मरो जातः, संबुद्धः प्रव्रजितो जातः, संयमे ca For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 103 ॥ यं से रती जाया, पुत्रं अरती आसि, पच्छा रती जाया ॥ उत्पन्नसंयमारतेश्व स्त्रीभिरुपनिमन्त्रयमाणस्य तदभिलाष प्रादुःष्यादतस्तत्परीषहमाह संगो एस मणुस्साणं, जाओ लोगंसि इत्थिओ । जस्स एया परिण्णाया, सुकडें तस्स सामपणं 16 (सूत्रम्) व्याख्या - सजन्ति - आसक्तिमनुभवन्ति रागादिवशगा जन्तवोऽत्रेति सङ्गः 'एषः' अनन्तरं वक्ष्यमाणो ऽमनुष्याणां ' पुरुषाणां, तमेवाह - 'या' इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्चयो वा, 'लोगंसि' त्ति लोके तिर्यग्लोकादौ 'स्त्रियो' नार्यश्च एताश्च हावभावादिभिः अत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेषामेव मैथुनसंज्ञातिरेकः प्रज्ञापनादौ प्ररूपित इति, अतः । किमित्याह - 'यस्य' इति यतेः 'एताः ' स्त्रियः परीति - सर्वप्रकारं ज्ञाताः परिज्ञाताः, तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चागमः - "विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं । Narassa'ttagavesissa, विसं तालौड जहा ॥ 1 ॥ " प्रत्याख्यानपरिज्ञया च तत एव च प्रत्याख्याताः, 'सुकडं' ति सुकृतं सुष्ठुनुष्ठितं, पाठान्तरतः -'सुकरं' वा सुखेनैवानुष्ठातुं शक्यं 'तस्स' त्ति सुब्व्यत्ययात्तेन 'sAmaNNaM'ti श्रामण्यं व्रतं, किमुक्तं भवति ? - 1 तस्य रतिर्जाता, पूर्वमरतिरासीत्, पश्चाद्रतिर्जाता । 2 विभूषा स्त्रीसंसर्गः प्रणीतरसभोजनम् । नरस्यात्मगवेषिणो विषं तालपुटं यथा ॥ 1 ॥ For Personal & Private Use Only परीषहा ध्ययनम्र 2 ॥ 103 ॥ Page #209 -------------------------------------------------------------------------- ________________ ORDEREOCOGER अवद्यतत्यागो हि व्रतं, रागद्वेषावेव च तत्त्वतस्तद्धेतू , उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य, यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः, ततस्तत्त्यागे त्यक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते, वक्ष्यति हि-"एए उ संगे समैक्कमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागर6 मुत्तरित्ता, णई भवे अवि गंगासमाणा ॥ 1 ॥ " इति सूत्रार्थः ॥ 16 ॥ अतः किं विधेयमित्याह एवमाणाय मेहावी, पंकभूयाउ इत्थीओ। नो ताहिं विणिहणिज्जा, चरे अत्तगवेसए ॥ 17 ॥ (सूत्रम्) __ व्याख्या-'एवम्' इत्यनन्तरोक्तेन प्रकारेणात्यन्तासक्तिहेतुत्वलक्षणेन 'आज्ञाय' खरूपाभिव्याप्सा अवगम्य 'मेधावी' अवधारणशक्तिमान् पङ्कः-कर्दमः तद्भूताः-मुक्तिपथप्रवृत्तानां विवन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमाः, तुरवधारणार्थः, ततः पङ्कभूता एव स्त्रियः, पठ्यते च-'एवमादाय मेहावी जहा एया lahussaga'tti 'एवम्', अनन्तर एव वक्ष्यमाणमर्थम् 'आदाय' बुद्ध्या गृहीत्वा मेधावी, तमेवाह-'यथेऽत्युपदर्शने, 'एताः' स्त्रियः । 'lahussaga'tti तुच्छाशयत्वादिना लघ्व्यः, ततः किमित्याह-'नो' नैव 'ताभिः' 'स्त्रीभिः' 'विनिहन्यात्' विशेषेणसंयमजीवितव्यव्यपरोपणात्मकेनातिशयेन च-सामस्त्यतदुच्छेदरूपेणातिपातयेत्, आत्मानमिति गम्यते, kRtyamAha'caret' धर्मानुष्ठानमासेवेत, आत्मानं गवेषयते-कथं मयाऽऽत्मा भवान्निस्तारणीय इत्यन्वेषयते आत्मगवेषकः, 1 एतांस्तु सङ्गान् समतिक्रम्य सुखोत्तारा एव भवन्ति शेषाः । यथा महासागरमुत्तीर्य नदी भवेदपि गङ्गासमाना ॥ 1 ॥ For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 104 ॥ 'सिद्धिः kharUpApatti'riti वचनात् सिद्धिर्वा आत्मा, ततः कथं ममासौ स्यादित्यन्वेषकः आत्मगवेषको, यद्वा परीषहाआत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ?-चित्रालङ्कारशालिनीरपि स्त्रियोऽवलोक्य तदृष्टिन्यासस्य ध्ययनम् दुष्टतावगमात् झगिति ताभ्यो गुपसंहारत आत्माऽन्वेष्टैव भवति, उक्तं हि-"चित्तभित्तिं ण णिज्झाए, नारिं। वा सुअलंकियं । भक्खरंपिव दट्टणं, दिलुइ पडिसमाहरे ॥ 1 ॥ " इति सूत्रार्थः ॥ 17 ॥ सम्प्रति प्रतिमाद्वारं विवृण्वन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदयुगीनजनदाढोत्पादकं दृष्टान्तमाहौसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद्द सिरिए वररुई य ॥ 10 ॥ तिण्हं अणगाराणं अभिग्गहो आसि चउण्ह मासाणं । वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह 1014 गणियाघरम्मि इक्को वुत्थो बीओ उ वग्यवसहीए । सप्पवसहीइ तइओ को दुक्करकारओ इत्थं ? 102 वग्यो वासप्पो वा सरीरपीडाकरा उ भइयत्वा । नाणं व दसणं वा चरित्तं(य) व न पच्चला भित्तुं ॥ 10 ॥ भयवंपि थूलभद्दो तिक्खे चकम्मिओ न उण छिन्नो। अग्गिसिहाए वुत्थो चाउम्मासे न उण दड्डो 104॥ ॥ 104 ॥ अन्नोऽवि य अणगारोभणमाणोऽहंपि थूल्भ्द्द्स्मो। कंबलओ चंदणयाइ मैलिओ एगराईए ॥ 105 ॥ 1 भित्तिचित्रं न निध्यायेत्, नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ 1 ॥ Join Education International For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ व्याख्या-वृषभपुरं राजगृहं पाटलिपुत्रस्य भवत्युत्पत्तिः, नन्दः शकडालः स्थूलभद्रः सिरियको वररुचिश्च, त्रयाणामनगाराणां अभिग्रह आसीत् 'चउण्हं मासाणं' सुब्ब्यत्ययाचतुर्यु मासेषु वसतिमात्रनिमित्तं, कः कुत्रोषितः? निशामयत-गणिकागृह एको, द्वितीय उषितस्तु व्याघ्रवसतौ, सर्पवसतौ तृतीयः, को दुष्करकारकोऽत्र ?, तेषु मध्ये व्याघ्रो वा सो वा शरीरपीडाकरौ तु भक्तव्यौ, ज्ञानं वा दर्शनं वा चारित्रं वा न प्रत्यलो भेत्तुं, भगवानपि स्थूलभद्रः तीक्ष्णे-निशितासिधारादौ चक्रमितो न पुनश्छिन्नः, अग्निशिखायामुषितश्चातुर्मास्यां न पुनर्दग्धः, अन्योऽपि चानगारो भणन्नहमपि स्थूलभद्रसमः कम्बलकश्चन्दनिकायाम्-उच्चारभूमौ मलिनित इति गाथाषट्कार्थः ॥ 100105 ॥ एतदर्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् पुचि खीप्पइट्ठियं णाम नयरं, तत्थ वत्थुमि खीणे चणगपुरं णिविडं, ततो उसहपुरं, ततो रायगिह, ततो चंपा, ततो पाडलिपुत्तं इच्चाइ भाणियवं जाव सगडाले पंचत्तमुवगते णंदेण सिरितो भणितो-कुमारामच्चत्तणं पडिवजाहि, सोभणइ-मम भाया जेट्टो थूलभदो बारसमं वरिसं गणियाघरं पविट्ठस्स, सोसहावितो भणइ-चिंतेमि, राया भणइ 1 पूर्व क्षितिप्रतिष्ठितं नाम नगरं, तत्र वस्तुनि क्षीणे चणकपुरं निविष्टं, तत ऋषभपुरं, ततो राजगृह, ततश्चम्पा, ततः पाटलीपुत्रमीत्यादि भणितव्यं यावत् शकटाले पञ्चत्वमुपगते नन्देन श्रीयको भणितः-कुमारामात्यत्वं प्रतिपद्यस्ख, स भणति-मम भ्राता ज्येष्ठः स्थूल6 भद्रो द्वादशं वर्ष गणिकागृहं प्रविष्टस्य, स शब्दितो भणति-चिन्तयामि, राजा भणति For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ परीषहा उत्तराध्य. बृहद्धृत्तिः ध्ययनम् ॥ 105 ॥ MISCARRO असोगवणियाए चिंतेहि,सो तत्थ अतिगतो चिंतेति-केरिसंभोगकजं वखित्ताणं?, पुणरविणरगं जातियत्वं होहित्ति, एए णाम परिणामदुस्सहा भोगत्ति पंचमुट्टियं लोयं काऊण पाऊयं कंबलरयणं छिदित्ता रओहरणं काउंरण्णो मूलं गतो, एयं चिंतियं, राया भणइ-सुचिंतियं, विणिग्गतो, राया चिंतेइ-पिच्छामि किं कवडत्तणेण गणियाघरं पविस्सइ ण । वत्ति? पासायतलगओ पेच्छइ, नवरं मयगकलेवरस्स जणो ओसरै, मुहाणि य ठएइ, सो मज्झेण गतो, राया भणइणिविणकामभोगो भगवंति सिरिओ त्थावितो। सो संभूयगविजयस्स मूले पचतितो, थूलभद्दसामीवि संभूयविजयाणं मूले घोरागारं तवं करेइ, विहरंता पाडलिपुत्तं आगया, तिण्णि अणगारा अभिग्गहे गिण्हंति-एको सीहगु 1 अशोकवनिकायां चिन्तय, स तत्रातिगतश्चिन्तयति-कीदृशं भोगकार्य व्याक्षिप्तानां ?, पुनरपि नरके यातव्यं भविष्यतीति, एते नाम परिणामदुस्सहा भोगा इति पञ्चमौष्टिकं लोचं कृत्वा प्रावृतं कम्बलरत्नं छित्त्वा रजोहरणं कृत्वा राज्ञो मूलं गतः, एतञ्चिन्तितं, राजा भणतिसुचिन्तितं, विनिर्गतः, राजा चिन्तयति--पश्यामि किं कपटेन गणिकागृहं प्रविशति न वेति ?, प्रासादतलगत: प्रेक्षते, नवरं-| | मृतककलेवरात् जनोऽपसरति, मुखानि च स्थगयति, स मध्येन गतः, राजा भणति-निविण्णकामभोगो भगवानिति श्रीयक: स्थापितः । स 4 संभूतविजयस्य मूले प्रव्रजितः, स्थूलभद्रस्वाम्यपि संभूतविजयानां मूले घोराकारं तप: करोति, विहरन्तः पाटलीपुत्रमागताः, त्रयोऽनगारा अभिग्रहान् गृह्णन्ति-एक: सिंहगुहायां, ॥ 10 ॥ R DS dain Education International For Personal & Private Use Only www.janelibrary.org Page #213 -------------------------------------------------------------------------- ________________ SACROSORREARSACAREE हाए.'तं पेहंतओ सीहो उवसंतो, अन्नो सप्पगुहाए, सोवि दिट्टीविसो उवसंतो, थूलभद्दो कोसाघरे, सा तुट्टा, परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उजाणघरे ठाणं देहि, दिन, रत्तिं सवालङ्कारविभूसिया आगया, चाडयं पकया, सो मंदरोपमो अकंपो, ताहे सम्भावेण पडिसुणेइ, धम्मो कहितो, साविगा जाया, भणति-जति रायवसेणं अन्नेणं समं वसेजा, इयरहा बंभचारिणीवयं गिण्हति । ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊणं, आइरिएहिं ईसत्ति अब्भुटिओ, भणिओ य-सागयं दुक्करकारगस्सत्ति, एवं सप्पईत्तोऽवि, थूलभद्दसामी तत्थेव गणियाघरे भिक्खं गिण्हइ, सोऽवि चउमासेसु पुण्णेसु आगतो, आयरिया संभमेण उहिया, भणिओ य-सागयं ते है ऐदुक्करदुक्करकारगस्सत्ति, ते भणंति दोण्णिवि-पेच्छह आयरिया रागं वहति अमञ्चपुत्तोत्ति, वितियए वरिसारते है 1 तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पबिले, सोऽपि दृष्टिविष उपशान्तः, स्थूलभद्रः कोशागृहे, सा तुष्टा, परीषहपराजित आगत इति, भणति-किं करोमि ?, उद्यानगृहे स्थानं देहि, दत्तं, रात्रौ सर्वालङ्कारविभूषिता आगता, चाटु प्रकृता, स मन्दरोपमोऽकम्प्रः, तदा सद्भावेन प्रतिशृणोति, धर्मः कथितः, श्राविका जाता, भणति-यदि राजवशेनान्येन समं वसेयम् , इतरथा ब्रह्मचारिणीव्रतं गृह्न्नाति। तदा सिंहगुहाया आगतश्चतुरो मासान् उपवासं कृत्वा, आचार्यैरीपदित्यभ्युत्थितः, भणितश्च-स्वागतं दुष्करकारकस्येति, एवं सर्पबिलसत्कोऽपि, स्थूलभद्रस्वामी तत्रैव गणिकागृहे भिक्षां गृह्णाति, सोऽपि चतुर्यु मासेषु पूर्णेषु आगतः, आचार्याः संभ्रमेणोत्थिताः, भणितश्च-स्वागतं तेऽतिदुष्करदुष्करकारकस्येति, तौ भणतो द्वावपि-पश्यत आचार्या रागं वहन्ति अमात्यपुत्र इति, द्वितीये वर्षाराने For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 10 ॥ सीहगुहाखमणो भणति-गणियाघरं वच्चामित्ति अभिग्गहं गिण्हइ, आयरिया उवउत्ता, वारिओ, अप्पडि- परीषहासुणंतो गतो, वसही मग्गिया, दिण्णा, सा सब्भावेण ओरालियसरीरा विभूसिया अविभूसिया वा, सुणति धम्म, ध्ययनम् सो तीसे सरीरे अज्झोववन्नो, ओभासइ, सा ण इच्छति, भणति-जति नवरि किंचि देसि, किं देमि?, सयसहस्सं, सो मग्गिउमारद्धो, वालविसये सावतो, जो तहिं जाइ तस्स सयसहस्समुलं कंबलं देइ, तहिं गतो, तेण दिण्णं सड्डरायाणएणत्ति, एगत्थ चोरेहिं पंथो बद्धो, सउणो वासति-सयसहस्संति, चोरसेणावई जाणइ, नवरि संजय पेच्छइ, वोलीणो, पुणो वासति-सयसहस्सं गतं, तेण सेणावइणा गंतूण पलोइओ, सब्भावं पुच्छिओ भणतिअत्थि कंबलो, गणिकाए णेमि, मुक्को गतो, तीसे दिण्णो, ताए चंदणिकाए छूढो, सो भणइ-मा विणासेहि, सा 1 सिंहगुहाक्षपणो भणति-गणिकागृहं ब्रजामीति अभिग्रहं गृह्णाति, आचार्या उपयुक्ताः, वारित:, अप्रतिशृण्वन् गतः, वसतिर्मागिता, | दत्ता, सा सद्भावनोदारशरीरा विभूषिता अविभूपिता वा, शृणोति धर्म, स तस्याः शरीरेऽध्युपपन्नः, अवभासयति (याचते), सा नेच्छति, भणति-यदि नवरं किञ्चिद्ददासि, किं ददामि ?, शतसहस्रं, स मार्गयितुमारब्धः, नेपालविषये श्रावकः यस्तत्र याति तस्मै शतसहस्रमूल्यं । कम्बलं ददाति, तत्र गतः, तेन दत्तं श्राद्धेन राज्ञेति, एकत्र चौरैः पन्था बद्धः, शकुनो वासयति-शतसहस्रमिति, चौरसेनापतिर्जानाति, नवरं ॥ ॥ 106 ॥ संयतं प्रेक्षते, वलितः, पुनर्वासयति-शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, सद्भाव: पृष्टो भणति-अस्ति कम्बलः, गणिकायै नयामि, मुक्तो गतः, तस्यै दत्तः, तया चन्दनिकायां (व!गृहे) निक्षिप्तः, स भणति-मा विनिनेशः, sA For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ भणई-तुमंपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अणुसटिं, गतो, पुणो आलोएत्ता विह्रि। आयरिएणं भणिओ-एवं दुक्करदुक्करकारओ थूलभद्दो पुदि खरिका (दुअक्खरिया) इच्छइ, इदाणी सही जाया, अदिट्ठ-1 दोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विह्र्ण्ति। सा गणिका रहियस्स रण्णा दिण्णा, तं अक्खाणं जहा न्न्मोकारे। जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासियचो, ण उ जहा तेण णो अहियासितोत्ति ॥ अयं चैकत्र वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीपहः सोढव्य इति तमाहएग एव चरे लाडे, अभिभूय priishe। गामे वा नगरे वावि, णिगमे वा रायहाणीए ॥ 18 ॥(सूत्र्म्) व्याख्या-'एक एवे' ति रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत् , सहायवैकल्यतो वैकस्तथाविधगीतार्थो, यथोक्तम्-"ण यो लभिजा णिउणं सहायं, गुणाहियं वा गुणतो समं वा । एकोऽवि पावाइं विवजयंतो, विहरेज कामेसु असजमाणो ॥ 1 ॥ " 'लाढे' त्ति लाढयति प्रासुकैषणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति । 1 भणति-त्वमप्येतादृश एव भविष्यसि, उपशाम्यति लब्धबुद्धिः, इच्छामि अनुशास्ति, गतः, पुनरालोच्य विहरति । आचार्येण भणित:एवं दुष्करदुष्करकारकः स्थूलभद्रः पूर्व ब्यक्षरिका इच्छति, इदानीं श्राद्धी जाता, अदृष्टदोषा त्वया प्रार्थितेति उपालब्धः, एवमेव विहरन्ति । सा गणिका रथिकाय राज्ञा दत्ता, तदाख्यानकं यथा नमस्कारे (aavshykvRttau)| यथा स्थूलभद्रेण स्त्रीपरिषहोऽध्यासितस्तथाऽध्यासितव्यः, न तु यथा तेन नाध्यासित इति । 2 न चापि लभेत निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् , विहरेत् कामेषु asajan 1 For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् बृहद्धृत्तिः उत्तराध्य. लाढः, प्रशंसाभिधायि वा देशीपदमेतत् , पठ्यते च-'एग एगे चरे लाढं' ति, तत्र चैकः-असहायःप्रतिमाप्रतिपन्नादिः स चैको रागादिवैकल्याद्' 'अभिभूय' निर्जित्य 'परीपहान्' क्षुदादीन् , क पुनश्चरेदित्याह-'ग्राम' चोक्तरूपे 'नगरे वा' किरविरहितसन्निवेशे 'अपिः' पूरणे 'निगमे वा' वणिग्निवासे 'राजधान्यां' वा प्रसिद्धायाम् , उभयत्र वाशब्दानुवृत्तेः, ॥ 107 ॥ मडम्बाद्युपलक्षणं चैतद् , आग्रहाभावं चानेनाहेति सूत्रार्थः ॥ 18 ॥ पुनः प्रस्तुतमेवाह असमाणो चरे भिक्खू, नेव कुज्जा परिग्गहं । असंसत्तो गिहत्थेहि, अनिकेओ परिवए ॥ 19 ॥ (सूत्रम्) ___ व्याख्या-न विद्यते समानोऽस्य गृहिण्याश्रयामूञ्छितत्वेन अन्यतीर्थिकेषु वाऽनियतविहारादिनेत्यसमानःअसदृशो, यद्वा समानः-साहङ्कारो न तथेत्यसमानः, अथवा (a)समाणो' त्ति प्राकृतत्वादसन्निवासन् , यत्रास्ते तत्राप्यसंनिहित एवेति हृदयं, सन्निहितो हि सर्वः खाश्रयस्योदन्तमावहति अयं तु न तथेत्येवंविधः सन् 'चरेत् , अप्रतिबद्धविहारतया विहरेत् 'भिक्षुः' यतिः, कथमेतत् स्यादित्याह-नैव कुर्यात् 'परिग्रह' प्रामादिषु ममत्वबुद्ध्यात्मकम् , अत्राह च-"गामे कुले वा नगरे व देसे, ममत्तभावं ण कहिंचि कुजा", इदमपि यथा स्यात्तथाह-'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिभिः 'अनिकेतः' अविद्यमानगृहो, नैकत्र बद्धास्पदः, 'परिव्रजेत् सर्वतो विहरेत्, न (ना) नियतदेशादौ गृहिसम्पर्कः, एकत्र बद्धास्पदत्वे नियतदेशादिविहारितायां वा स्यादपि ममत्वबुद्धिः, तदभावे 1 ग्रामे कुले वा नगरे वा देशे, ममत्वभावं न कुत्रचित्कुर्यात् । ॥ 10 ॥ For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ * * ***** ta निरवकाशैवेयमिति भाव इति सूत्रार्थः ॥ 19 ॥ अत्र च शिष्यद्वारमनुसरन् 'असमाणो चरे' इत्यादिसूत्रसचितमुदाहरणमाहकोल्लयरे वत्थवो दत्तो सीसो अ हिंडओ तस्स । उवहरै धाइपिंडं अंगुलिजलणा य सादित्वं ॥ 106 ॥ 31 __ व्याख्या-'कोलयरे' कुल्लयरनाम्नि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यश्च हिण्डकः तस्य उपहरति धात्रीपिण्डमङ्गुलिज्वलनाच सादेव्यमिति गाथाक्षरार्थः ॥ 106 ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्कोलयरेनयरे वत्थवा सङ्गमथेरा आयरिया, दुब्भिक्खे तेहिं संजया विसजिया,तंणगरंणवभागेकाऊण जंघाबलपरिहीणा विहरन्ति, णगरदेवया य तेसिं किर उवसंता, तेसिं सीसो दत्तो नामं आहिंडितो, चिरेणं कालेणं उदंतवाहतो आगतो, सो तेसिं पडिस्सयं ण पविट्ठो णिययावासत्ति, भिक्खवेलाए उवग्गाहियं हिंडताणं संकिलिस्सति, कुंढो सडकुलाई ण दावेइत्ति, तेहिं णायं, एगत्थ सिट्टिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया । 1 कोल्लकरे नगरे वास्तव्याः संगमस्थविरा आचार्याः, दुभिक्षे तैः संयता विसृष्टाः, तन्नगरं नव भागान कृत्वा परिक्षीणजङ्घाबला विहर|न्ति, नगरदेवता च तेषु किलोपशान्ता, तेषां शिष्यो दत्तो नामाहिण्डकः, चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रयं न प्रविष्टो। नित्यवास इति, भिक्षावेलायामौपप्रहिक हिण्डमानयोः संक्लिश्यति, कुण्ट: श्राद्धकुलानि न दर्शयतीति, taiqhatam , एकत्र श्रेष्ठिकुले रेवतिकया गृहीतो दारकः, षण्मासा रुदतः, आचार्यैश्चप्पुटिका ** dain Education International For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. किया, मा रोवत्ति, वाणमंतरीए मुक्को, तेहिं तु?हिं पडिलाहिया जहिच्छिएणं, सो विसजितो, एयाणि कुलाणित्ति, आयरिया सुचिरं हिंडिऊण अंतपंतं गहाय आगया, समुद्दिट्ठा, आवस्सए आलोयणाए आलोएहि, भणति-तुभहिं बृहद्धृत्तिः समं हिंडिओ मि, धाईपिंडो ते भुत्तो, भणति-अहं सुहमाई पिच्छहत्ति पदुट्ठो, देवयाए अड्डरत्ते वासं अंधकारो य ॥ 10 ॥ विगुवितो, एसो हीलेइत्ति, आयरिएहिं भणिओ-अतीहित्ति, सो भणइ-अंधकारोत्ति, आयरिएहिं अंगुली दाइया, सा पज्जलिया, आउट्टो आलोएइ, आयरियावि से णवभागे कहति ॥ ततश्च यथा महात्मभिरमीभिः सङ्गमस्थविरैनश्चर्यापरीषहोऽध्यासितः तथान्यैरपि अध्यासितव्य इति ॥ यथा चायं ग्रामादिष्वप्रतिबद्धेनाधिसह्यते एवं नैषेधिकीपरीषहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाहसुसाणे सुन्नगारे वा, रुक्खमूले य एगो। अकुक्कुए निसीएज्जा, न य वित्तासए परं ॥ 20 ॥ (सूत्रम्) व्याख्या-शबानां शयनमस्मिन्निति श्मशानं तस्मिन्-पितृवने, (pA05-1-2)श्वभ्यो हितमिति वाक्ये 1 कृता-मा रोदिहीति, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलम्भिता यथेप्सितेन, स विसृष्टः, एतानि कुलानीति, आचार्याः सुचिरं हिण्डित्वाऽन्तप्रान्तं गृहीत्वा आगताः, भुक्ताः, आवश्यके आलोचनायामालोचय, भणति-युष्माभिः समं हिण्डितोऽस्मि, धात्रीपिण्डस्त्वया भुक्तः, भणति-अथ सूक्ष्माणि प्रेक्षध्वमिति प्रद्विष्टः, देवतया अर्धरात्रे वर्षा अन्धकारं च विकुर्विते, एष हीलतीति, आचार्यैर्भणितः-आयाहीति, स भणति-अन्धकारमिति, आचार्यैरङ्गुलिदर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति, आचार्या अपि तस्मै नव भागान् kathayanti ॥ 108 // For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 'उगवादिभ्यो yadi'tyatra (pA05-1-2) 'शुनः संप्रसारणं वा दीर्घत्वमिति (वार्तिकं 5-1-2) वचनतो यति संप्रसारणे दीर्घत्वे च शून्यम्-उद्वसं तच्च तत् अगारं च शून्यागारं तस्मिन्वा, वृश्यत इति. वृक्षः तस्य मूलं-अधोभूभागो वृक्षमूलं तस्मिन्वा, 'एकः' उक्तरूपः स एवैककः, एको वा प्रतिमाप्रतिपत्त्यादौ गच्छतीत्येकगः, एकं वा कर्मसाहित्य|विगमतो मोक्षं गच्छति-तत्प्राप्तियोग्यानुष्ठानप्रवृत्तेर्यातीत्येकगः, 'अकुक्कुचः' अशिष्टचेष्टारहितो 'निषीदेत्' तिष्ठेत् , 'न च' नैव वित्रासयेत् 'परम्' अन्यं, किमुक्तं भवति ?-'पंडिम पडिवजिया मसाणे, णो भायए भयभेरवाई दिस्स । विविहगुणतवोरए य णिचं, ण सरीरं चाभिकंखए सभिक्खू ॥ 1 ॥ इत्यागममनुस्मरन् श्मशानादावप्येककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं संविभीयात् , न च विकृतखरमुखविकारादिभिरन्येषां भयमुत्पादयेत् , यद्वा 'अकुकुए' त्ति अकुत्कुचः कुन्थ्वादिविराधनाभयात्कर्मबन्धहेतुत्वेन कुत्सितं हस्तपादादिभिरस्पन्दमानो निषीदेत्, न च |'वित्रासयेत्' विक्षोभयेत् 'परम् ' उन्दूरादि, मा भूदसंयम इति सूत्रार्थः ॥ 20 ॥ तत्र च तिष्ठतः कदाचिदुपसगर्गोत्पत्तौ यत् कृत्यं तदाहतत्थ से चिट्ठमाणस्स, उवसग्गेऽभिधारए । संकाभीओन गच्छेज अण्णमासणं ॥21॥(सूत्र्म्) __ व्याख्या-तत्र' इति श्मशानादौ 'से' तस्य तिष्ठतः, पठ्यते च-'अच्छमाणस्स' त्ति आसीनस्य उप-सामीप्येन । 1 प्रतिमा प्रतिपद्य श्मशाने न बिभेति भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतश्च नित्यं न शरीरं चाभिकाङ्क्ते स भिक्षुः ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 109 ॥ सुज्यन्ते-तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेयुः' अन्तर्भावितेवार्थत्वादभिधार-2 परीपहायेयुरिव, कोऽर्थः ?-उत्कटतयाऽत्यन्तोत्सितरिपुवत् अभिमुखीकुर्युरिव, यथैते सजा वयं तत् प्रगुणीभूयाभिमुखैः ध्ययनम् स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्राणामुपसर्गाः सम्भवेयुः ततस्तानभिधारयेत्-किमेते ममाचलितचेतसः कर्तुमलमिति चिन्तयेत् , पठ्यते च-'उवसग्गभयं भवे' इति सुगम, 'शङ्काभीत इति' तत्कृतापकारशङ्कातो भीतःत्रस्तो 'न गच्छेत्' न यायादुत्थाय, कोऽर्थः ?-तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्निति आसन-स्थानमिति सूत्रार्थः ॥ 21 ॥ अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न gaccheja'tti सूत्रावयवमर्थतः स्पृशन् उदाहरणमाहनिक्खंतो गयौराओ कुरुदत्तसुओ गओ य साकेयं । पडिमाट्रियस्स कुडिया आगया अग्गि जालिंति 107 a! व्याख्या-'निष्क्रान्तः' प्रबजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'कुडिय' त्ति हृतगवेषका । (आगता) अग्निं शिरसि ज्यालयन्ति इति गाथाक्षरार्थः ॥ 107 ॥ भावार्थस्तु बृद्धसम्प्रदायादवसेयः, स चायम्-1 / हथिणाउरे णयरे कुरुदत्तसुत्तो णाम इन्भपुत्तो तहारूवाणं थेराणमंतिए पचतितो, सो कयाइ एगल्लविहारप ॥ 109 ॥ डिमं पडिवण्णो, साएयस्स णयरस्स अदूरसामंते चरिमा ओगाढा, तत्थेव पडिमं ठिओ चचरे, तओ एगातो 1 हस्तिनापुरे नगरे कुरुदत्तसुतो नामेभ्यपुत्रस्तथारूपाणां स्थविराणामन्तिके प्रबजितः, स कदाचित् एकाकिविहारप्रतिमां प्रतिपन्नः, साकेतस्य नगरस्यादूरसमीपे चरमा (पौरुषी) अवगाढा, तत्रैव प्रतिमा स्थितश्चत्वरे, तत एकस्मात् For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ गामातो गावितो हिरियातो, तेण ओगासेण णीयातो, जाव मग्गमाणा कुढिया आगया, जाव साह दिटो. तत्थ दुवे पंथा, पच्छा ते ण जाणंति-कयरेण मग्गेण णीयातो?, ते साहुं पुच्छंति-कयरेण मग्गेण णीयाओ?, ताहे सो भगवं न वाहरति, तेहिं रुटेहिं न वाहरतित्तिकाऊण तस्स सीसे मट्टियाए पालिं बंधिऊण चियागते अंगारे घेत्तूण 1 सीसे छूढा, गया य, सो भगवं सम्म सहै ॥ तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निवतातस्तत्परीषहमाहउच्चावयाहिं सिज्जाहि, तवस्सी भिक्खू थामवं । णाइवेलं विहणिज्जा, पावदिट्ठी विहण्णइ ॥22॥(सूत्र्म् ) - व्याख्या-ऊदै चिता उच्चा, उपलिप्सतलाद्युपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोचाः, तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा वोच्चावचास्ताभिः 'शय्याभिः' वसतिमिः 'तपस्वी' प्रशस्यतपोऽन्वितो, भिक्षुःप्राग्वत्, 'स्थामवान्' शीतातपादिसहनं प्रति सामर्थ्यवान् 'नातिवेलं' खाध्यायादिवेलातिक्रमेण 'विहन्यात्' हनेगतावपि वृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् , यद्वा 'अतिवेलाम्' 1 प्रामात् गावो हृताः, तेनावकाशेन नीताः, यावन्मार्गयमाणा हृतगवेषका आगताः, यावत्साधुईष्टः, तत्र द्वौ पन्थानौ, पश्चात्ते न 1 जानन्ति-कतरेण मार्गेण नीताः, ते साधुं पृच्छन्ति-कतरेण मार्गेण नीताः ?, तदा स भगवान् न व्याहरति, तै रुष्टैर्न व्याहरतीतिकृत्वा । तस्य शीर्षे मृत्तिकया पालीं बद्ध्वा चितागतानङ्गारान् गृहीत्वा (ते) शीर्षे क्षिप्ताः, गताश्च, स भगवान् samyak sahate For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ % परीषहाध्ययनम् % % % % उत्तराध्य. अन्यसमयातिशायिनी मर्यादा-समतारूपामुच्चां शय्यामवाप्याहो ! सभाग्योऽहं यस्येदृशी सकलतुसुखोत्पादिनी मम 18 शय्येति अवचावाप्तौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादा- बृहद्वृत्तिः दिना 'न विहन्यात्' नोल्लङ्घयेत् , किमित्येवमुपदिश्यत इत्याह-'पावदिट्ठी विहन्नई' त्ति प्राग्वदिति सूत्रार्थः ॥ 22 ॥ ॥ 110 // किं पुनः कुर्यादित्याह पैरिकमुवस्सयं लटुं, कल्लाणं अदुव पाव्ग्ण्। किमेगरायं करिस्सइ ?, एवं तत्थाहियासए ॥23॥(सूत्र्म्) व्याख्या-'पैरिकं' स्यादिविरहितत्वेन विविक्तमव्यावाधं वा 'उपाश्रयं' वसतिं 'लब्ध्वा' प्राप्य 'कल्याणं' शोभनम् 'aduva'tti अथवा 'पाप' पांशूत्कराकीर्णत्वादिभिरशोभनं, किं ?, न किञ्चित् , सुखं दुःखं चेति गम्यते, एका रात्रिर्यत्र तदेकरात्रं 'करिष्यति' विधास्यति ? कल्याणः पापको वोपाश्रय इति प्रक्रमः, कोऽभिप्रायः?-केचित् पुरो-॥ |पचितसुकृता विविधमणिकिरणोद्योतितासु महाधनसमृद्धासु महारजतरजतोपचितभित्तिपु मणिनिर्मितोरुस्तम्भासु तदितरे तु जीर्णविशीर्णभन्नकटकस्थूणापटलसंवृतद्वारासु तृणकचवरतुषमूषकोत्करपांशुबुसभस्मविणमूत्रावसङ्कीर्णासु श्वनकुलमाजोरमूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति, मम त्वद्यैवेयमीदशी श्वोऽन्या भविष्यतीति किमत्र हर्षेण विषादेन वा ?, मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, किमपरेण ?, 'evami'tyamunA प्रकारेण 'तो' ति कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिका % % % ॥ 110 ॥ % %San Fen For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ पेक्षया तु कतिपया रात्रयः, दिवसोपलक्षणं च रात्रिग्रहणमिति सूत्रार्थः ॥ 23 ॥ अत्र निर्वेदद्वारम् , इह च 'अदुव पावर्ग' ति सूत्रावयवमर्थतः स्पृशन् उदाहरणमाह नियुक्तिकारःकोसंबी जण्णदत्तो सोमदत्तो य सोमदेवो य । आयरिय सोमभूई दुण्हपि य होइ णायत्वं ॥ 108 ॥ सन्नाइगमण वियडवेरग्गा दोवि ते नईतीरे । पाओवगया नईपूरएण उदहिं तु उवणीया ॥ 109 ॥ | व्याख्या-कौशाम्बी यज्ञदत्तः सोमदत्तश्च सोमदेवश्च आचार्यः सोमभूतियोरपि च भवति ज्ञातव्यः, खज्ञाति6 गमनं विकटवैराग्यात् द्वावपि तौ नदीतीरे पादपोपगतौ नदीपूरकेणोदधि तूपनीतौ इति गाथाद्व्याक्स्स्रार्थ्ः॥ 108 |-109 ॥ भावाथेस्तु वृद्धसम्प्रदायादवसेयः, स चायम्ही कोसंबीए णयरीए जण्णदत्तो धिज्जाइओ, तस्स दो पुत्ता-सोमदत्तो सोमदेवो य, ते दोऽवि निविण्णकामभोगा पवतिया सोमभूई अणगारस्स अंतिए, बहुस्सुया बहुआगमा य जाया, ते अन्नया य सन्नायपल्लिमागया, तेसिं मायापियरो उज्जेणिं गतेलिया, तहिं च विसए धिजाइणो वियर्ड आवियंति, तेहिं तेसिं वियर्ड अन्नेण दवेण मेलेऊण 1 कौशाम्ब्यां नगर्या यज्ञदत्तो धिग्जातीयः, तस्य द्वौ पुत्रौ-सोमदत्तः सोमदेवश्च, तौ द्वावपि निर्विण्णकामभोगौ प्रबजितौ सोमभूते। रनगारस्य अन्तिके, बहुश्रुतौ बह्वागमौ च जातो, तौ अन्यदा च संज्ञातपल्लीमागतो, तयोर्मातापितरावुज्जयिनीं गतौ, तत्र च विषये धिग्जा|तीया विकटमापिबन्ति, तैस्ताभ्यां विकटमन्येन द्रव्येण मेलयित्वा । For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहाध्ययनम् बृहद्वृत्तिः ॥ 111 ॥ Ch-GCARRC- RRENCESS दिण्णं, केवि भणंति-वियर्ड चेव अयाणताण दिण्णं, तेहिवि य तं विसेसं अयाणमाणेहिं पीयं, पच्छा वियडत्ता जाया, ते चिंतेति-अम्हहिं अजुत्तं कयं, पमाओ एस, वरं भत्तं पचक्खायंति ते एगाए णदीए तीरे तीसे कठ्ठाण उरि पाओवगया, तत्थ अकाले वरिसं जायं, पूरो य आगतो, हरिया, बुज्झमाणा य उदएण समुदं न्नीया। तेहिं संमं अहियासियं, अहाउयं पालियं, सेजापरीसहो अहियासितो समविसमाहिं सेजाहिं । एवं एसो अहियासियबोत्ति ॥ शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधशय्यातरोऽन्यो वा कश्चिदाकोशेदतस्तत्परीषहमाहाकोसेज परो भिक्खं, न तेसिं पइ स्ण्ज्ले। सरिसो होई बालाणं, तम्हा भिक्खू न संजले ॥24॥(सूत्र्म्) ___ व्याख्या-'अक्कोसेज' ति आक्रोशेत्-तिरस्कुर्यात् 'परः' अन्यो धर्मापेक्षया धर्मबाह्य आत्मव्यतिरिक्तो वा |'भिक्षु' यति, यथा धिग्मुण्ड ! किमिह त्वमागतोऽसीति ?, 'न तेसिं' ति सुपो वचनस्य च व्यत्ययान्न तस्मै 'प्रतिसञ्चलेत्' निर्यातने प्रतिभूतश्चाक्रोशदानतः सवलते, तन्निर्यातनार्थ dehdaahlauhityprtyaakroshaabhighaataadibhirgni| 1 दत्तं, केचिद्भणन्ति-विकटमेव अजानानाभ्यां दत्तं, ताभ्यामपि च तद्विशेषमजानानाभ्यां पीतं, पश्चाद्विकटात्तौ जातो, तौ चिन्तयतः |-आवाभ्यामयुक्तं कृतं, प्रमाद एषः, वरं भक्तं प्रत्याख्यातमिति तावेकस्या नद्यास्तीरे तस्याः काष्ठानामुपरि पादपोपगतो, तत्राकाले वर्षा जाता, |पूरश्चागतः, हृतौ उपमानौ चोदकेन समुद्रं नीतौ । ताभ्यां सम्यगध्यासितं, यथायुष्कं पालितं, शय्यापरीषहोऽध्यासितः समविषमामिः शय्याभिः, एवमेषोऽध्यासितव्य iti । For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ vanna दीप्येत, सज्वलनकोपमपि न कुर्यादिति सज्वलेदित्युपादानं, किमेवमुपदिश्यत इत्याह-सदृशः' समानो भवति, सावलन्निति प्रक्रमः, केषां !-'बालानाम्' अज्ञानां, तथाविधक्षपकवत्, यथा-कश्चित् क्षपको देवतया गुणैरावर्जितया सततमभिवन्द्यते, उच्यते च-मम कार्यमावेदनीयम् , अन्यदैकेन धिरजातिना सह योद्धमारब्धः, तेन च बलवता क्षतक्षामशरीरो भुवि पातितः ताडितश्च, रात्रौ देवता वन्दितुमायाता, क्षपकस्तूष्णीमास्ते, ततश्चासौ देवतयाऽभिहितो-भगवन् ! किं मयाऽपराद्धं ?, स प्राह-न तस्य त्वया दुरात्मनो ममापकारिणः किञ्चित्कृतं, सा चावादीत्-न मया विशेषः कोऽप्युपलब्धो यथाऽयं श्रमणोऽयं च धिग्जातिरिति, यतः कोपाविष्टौ द्वावपि समानौ सम्पन्नाविति, ततः सती प्रेरणेति प्रतिपन्नं क्षपकेणेति । उक्तमेवार्थ निगमयितुमाह-'तम्ह' ति यस्मात्सदृशो भवति बालानां तस्माद्विक्षन सवलेदिति सूत्रार्थः ॥ 24 ॥ कृत्योपदेशमाहसोचाणं फरुसा भासा,दारुणे गाम्क्ण्त्ते|तुसिन्नीओ उवेक्खिज्जा, ण ताओ मणसी क्रे॥25॥(सूत्र्म्) | व्याख्या-'श्रुत्वा' आकर्ण्य, णमिति वाक्यालङ्कारे 'परुषाः' कर्कशाः 'भाषा' गिरो दारयन्ति मन्दसत्त्वानां संयमविषयां धृतिमिति दारुणाः ताः, ग्रामः-इन्द्रियग्रामस्तस्य कण्टका इव ग्रामकण्टकाः-प्रतिकूलशब्दादयः, कण्टकत्वं चैषां दुःखोत्पादकत्वेन मुक्तिमार्गप्रवृत्तिविघ्नहेतुतया च, तदेकदेशत्वेन परुषभाषा अपि तथोक्ताः, भाषाविशेषणत्वेऽपि चात्राविष्टलिङ्गत्वात्पुंलिङ्गता, 'तूष्णीकः' तूष्णीशीलो न कोपात् प्रतिपरुषभाषी, एवंविधश्च पार्थः ॥ 24 ॥ कृत्योपदेशमाहउवेक्खिजा, ण ताओ मणात मन्दसत्त्वानां ? For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहा ध्ययनम् बृहद्धृत्तिः ॥ 112 ॥ जो सहै हु गामटए अक्कोसपहारतज्जणाओय त्ति इत्यागमं परिभावयन् 'उपेक्षेत' अवधीरयेत् , प्रक्रमात्परुष- भाषा एव, कथमित्याह-न ता मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ 25 ॥ इदानीं मुद्रद्वारं व्याचिख्यासुः 'सुच्चा Na'nti सूत्रसूचितमुदाहरणमाहरायगिहि मालगारो अजुणओ तस्स भज्ज ख्ण्द्सिरी|मुग्ग्र्पान्नी गोट्टी सुदंसणो वंदओ णीइ ॥ 110 ॥ व्याख्या-राजगृहे मालाकारोऽर्जुनकस्तस्य भार्या स्कन्दश्रीः मुद्रपाणिर्यक्षो गोष्ठी सुदर्शनो वन्दको 'nireti'vandanArtha निर्गच्छतीति गाथाक्षरार्थः ॥ 110 ॥ भावार्थस्तु सम्प्रदायादवगम्यः, स चायम्। रायगिहे णयरे अजुणगो नाम मालागारो परिवसति, तस्स भजा खंदसिरी णामा, तस्स रायगिहस्स णयरस्स बहिया मोग्गरपाणी नाम जक्खे अजुणगस्स कुलदेवयं, तस्स मालागारस्स आरामस्स पन्थे चेव जक्खो । अन्नया खंदसिरी भत्तं तस्स भत्तारस्स णेउं गया, अग्गाई पुप्फाइं घेत्तुं घरं गच्छति, मोग्गरपाणिघरए य ट्ठियाए दुललि 1 यः सहते ग्रामकण्टकान् आक्रोशप्रहारान तर्जनाश्च । 2 राजगृहे नगरे अर्जुनो नाम मालाकारः परिवसति, तस्य भार्या स्कन्दश्री नी, तस्माद्राजगृहानगराबहिर्मुद्रपाणिर्नाम यक्षः अर्जुनस्य कुलदेवता, तस्य मालाकारस्य आरामस्य पथि चैव यक्षः । अन्यदा स्कन्दश्रीः भक्तं तस्मै भत्रे नेतुं गता, अग्राणि पुष्पाणि गृहीत्वा गृहं गच्छति, मुद्गरपाणिगृहे च स्थितायां दुर्ललितायां For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ याए गोट्ठीएहिं छहिं जणेहिं दिट्ठा, ते भणंति-एसा अजुणमालागारस्स भजाऽपडिरूवा, गिण्हामो णं, तेहिं सा । गहिया, छवि जणातस्स जक्खस्स पुरतो भोगे भुंजंति, सोवि मालागारो णिचकालमेव अग्गेहि वरोहिं पुप्फेहिं जक्खं अचेइ, अचिउकामो ततोआगच्छइ, ताए ते भणिया-एसो मालागारो आगच्छति तो तुन्भे मए किं विसज्जेहिह?, तेहिं हणायं-एयाए पियं, तेहिं भणियं-मालागारं बंधामो, तेहिं सो बद्धो अबहोडेण, जक्खस्स पुरतो बंधिऊण पुरतो चेव से भारियं भुजंति, सा य तस्स भत्तारस्स मोहुप्पाइयाइं इत्थिसहाई करेइ, पच्छा सो मालागारो चिंतेति-एयं अहं जक्खं णिचकालमेव अग्गेहिं वरेहिं पुप्फेहिं अञ्चेमि, तहावि अहं एयस्स पुरतो चेव एवं कीरामि, जै एत्थ कोइ जक्खो होतो तो अहं न कीरतो, एवं सुबत्तं एवं कर्ट णत्थि एत्थ कोइ मोग्गरपाणी जक्खो, ताहे सो जक्खो अणुकंपंतो 1 गोष्ठीकैः षडिर्जनदृष्टा, ते भणन्ति-एपाऽर्जुनमालाकारस्य भार्याऽप्रतिरूपा, गृह्णीम एतां, तैः सा गृहीता, षडपि जनास्तस्य यक्षस्य । पुरतो भोगान् भुञ्जन्ति, सोऽपि मालाकारो नित्यकालमेवात्रैर्वरैः पुष्पैर्यक्षमर्चति, अर्चितुकामस्तत आगच्छति, तया ते भणिताः-एष । मालाकार आगच्छति तत् यूयं मां किं विसृजत, तैतिम्-एतस्याः प्रियं, तैर्भणितं-मालाकारं बनीमः, तैः स बद्धोऽवखोटकेन, | यक्षस्य पुरतो बद्धा पुरत एव तस्य भार्या भुञ्जन्ति, सा च तस्य भर्तुर्मोहोत्पादकानि स्त्रीशब्दानि करोति, पश्चात् स मालाकारश्चिन्त यति-एनमहं यक्षं नित्यकालमेव अप्रैर्वरैः पुष्पैरर्चयामि, तथाप्यहमेतस्य पुरत एवैवं क्लाम्यामि, यद्यत्र कोऽपि यक्षोऽभविष्यत्तदाऽहं नाल। मिष्यम् , एवं सुव्यक्तमेतत् काष्ठं, नास्त्यत्र कोऽपि मुद्रपाणिर्यक्षः, तदा स यक्षोऽनुकम्पयन् For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहाध्ययनम् बृहद्वत्तिः मालागारस्स सरीरमणुपविट्ठो, तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिष्फनं मोग्गरं गहाय अण्णाइटो समाणो ते छप्पि इत्थिसत्तमे पुरिसे घाएति, एवं दिणे दिणे छ इत्थिसत्तमे पुरिसे घाएमाणे विहरै, जणवतोऽवि रायगिहातो णगरातो ण ताव णिग्गच्छइ जाव सत्त धातियाई। तेणं कालेणं तेणं समएणं भगवं महावीरे समोसरिए, जाव सुदंसणो सेट्टी वंदतो णीइ, अजुणएण दिट्ठो, सागारपडिमं ठिओ, न तरै अक्कमिउं, परिपेरंतेहि भमित्ता परिसंतो, अज्जुणतो सुदंसणं अणमिसाए दिट्ठीए अवलोएइ, जक्खोऽवि मोग्गरं गहाय पडिगओ, पडितो अज्जुणतो, उडिओ य तं पुच्छइ-कहिं गच्छसि ?, भणइ-सामि वंदिउं, सोऽवि गतो, धम्म सोचा पवतितो । रायगिहे 1 मालाकारस्य शरीरमनुप्रविष्टः, वटवटदितिबन्धान छित्त्वा लोहमयं सहस्रपलनिष्पन्नं मुद्गरं गृहीत्वा अन्याविष्टः ( परायत्तः ) सन् तान् षडपि स्त्रीसप्तमान् पुरुषान् घातयति, एवं दिने दिने षट् स्त्रीसप्तमान् पुरुषान् घातयन् विचरति, जनपदोऽपि राजगृहात् नगरान्न तावन्निर्गच्छति यावत्सप्त घातितानि । तस्मिन् काले तस्मिन् समये भगवान महावीरः समवसृतः, यावत् सुदर्शनः श्रेष्ठी वन्दको निरेति, अर्जुनेन दृष्टः, साकारप्रतिमां स्थितः, न शक्नोत्याक्रमितुं, परिपर्यन्तेषु भ्रान्त्वा परिश्रान्तः, अर्जुनः सुदर्शनमनिमेषया दृष्ट्या अवलोकयति, यक्षोऽपि मुद्रं गृहीत्वा प्रतिगतः, पतितोऽर्जुनः, उत्थितश्च तं पृच्छति-क गच्छसि ?, भणति स्वामिनं वन्दितुं, सोऽपि गतः, धर्म श्रुत्वा प्रवजितः, राजगृहे ॥ 113 ॥ For Personal & Private Use Only www.janelibrary.org Page #229 -------------------------------------------------------------------------- ________________ मिक्खं हिंडतो सयणमारगोत्ति लोएणं अक्कोसिजइ णाणापगारेहिं अकोसेहि, सो सम्म सहै, सहतस्स केवल-14 णाणं समुप्पण्णं ॥ एवमन्यैरपि साधुभिः आक्रोशपरीषहः सोद्ध्व्य्ः॥ कश्चिदाक्रोशमात्रेणातुष्यन्नधमाधमो वधमपि |विदध्यादिति वधपरीषहमाह हओण संजले भिक्खू, मणंपिणो पुस्से। तितिक्खं परमंणच्चा, भिक्खुधम्ममि चिण्ते॥26॥(सूत्र्म्) है व्याख्या-'हतः' यष्ट्यादिभिः ताडितो 'न सज्वलेत्' कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदा नादिना भृशं ज्वलन्तमिवात्मानं नोपदर्शयेत् , भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपतो विकृतं कुर्वीत, किन्तु 'तितिक्षा क्षमां-'धर्मस्य दया मूलं न चाक्षमावान् दयां समाधत्ते । तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्मम् ॥ 1 ॥ ' इत्यादिवचनतः 'परमां' धर्मसाधनं प्रति प्रकर्षवती 'ज्ञात्वा' अवगम्य 'भिक्षुधर्मे' यतिधर्म, यद्वा भिक्षुधर्म क्षान्त्यादिकं वस्तुखरूपं वा चिन्तयेत् , यथा-क्षमामूल एव मुनिधर्मः, अयं चास्मन्निमित्तं कर्मोपचिनोति, अस्मदोष एवायम् , अतो नेमं प्रति कोप उचित इति सूत्रार्थः ॥ 26 ॥ अमुमेव प्रकारान्तरेणाहसमणं संजयं दंतं, हणिज्जा कोऽवि क्त्थ्वि|न्त्थि जीवस्स नासुत्ति, णतं पेहे असाहुवं ॥27॥(सूत्र्म्) 1 भिक्षां हिण्डमानः स्वजनमारक इति लोकेनाक्रोश्यते नानाप्रकारैराक्रोशैः स सम्यक् सहते, सहमानस्य केवलज्ञानं samutpannam । For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. व्याख्या-'समणं' श्रमणं सममनसंवा-तथाविधवधेऽपि धर्म प्रति प्रहितचेतसं, श्रमणश्च शाक्यादिरपि स्यादि है त्याह-संयतं' पृथ्व्यादिव्यापादननिवृत्तं, सोऽपि कदाचिल्लाभादिनिमित्तं बाह्यवृत्त्यैव सम्भवेदत आह-'दान्तम्' बृहद्वृत्तिः इन्द्रियनोइन्द्रियदमेन 'हन्यात्' ताडयेत् , 'कोऽपि' इति तथाविधोऽनार्यः 'कुत्रापि' ग्रामादौ, तत्र किं विधेय्मित्याः॥114॥ नास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभावः, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राभिधानाद् , है। itI'tyasmAddhetoH न 'ta'miti घातकं प्रेक्षेत असाधुमर्हति यत्प्रेक्षणं भृकुटिभङ्गादियुक्तं तदसाधुवत्, किन्तु रिपुजयं प्रति सहायोऽयमितिधिया साधुवदेव प्रेक्षेतेति भावः, अथवा अपेर्गम्यमानत्वान्न तं प्रेक्षेतापि असाधुना तुल्यं वर्तते इति असाधुवत्, किं पुनरपकारायोपतिष्ठेत् संक्लिश्नाति वा ?, असाधुर्हि सत्यां शक्तौ प्रत्यपकारायोपतिदाते असत्यां तु विकृतया दृशा पश्यति सङ्क्लेशं वा कुरुत इत्येवमभिधानं, पठ्यते च-'न य पेहे असाधुयं' ति चकारस्यापिशब्दार्थस्य भिन्नक्रमत्वात् प्रेक्षेतापि न-चिन्तयेदपि न, काम् ?-'असाधुतां' तदुपरि द्रोहखभावतां, पठन्ति च-'एवं पेहिज्ज संजतो' इति सूत्रार्थः ॥ 27 ॥ अधुना वणेत्ति द्वारं, तत्र 'हतो न सवलेदि' त्यादि सूत्रमर्थतः स्पृशन्नुदाहरणमाहसावत्थी जियसत्तू धारणि देवी य खंदओ पुत्तो। धूआ पुरंदरजसा दत्ता सा दंडईरण्णो ॥ 111 ॥ मुणिसुव्वयंतेवासी खंदगपमुहा य कुंभकारकडे । देवी पुरंदरजसा दंडइ पालग marUe ya ॥ 112 // // 11 // For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ ASCCCCRECORRORE पंचसया जंतेणं वहिआ उ पुरोहिएण रुटेणं । रागदोसतुलग्गं समकरणं चिंतयंतेहिं ॥ 113 ॥ व्याख्या-श्रावस्ती जितशत्रुर्धारिणी देवी च स्कन्दकः पुत्रो दुहिता पुरन्दरयशा दत्ता सा दण्डकिराजाय, , मुनिसुव्रतान्तेवासिनः स्कन्दकप्रमुखाश्च कुम्भकारकटे देवी पुरन्दरयशा दण्डकिः पालकःमरुकश्च पञ्च शतानि यत्रेण घातितानि तुः पूरणे पुरोहितेन रुष्टेन पालकेन रागद्वेषयोस्तुलाग्रमिव-तदनभिभाव्यत्वेन रागद्वेषतुलाग्रं 'समकरणं' माध्यस्थ्यपरिणामं भावयद्भिः, खकार्य साधितमिति शेषः, इति गाथात्र्याक्स्स्रार्थ्ः॥111-112-113॥ भावार्थस्तु । सम्प्रदायादवसेयः, स चायम् सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ णाम कुमारो, तस्स भगिणी पुरंदरजसा, सा कुंभकारकडे नयरे दंडगी नाम राया तस्स दिना, तस्स य दंडकिस्स रणो पालगो णाम मरुतो पुरोहितो। अन्नया सावत्थीए मुणिसुव्वयसामी तित्थयरो समोसरिओ, परिसा निग्गया, खंदतोऽवि निग्गतो, धम्मं सोचा सावगो जाओ। 1 श्रावस्त्यां नगर्या जितशत्रू राजा, धारिणी देवी, तस्याः पुत्रः स्कन्दको नाम कुमारः, तस्य भगिनी पुरन्दरयशाः, सा कुम्भकारकटे । नगरे दण्डकी नाम राजा तस्मै दत्ता, तस्य च दण्डकिनो राज्ञः पालको नाम ब्राह्मणः पुरोहितः । अन्यदा श्रावस्त्यां मुनिसुव्रतस्वामी तीर्थकरः समवसृतः, पर्षन्निर्गता, स्कन्दकोऽपि निर्गतः, धर्म श्रुत्वा श्रावको जातः । Jain Education Interational For Personal & Private Use Only www.janelibrary.org Page #232 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 115 ॥ अन्नया~ सो पालकमरुतो दूयत्ताए आगतो सावत्थिं नयरिं, अत्थाणिमझे साहूणं अवण्णं वयमाणो खंदएणं परीषहानिप्पिटुपसिणवागरणो कतो, पतोसमावण्णो, तप्पभिई चेव खंदगस्स छिद्दाणि चारपुरिसेहिं मग्गावितो विहरै, ध्ययनम् जाव खंदगो पंचजणसएहिं कुमारोलग्गएहिं सद्धिं मुणिसुब्वयसामिसगासे पचतितो, बहुसुतो जातो, ताणि चेव 4 से पंच सयाणि सीसत्ताए अणुण्णायाणि । अन्नया खंदओ सामिमापुच्छइ-बच्चामि भगिणीसगासं, सामिणा भणियं-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा ?, सामिणा भणियं-सवे आराहगा तुम मोतुं, सो भणइ-लटुं, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुएण जहिं उजाणे ठिओ तहिं आउहाणि शूमियाणि, राया बुग्गाहिओ-जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारित्ता रजं गिहिहित्ति, जदि ते विपञ्चतो 1 अन्यदा स पालको ब्राह्मणो दूततायै आगतः श्रावस्ती नगरीम् , आस्थानिकामध्ये साधूनामवर्ण वदन् स्कन्दकेन निष्पृष्टप्रश्नव्याकरणः कृतः, प्रद्वेषमापन्नः, तत्प्रभृत्येव स्कन्दकस्य छिद्राणि चारपुरुषैर्मार्गयन् विहरति, यावत्स्कन्दकः पञ्चभिर्जनशतैः कुमारावलगकैः सार्ध मुनिसुव्रतस्वामिसकाशे प्रत्रजितः, बहुश्रुतो जातः, तान्येव पञ्च शतानि तस्मै शिष्यतयाऽनुज्ञातानि । अन्यदा स्कन्दकः स्वामिनमापृच्छतिब्रजामि भगिनीसकाशं, स्वामिना भणितम्-उपसर्गो मारणान्तिकः, भणति-आराधका विराधका वा ?, स्वामिना भणितं-सर्वे आरा आ ॥ 115 ॥ धकास्त्वां मुक्त्वा, स भणति-लष्टं, यद्येतावन्त आराधकाः, गतः कुम्भकारकटं, मरुकेण यत्रोद्याने स्थितः तत्रायुधानि गोपितानि, राजा व्युद्भाहितः-यथैष कुमारः परीषहपराजित एतेनोपायेन त्वां मारयित्वा राज्यं ग्रहीष्यतीति, यदि तव विप्रत्ययः For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ | उजाणं पलोएहि, आउहाणि ओलैयाणि दिवाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेण सवे परिसजंतेण पीलिया, तेहिं सम्म अहियासियं, तेसिं केवलणाणं उप्पण्णं सिद्धा य । खंदतोऽवि पासे धरिओ, लोहियचि रिकाहि भरिजंतो सबतो पच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेसु उव्व्न्न्न्नो। तंपि से रयहरणं रुहिरलित्तं दपुरिसहत्थोत्ति काउं गिद्धेहिं पुरंदरजसाते पुरतो पाडियं, सावि तदिवसं अधितिं करेइ जहा साधू ण दीसंति, तं च णाए दिलु, पचभिन्नाओ य कंबलो, णिसिजातो छिण्णातो, ताए चेव दिण्णो, ताए नायं-जहा ते मारिया, ताए खिंसितो राया-पाव ! विणट्ठोऽसि,ताए चिंतियं-पच्चयामि, देवेहिं मुणिसुव्वयसगास नीया, तेणवि देवेण णगरं दहूं सजणवयं, अजवि दंडगारण्णंति भण्णइ । अरण्णस्स य वणाख्या भवति, तेन द्वारगाथायां वनमित्युक्तम् । एत्थ तेहिं साहूहिं 1 उद्यानं प्रलोकय, आयुधान्यवलगितानि (गोपितानि ) दृष्टानि, ते बध्ध्वा तस्मायेव पुरोहिताय समर्पिताः, तेन सर्वे पुरुषयत्रेण। पीलिताः, तैः सम्यगध्यासितं, तेषां केवलज्ञानमुत्पन्नं सिद्धाश्च । स्कन्दकोऽपि पार्श्वे धृतः, रुधिरच्छटाभिभ्रियमाणः सर्वतः पश्चात् यत्रे पी-8 |लितो निदानं कृत्वाऽग्निकुमारेपूत्पन्नः । तदपि तस्य रजोहरणं रुधिरलिप्तं पुरुषहस्त इतिकृत्वा गृधैः पुरन्दरयशसः पुरतः पातितं, साऽपि दातद्दिवसेऽधृतिं करोति यथा साधवो न दृश्यन्ते, तच्चानया दृष्टं, प्रत्यभिज्ञातश्च कम्बलः, निषद्याश्छिन्नाः, तयैव दत्तः, तया ज्ञातं यथा ते मा रिताः, तया खिंसितो राजा-पाप ! विनष्टोऽसि, तया चिन्तितं-प्रत्रजामि, देवैर्मुनिसुव्रतसकाशं नीता, तेनापि देवेन नगरं दग्धं सजनत्रजम् 4॥ अद्यापि दण्डकारण्यमिति भण्यते । अरण्यस्य च वनाख्या भवति । अत्र तैः साधुभि ARXISTRAREA टेस्ते म्वलः, निषद्याश्छिन्ना परन्दरयशसः पुरतः पश्चात् yatre pI-3 Jan Education International For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ परीपहाध्ययनम् उत्तराध्य. दि वहपरीसहो अहियासितो सम्म, एवं अहियासेयचं, ण जहा खंधएण णाहियासियं ॥ परैरभिहतस्य च तथाविधौ पधादि ग्रासादि च सदोपयोगि यतेर्याचितमेव भवतीति याचापरीपहमाहबृहद्वृत्तिः दुक्करं खलु भो ! णिचं, अणगारस्स भिक्खुन्नो|स्व्ण् से जाइयं होइ, नत्थि किंचि अजाइयं ॥ 28 ॥ (सूत्रम्) ॥ 116 ॥ | व्याख्या-दुःखेन क्रियत इति दुष्करं-दुरनुष्ठानं, खलुर्विशेषणे निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे 'नित्यं' सर्वकालं, यावजीवमित्यर्थः, अनगारस्य भिक्षोरिति च प्राग्वत् , किं तत् दुष्करमित्याह-यत् 'सवम्' आहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति 'किञ्चिद' दन्तशोधनाद्यपि अयाचितं, ततः सर्वस्यापि वस्तुनो याचनमिति गम्यमानेन विशेष्येण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः ॥ 28 ॥ ततश्चगोयरग्गपविट्ठस्स, हत्थे नो सुप्पसारए । सेओ अगारवासोत्ति, ई भिक्खू न चिंतए ॥ 29 ॥ ( सूत्रम्) __ व्याख्या-गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्तते तथा साधुरपि भिक्षार्थ, तस्यायं-प्रधानं यतोऽसौ एषणायुक्तो गृह्णाति न पुनर्गौरिव यथा कथञ्चित् , तस्मिन् प्रविष्टो गोचराग्रप्रविष्टः तस्य, 'पाणिः' हस्तो 'नो' नैव सुखेन प्रसार्यते पिण्डादिग्रहणार्थ प्रवर्त्यत इति सुप्रसारः स एव सुप्रसारकः, कथं हि नि 1 वधपरीपहोऽध्यासितः सम्यक्, एवमध्यासितव्यं, न यथा स्कन्दकेन नाध्यासितम् । For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ ORDERARMSGMCCCCCC hai रुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः, उत्तरतिशब्दस्य भिन्नक्रमत्वाद् 'itI'tyasmAddhetoH 'श्रेयान्' अतिशय प्रशस्यः 'अगारवासों' गार्हस्थ्यं, तत्र हि न कश्चिद्याच्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते, 'itI'setadbhikSuHna चिन्तयेद्, यतो गृहवासो बहुसावधो निरवद्यवृत्त्यर्थं च तत्परित्यागः, ततः वयंपचनादिप्रवृत्तेभ्यो गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भाव इति सूत्रार्थः ॥ 29 ॥ साम्प्रतं रामद्वारं, तत्र 'दुक्करं खलु भो ! णिचं' इति सूत्रमर्थतः स्पृशन्नुदाहरणमाह जायणपरीसहमि बलदेवो इत्थ होइ आहरणं । व्याख्या-याचापरीषहे बलदेवोऽत्र भवत्याहरणम्-उदाहरणम् । अत्र सम्प्रदायः जया सो वासुदेवसबं वहतो सिद्धत्थेणं पडिबोहिओ कण्हस्स सरीरगं सक्कारेउं कयसामातितो लिंगं पडिवजिउं तुंगीसिहरे तवं तप्पमाणो माणेण-कहिं भिचाण भिक्खडं अल्लीसं ?, तेण कट्टाहाराईण भिक्खं गिण्हइ, न गामं नयरं वा अल्लियति । तेण सो णाहियासितो जायणापरीसहो, एवं न कायव्वं, / अन्ने भणंति-बलदेवस्स भिक्खं 1 णोऽपरतः .... क्यम् 2 यदा स वासुदेवशवं वहन सिद्धार्थेन प्रतिबोधितः कृष्णस्य शरीरकं सत्कार्य (संस्कृत्य ) कृतसामायिको लिङ्गं प्रतिपद्य तुङ्गिशिखरे तपः तपन मानेन-क्क भृत्यान् भिक्षार्थमाश्रयिष्ये ?, तेन काष्ठाहारकादिभ्यो भिक्षां गृह्णाति, न ग्रामं नगरं वाऽऽश्रयते । तेन स नाध्यासितो याचनापरीषहः, एवं न कर्तव्यम् । अन्ये भणन्ति-बलदेवस्य भिक्षा For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ उत्तराध्य. भमंतस्स बहुओ जणो तस्स रूवेणावक्खित्तो ण किंचि अन्नं जाणइ, तचित्तो चेव चिट्ठइ, तेण सो न हिंडइ गामा-18| परीषहाबृहद्वृत्तिः IPgarAdi, जहागयपहियाहिंतो चेव भिक्खं जायतित्ति, एस जायणापरीसहो पसत्थो ॥ एवं शेषसाधुभिरपि याञ्चा- ध्ययनम् ॥परीषहः सोढव्यः ॥ याचाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न lbhetaapiitylaabhpriisshmaah||117|| | परेसु गासमेसिजा, भोयणे परिणिटिए । लद्धे पिंडे आहरिजा, अलद्धे नाणुतप्पए ॥ 30 ॥ (सूत्रम्) | ___ व्याख्या-'परेषु' इति गृहस्थेषु 'ग्रासं' कवलम्, अनेन च मधुकरवृत्तिमाह, 'एषयेद्' गवेषयेत् , भुज्यत इति । भोजनम्-ओदनादि तस्मिन् 'परिनिष्ठिते' सिद्धे, मा भूत्प्रथमगमनात्तदर्थ पाकादिप्रवृत्तिः, ततश्च 'लब्धे' गृहिभ्यः प्राप्ते 'पिण्डे' आहारे 'अलब्धे वा' अप्राप्ते वा नानुतप्येत संयतः, तद्यथा-अहो! ममाधन्यता यदहं न किञ्चिल्लभे, | उपलक्षणत्वालब्धे वा लब्धिमानहमिति न हृष्येत् , यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थ्ः॥30॥ किमालम्बनमालम्ब्य नानुतप्यतेत्याहाज्जेवाह ण लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंविखे, अलाभो तं न त्ज्जे॥31॥(सूत्र्म्) ॥ 117 ॥ 1भ्राम्यतो बहुर्जनस्तस्य रूपेणाक्षिप्तः न किञ्चिदन्यत् जानाति, तच्चित्तश्चैव तिष्ठति, तेन स न हिण्डते प्रामाकरादिषु, यथागतपथिकादिभ्य एव भिक्षा याचते इति, एष याचनापरीषहः प्रशस्तः । 2 अलद्धे वा नाणुतप्पेज संजए (टीका) CHECRECXXCCCC dain Education International For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ GELISSAG | व्याख्या-'अद्यैव' अस्मिन्नेवाहन्यहं 'न लभे न प्राप्नोमि, 'अपिः' सम्भावने, सम्भाव्यत एतत् 'लाभः' प्राप्तिः ताश्वः' आगामिनि दिने 'स्याद्' भवेत् , उपलक्षणं श्व इत्यन्येधुरन्यतरेधुर्वा मा वा भूदित्यनास्थामाह, य एवम्' उक्तप्रका-॥ कारण 'पडिसंविक्खे' त्ति प्रतिसमीक्षतेऽदीनमनाः अलाभमाश्रित्यालोचयति, 'अलाभः' अलाभपरीपहः तं 'न तर्ज यति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः ॥ 31 ॥ अत्र लौकिकमुदाहरणम्। वासुदेवबलदेवसच्चगदारुगा अस्सवहिया अडवीए नग्गोहपायवस्स अहे रत्तिं वासोवगया, जामग्गहणं, दारुग|स्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ-AhAratthI'haM उवागओ, एए सुत्ते भक्खयामि, युद्धं वा देहि, दारुगेण भणियं-बाढं, तेण सह संपलग्गो, दारुगो य तं पिसायं जहा जहा न सकेइ णिहणि था। तहा रुस्सति, जहा जहा रुस्सइ तहा तहा सो कोहो वहृति, एवं सो दारुगो किच्छपाणो तं जामगं निबाहेइ, पच्छा सञ्चगं उट्ठावेइ, सञ्चगोऽवि तहेव पिसाएण किच्छपाणो कतो, ततिए जामे बलदेवं उहवेइ, एवं बलदेवोऽवि* / 1 वासुदेवबलदेवसत्यकदारुका अश्वापहृता अटव्यां न्यग्रोधपादपस्याधो रात्रौ वासमुपागताः, यामग्रहणं, दारुकस्य प्रथमो यामः, क्रोधः । | पिशाचरूपं कृत्वाऽऽगतः, दारुकं भणति-आहारार्थ्यहमुपागतः, एतान् सुप्तान भक्षयामि, युद्धं वा देहि, दारुकेण भणितं-बाढं, तेन सह । संप्रलग्नः, दारुकश्च तं पिशाचं यथा यथा न शक्नोति निहन्तुं तथा तथा रुष्यति, यथा यथा रुष्यति तथा तथा स क्रोधो वर्धते, एवं स दारुकः कृच्छ्रप्राणस्तं यामं निर्वहति, पश्चात्सत्यकमुत्थापयति , सत्यकोऽपि तथैव पिशाचेन कृच्छ्रप्राणः कृतः, तृतीये यामे बलदेवमुत्थापयति, एवं baladevo'pi E S **** For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः उत्तराध्य. चउत्थे जामे वासुदेवं उद्धवेइ, वासुदेवो तेण पिसाएण तहेव भणितो, वासुदेवो भणति-मं अणिजिउं कहं मम स- परीषहाहाए खाहिसि ?, जुद्धं लग्गं, जहा जहा जुज्झइ पिसाओ तहा तहा वासुदेवो अहो बलसंपुण्णो अयं मल्लो इति ध्ययनम् तूसए, जहा जहा तूसए तहा तहा पिसाओ परिहायति, सो तेण एवं खविओ जेण घेत्तुं उयट्टीए छूढो, पभाए ॥ 118 ॥ पस्सए ते भिन्नजाणुकोप्परे, केणंति पुठ्ठा भणंति-पिसाएण, वासुदेवो भणति-स एस कोवो पिसायरूवधारी मया पसंतयाए जितो, उयट्टिणीए णीणेऊण दरिसिओ । इति सूत्रार्थ्ः॥ सम्प्रति 'पुरेऽतिद्वारं, 'पुरा' इति पूर्वस्मिन् काले कृतं कर्मेति गम्यते, तत्र च 'णाणुतप्पेज संजएत्ति' सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह किसिपारासरढंढो अलाभए होइ आहरणं ॥ 114 ॥ / व्याख्या-कृषिप्रधानः पारासरः कृषिपारासरो जन्मान्तरनाम्ना 'ढण्ढ' इति ढण्ढणकुमारः 'अलाभके' अलाभपरीपहे भवत्याहरणमिति गाथापश्चार्भाक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्। 1 चतुर्थे यामे वासुदेवमुत्थापयति, वासुदेवस्तेन पिशाचेन तथैव भणितः, वासुदेवो भणति-मामनिर्जित्य कथं मम सहायान् भक्षयिष्यसि ?,18 युद्धं लग्नं, यथा यथा युध्यते पिशाचस्तथा तथा वासुदेवः अहो बलसंपन्नोऽयं मल्ल इति तुष्यति, यथा यथा तुष्यति तथा तथा पिशाचः परिनाहीयते, स तेनैवं क्षपितः येन गृहीत्वा कट्यां (जङ्घायां) क्षिप्तः, प्रभाते तान् भिन्नजानुकूर्परान् पश्यति, केनेति पृष्टा भणन्ति-पिशाचेन, दवासुदेवो भणति-स एष कोपः पिशाचरूपधारी मया प्रशान्ततया जितः, जङ्घाया निष्काश्य दर्शितः । For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ **-SARKARI एगंमि गामे एगो पारासरो नाम, तम्मि य अन्ने पारासरा अत्थि, सो पुण किसीए कुसलो अहवा सरीरेण किसो तेणं किसिपारासरो, सो य तम्मि गामे आउत्तियं राउलियं चरिं वाहेइ, ते य गोणादी दिवसं छाएल्लया भसवेलं पडिच्छंति, पच्छा ते भत्तेवि आणीए मोएउकामे भणइ-एकेकं हलबभं देह, तो पच्छा भुंजह, तेहिं छहिंवि हलस एहि बहुयं वाहियं, तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊण य सो संसारं भमिऊण अन्नेण सुकयविसेसेण वासुदेवस्स 6 पुत्तो जातो ढंढोत्ति, अरिहनेमिसयासे पबैतो, (ग्रन्थानम् 3000) अंतरायं कम्मं उदिन्नं, फीयाए बारवईए हिंडतो न लभति, कहिंचिवि जया लभति तदा जंवा तं वा, तेण सामी पुच्छितो, तेहिं कहियं जहावत्तं, पच्छा तेण अभि|ग्गहो गहितो, जहा-परस्स लाभो न गिव्हियन्यो । अन्नया वासुदेवो पुच्छइ तित्थयरं-एएसिं अट्ठारसण्हं स्म्न्न्साः। 1 एकस्मिन् ग्रामे एकः पाराशरो नाम, तस्मिंश्चान्ये पाराशराः सन्ति, स पुनः कृषौ कुशलोऽथवा शरीरेण कृशस्तेन कृषिपाराशरः (कृशपाराशरः), स च तस्मिन् ग्रामे आयुक्तिकं राजकुलिकं चारिं वाहयति, ते च गवादयो दिवसे छायार्थिनः भक्तवेलां प्रतीच्छन्ति, पश्चात्तान भक्तेऽपि आनीते मोक्तुकामान् भणति-एकैकं हलकर्ष दत्त ततः पश्चात् भुङ्गध्वं, तैः षडिरपि हलशतैर्बहु वाहितं, तेन बहु तत्रान्तरायिक बद्धं, मृत्वा च स संसारं भ्रान्त्वा अन्येन सुकृतविशेषेण वासुदेवस्य पुत्रो जातो ढण्ड इति, अरिष्टनेमिनः सकाशे प्रव्रजितः, अन्तरायं कर्मोदीर्ण, स्फीतायां द्वारिकायां हिण्डमानो न लभते, क्वचिदपि यदा लभते तदा यद्वा तद्वा, तेन स्वामी पृष्टः, तैः कथितं यथावृत्तं, पश्चात् तेनाभिग्रहो गृहीतः, यथा-परस्य लाभो न ग्रहीतव्यः । अन्यदा वासुदेवः पृच्छति तीर्थकरम्-एतस्यामष्टादशश्रमणसाहस्यां For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहाध्ययनम् बृहद्धृत्तिः ॥ 119 ॥ स्सीणं को दुकरकारतो?, तेहिं भणियं, जहा-ढंढो अणगारो, अलाभपरीसहो कहिओ, सो कहिं?, सामी भणइ-णगरिं। पविसंतो पेच्छिहिसि, दिठ्ठो पविसंतेणं, हत्थिखंधाओ ओवरिऊण वंदिओ, सो य इक्केण इन्भेण दिट्ठो, जहा महप्पा एस जो वासुदेवेण वंदितो, सो य तं चेव घरं पविट्ठो, तेण परमाए सद्धाए मोयगेहिं पडिलाभितो, भमिऊण सामिस्स दावै पुच्छइ य-जहा मम अलाभपरीसहो खीणो ?, पच्छा सामिणा भण्णति-ण खीणो, एस वासुदेवस्स लाभो, तेण परलाभं न उवजीवामित्तिकाउं अमुच्छियस्स परिकृवितस्स केवलणाणं समुप्पणं । एवं अहियासियव्यो अलाभपरीसहो जहा ढंढेण अणगारेण ॥ अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरनिति रोगपरीषहमाहणचा उप्पइयं दुक्खं, वेदणाए दुहट्टिए । अदीणो ठावए पण्णं, पुट्टो tattha'hiyAsae ||32||(सूत्र्म्) ___ व्याख्या-'ज्ञात्वा' अधिगम्य 'उत्पत्तिकम्' उद्भूतं, दुःखयति इति दुःखः प्रस्तावात् ज्वरादिरोगस्तं 'वेदनया' 1 को दुष्करकारकः !, तैर्भणितं यथा-ढण्ढणोऽनगारः, अलाभपरीषहः कथितः, स क ?, स्वामी भणति-नगरी प्रविशन् प्रेक्षयिष्यसे, दृष्टः प्रविशता, हस्तिस्कन्धावतीर्य वन्दितः, स चैकेनेभ्येन दृष्टो, यथा महात्मैष यो वासुदेवेन वन्दितः, स च तदेव गृहं प्रविष्टः, तेन परमया श्रद्धया मोदकैः प्रतिलम्भितः, भ्रान्त्वा स्वामिने दर्शयति, पृच्छति च-यथा ममालाभपरीषहः क्षीणः ?, पश्चात् स्वामिना भण्यते-न क्षीणः, एष वासुदेवस्य लाभः, तेन परलाभं नोपजीवामीतिकृत्वाऽमूर्छितस्य परिष्ठापयतः केवलज्ञानं समुत्पन्नम् । एवमध्यासितव्योऽलाभपरीषहो यथा ढण्ढेनानगारेण ॥ 119 ॥ For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ G RA - ARCASRECICROCENCY स्फोटपृष्ठग्रहाद्यनुभवरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्तितः, एवंविधोऽपि 'अदीनः' अविक्लवः 'स्थापयेत्' दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञा' खकर्मफलमेवैतदिति तत्त्वधियं, 'स्पृष्ट' इत्यपेलुप्तनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टोव्याधिभिरविक्लवतया 'तत्रेति' प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजनितदुःखमिति सूत्रार्थ्ः॥32॥ स्यादेतत्-चिकित्सया किं न तदपनोदः क्रियते ? इत्याहतेगिच्छं नाभिनंदिजा, sNcikkh'ttgvese| एयं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥33॥(सूत्र्म्) ___ व्याख्या-'चिकित्सा' रोगप्रतिकाररूपां 'नाभिनन्देत्' नानुमन्येत, अनुमतिनिषेधाच दूरापास्ते करणकारणे, |'समीक्ष्य' खकर्मफलमेवैतत् भुज्यत इति पर्यालोच्य, यद्वा 'saMcikkha'tti 'अचां सन्धि लोपौ bahulami'tyekAralope संचिक्खे' समाधिना तिष्ठेतू, न कूजनकर्करायतादि कुर्यात्, आत्मानं-चारित्रात्मानं गवेषयति-मार्गयति कथमयं मम स्यादित्यात्मगवेषकः, किमित्येवमत आह-'एतद्' अनन्तरमभिधास्यमानं 'खुत्ति खलु, स च यस्मादर्थः, ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यान्न कारयेत् , उपलक्षणत्वान्नानुमन्येत, प्रक्रमात् चिकित्सां, जिनकल्पिकाद्यपेक्षं चैतत् , स्थविरकल्पापेक्षया तु 'जं न कुज्जा' इत्यादौ सावधमिति gamyate, ayamatra - ra For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ 5 उत्तराध्य. भावः-यस्मात्करणादिभिः सावद्यपरिहार एव श्रामण्यं, सावद्या च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यौ- परीषहा त्सर्गिकम् , अपवादतस्तु सावद्याऽप्येषामियमनुमतैव, यदुक्तम्-"काहं अछित्तिं अदुवा अहीहं, तवोविहाणेण य ध्ययनम् बृहद्धृत्तिः उजमिस्सं । गणं व णीतीइ वि सारविस्सं, सालंबसेवी समुवेति मोक्खं ॥ 1 ॥ " इति सूत्रार्थः ॥ 33 ॥ इदानीं ॥ 120 ॥ भिक्षेति द्वारं, तत्र च 'तिगिच्छं णाहिणंदिज्जा' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाहमहुराइ कालवेसिय जंबुय अहिउत्थ मुग्गसेलपुरं । राया पडिसेहेइ जंबुयरूवेण उवसग्गं ॥ 115 ॥ व्याख्या-मथुरायां कालबेसिको जम्बुकोऽभ्युपितो मुद्गसेलं पुरं राजा प्रतिषेधयति जम्बुकरूपेण उपसर्गमिति । गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम्___ मंहुराए जियसत्तुणा रण्णा काला नाम वेसाऽपडिरूवंति काउं ओरोहे छूढा, तीसे पुत्तो कालाए कालवेसिओ 4|कुमारो, सो तहारूवाणं थेराणं अंतिए धम्म सोऊण पबतितो, एगल्लविहारपडि पडिवण्णो, गतो मुग्गसेलपुर, | 1 करिष्याम्यच्छित्तिमथवाऽध्येष्ये तपोवि (पौप) धानेपु चोद्यस्यामि । गणं वा नीत्या अपि सारयिष्यामि, सालम्बसेवी समुपैति मोक्षम् । | ॥ 120 ॥ (शुद्धिम् ) ॥ 1 ॥ 2 मथुरायां जितशत्रुणा राज्ञा कालानाम्नी वेश्याप्रतिरूपेतिकृत्वाऽवरोधे क्षिप्ता, तस्याः पुत्रः कालायाः कालवेशिक: कुमारः, स तथारूपाणां स्थविराणामन्तिके प्रव्रजितः, एकाकिविहारप्रतिमा प्रतिपन्नः, गतो मुद्गशैलपुरं, For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ % % %AD % तहिं तस्स भगिणी हयसत्तुस्स रण्णो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसह दिन्नं, सो य अहिगरणंति भत्तं पञ्चकखाति । तेण य कुमारत्ते सियालाणं सई सोऊण पुच्छिया ओलग्गिया-केसिं एस सद्दो सुच्चति ?, ते भणंति-एए सियाला अडविवासिणो, तेण भण्णति-एए बंधिऊण मम आणेह, तेहिं सियालो बंधिऊण आणितो, सो तं हणइ, सो हम्मंतो खिखिएइ, ततो सो रतिं विंदै, सो सियालो हम्मतो मतो, अकामणिजराए वाणमंतरो जाओ, तेण वाणमंतरेण सो भत्तपच्चक्खातो दिट्टो, ओहिणा आभोइओ, इमो सोत्ति आगंतूण सपिल्लियं सियालिं विरचिऊण खिंखियंतो खाइ, राया तं साधु भत्तपञ्चक्खाययंतिकाउं रकूखावेति पुरिसेहिति, मा कोइ से उवसग्गं करिस्सइत्ति, जाव ते पुरिसा तं थाणं ऐंति ताव तीए सीआलीए खइतो, जाहे ते पुरिसा 1 तत्र तस्य भगिनी हतशत्रो राज्ञो महिला, तस्य साधोरासि, ततस्तया भिक्षया सहौषधं दत्तं, स चाधिकरणमिति भक्तं प्रत्याख्याति । तेन च कुमारत्वे शृगालानां शब्दं श्रुत्वा पृष्टा अवलगका:-केषामेष शब्दः श्रूयते ?, ते भणन्ति-एते शृगाला अटवीवासिनः, तेन भण्यतेएतान् बद्धा मम ( पार्श्वे) आनयत, तैः शगालो बद्धाऽऽनीतः, स तं हन्ति, स हन्यमानः खिशिकरोति, ततः स रति विन्दति, स शृगालो हन्यमानो मृतः, अकामनिर्जरया व्यन्तरो जातः, तेन व्यन्तरेण स प्रत्याख्यातभक्तो दृष्टः, अवधिनाऽऽभोगितः, अयं स इत्यागत्य |सबालका शृगाला विकुव्ये (विरच्य, खिशिर्वन् खादति, राजा तं साधं प्रत्याख्यातभक्त इतिकृत्वा रक्षयति पुरुषैः, मा कश्चित्तस्योपसर्ग करिष्यतीति (कार्षीदिति), यावत्ते पुरुषास्तत् स्थानमायान्ति तावत्तया शृगाल्या खादितः, यदा ते पुरुषाः % % % dan Education International For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहाध्ययनम् बृहद्वृत्तिः ॥ 121 ॥ **** * * ओस्सरिआ ताहे सह करेंती खाति, जाहे आगया ताहे न दीसति, सोवि उवसग्गं सम्मं सहति खमति, एवं अहियासेयव्वं ॥ रोगपीडितस्य शयनादिषु दुःसहतर()तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाहाचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, हुज्जा गायविराहणा ॥34॥(सूत्र्म्) ___ व्याख्या- अचेलकस्य रूक्षस्य संयतस्य तपस्विन इति प्राग्वत् , तरन्तीति तृणानि-दर्भादीनि तेषु शयानस्यो पलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य-शरीरस्य विराधना-विदारणा गात्रविराधना, अचेलकत्वादीनि तु तप-2 खिविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुपिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥ 34 ॥ ततः किमित्याह आयवस्स निवाएणं, तिदुला हवै वेय्न्ना। एयं णच्चा न सेवंति, तंतुजं तणतज्जिया ॥35॥(सूत्र्म्) ___ व्याख्या-'आतपस्य' धर्मस्य नितरां पातो निपातस्तेन 'तिउल' त्ति सूत्रत्वात्तौदिका, यद्वा त्रीन्-प्रस्तावात् मनोवाक्कायान् विभाषितण्यन्तत्वात् चुरादीनां दोलतीव खरूपचलनेन त्रिदुला, पाठान्तरस्तु-'अतुला विपुला वा भवति वेदना, एवं च किमित्याह-'एतदू' अनन्तरोक्तं पाठान्तरतः 'एवं ज्ञात्वा 'न सेवन्ते' न भजन्ते, आस्तर1 अपमृतास्तदा शब्दं कुर्वती खादति, यदा आगताः तदा न दृश्यते, सोऽप्युपसर्ग सम्यक् सहते क्षमते, एवमध्यासितव्यम् । ** *** ॥ 121 // For Personal & Private Use Only www.ainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ णायेति गम्यते, तन्तुभ्यो जातं तन्तुजं, पठ्यते च - ' taMtayaM'ti तत्र तत्रं - वेमविलेखन्याञ्छनिकादि तस्माज्जातं तत्रजम् उभयत्र वस्त्रं कम्बलो वा, तृणैस्तर्जिताः - निर्भत्सिताः तृणतर्जिताः, किमुक्तं भवति ? - यद्यपि तृणैरत्यन्त। विलिखितशरीरस्य रविकिरणसम्पर्क समुत्पन्नखेदवशतः क्षतक्षारनिक्षेपरूपैव पीडोपजायते तथाऽपि - 'प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचित्, दान्ते नरकाग्निना ॥ 1 ॥ अग्निभीताः प्रधावन्तो, गत्वा वैतरणीं । नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥ 2 ॥ क्षारदग्धशरीराश्च, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति च्छायायां कृतबुद्धयः ॥ 3 ॥ शक्त्यष्टिप्रासकुन्तैश्च खङ्गतोमरपट्टिशैः । छिद्यन्ते कृपणास्तत्र, पत|द्भिर्वातकम्पितैः ॥ 4 ॥ ' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं 1, भूयांश्च लाभः स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्षया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेक्षं चैतत्, | स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्तेऽपीति सूत्रार्थः ॥ 35 ॥ अत्र संस्तारद्वारमनुसरन् 'तिउला हवै veyaNa'tti सूत्रसूचितमुदाहरणमाह । सावत्थीइ कुमारो भद्दो सो चारिओत्ति वेरजे । खारेण तच्छियंगो तणफासपरसहं विसहे ॥ 116 ॥ व्याख्या - श्रावस्त्यां कुमारो भद्रः स 'चारिकः' चर इति वैराज्ये क्षारेण तक्षिताङ्गः तृणस्पर्शपरीपहं 'विसहे' त्ति विषहते, स्मेति विशेष इति गाथार्थः ॥ 117 ॥ भावार्थस्तु सम्प्रदायावसेयः, स चायम् For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. सावत्थीए नयरीए जियसत्तू रण्णो पुत्तो भहो नाम, सो निविणकामभोगो तहारूवाणं थेराणमंतिते पचतितो, 4 कालेण य एगल्लविहारपडिमं पडिवण्णो, सो विहरंतो वेरजे चारिउत्तिकाऊण गहिओ, सो य पंतावेऊण खारेण बृहद्वृत्तिः तच्छिओ, सो दब्भहिं वेढिऊण मुक्को, सो दब्भेहिं लोहियसंमीलिएहिं दुक्खाविजंतो सम्मं shi॥ एवं shesssaadhu॥122|| भिरपि सम्यक सोढव्यः तृणस्पर्शपरीषहः ॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पकोत् खेदतो विशेषेण जल्लसम्भव इत्यनन्तरं तत्परीषहमाह। किलिन्नगाए पंकेण, मेहावी व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ 36 ॥ (सूत्रम्) व्याख्या-क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः |क्लिष्टगात्रो वा, मेधावी-'वाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ । वोकतो होइ आयारो, जढो हवै संज8॥मो ॥ 1 ॥ ' इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो वेत्याह-'पङ्कन । 1 श्रावस्त्यां नगर्यां जितशत्रो राज्ञः पुत्रो भद्रो नाम, स निर्विण्णकामभोगः तथारूपाणां स्थविराणामन्तिके प्रव्रजितः, कालेन चैकाकि। विहारप्रतिमा पतिपन्नः, स विहरन् वैराज्ये चारिक इतिकृत्वा गृहीतः, स च पीडयित्वा (पिट्टयित्वा) तक्षितः (सिक्तः) क्षारण, स दभवष्टायत्वा ॥ |मुक्तः, स दमैं रुधिरसंमिलितैर्दुःख्यमानः सम्यक् सहते । 2 व्याधिमान् वाऽरोगो वा स्नानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचारस्त्यक्ती भवति संयमः ॥ 2 ॥ | ॥ 122 // For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ vA खेदार्द्रमलरूपेण 'रजसा' वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'धिंसु व ' ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः- समन्तात्तापः परितापस्तेन, हेतौ तृतीया, किमुक्तं भवति ? - परितापाठयखेदः प्रवेदाच्च पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह - 'सात' सुखम्, आश्रित्येति शेषः 'नो परिदेवेत्' न प्रलपेत् कथं कदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् ?, इति सूत्रार्थः ॥ 36 ॥ किं तर्हि कुर्यादित्याह - वेज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ 37 ॥ (सूत्रम्) व्याख्या- 'वेदयेत्' सहेत, जलजनितं दुःखमिति प्रक्रमः कीदृशः सन् इत्याह-निर्जरणं निर्जरा - कर्मणामा। त्यन्तिकः क्षयस्तामपेक्षते - कथं ममासौ स्यादित्यभिलपतीति निर्जरापेक्षी, क एवं कुर्यादित्याह - आराद्धेय धर्मेभ्यो यात इत्यार्यस्तं 'धर्म' श्रुतचारित्ररूपं नास्त्युत्तरं - प्रधानमन्यदस्मादित्यनुत्तरस्तं गम्यमानत्वात् प्रसन्नो - भावभिक्षु। रित्यर्थः, सम्प्रति सामर्थ्योक्तमप्यर्थमादरख्यापनाय निगमनव्याजेन पुनराह - 'जाव सरीरभेओ' त्ति सूत्रत्वात् 'यावत्' इति मर्यादायां शरीरस्य भेदो - विनाशस्तं मर्यादीकृत्य, किमित्याह - 'जलं' कठिनतापन्नं मलम् उपलक्षणत्वात् पङ्करजसी च 'कायेन' शरीरेण धारयेत्, दृश्यन्ते हि केचिदिन्द्राग्निदग्धानीय गिरिशिखराणि विच्छायकृष्ण देहाः शीतोष्णवातातपादिभिः परिशोषितपरिदग्धोपहतशरीराः रजोऽवगुण्डितमलदिग्धदेहाः, अकामनिर्जरातश्च न कश्चित्तेषां For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ उत्तराध्य.॥ गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनयनाय स्नानादि कुर्यात् , यतः-"न शक्यं परीपहाबृहद्वृत्तिः निर्मलीकर्तु, गात्रं स्त्रानशतैरपि । अश्रान्तमेव श्रोतोभिरुद्भिरनवनिर्मलम् ॥ 1 ॥ " पठ्यते च-'वेइंतो निजरापे- ध्ययनम् हित्ति वेदयमानः-सहमानः, शेषं प्राग्वद् , अत्र केचिच्चतुर्थपादमधीयते, 'जलं काए ण उवटेऽत्ति अत्रोद्व्र्त्त्न्ग्र्ह्न्न्॥123॥ मुर्तियेदपि न, किं पुनः लायात् ?, यद्वा-veija'tti विद्यात्-जानीयाद्धर्ममाचारम्, अर्थाद्यतीनां, ज्ञात्वा चम् 'ज्ञानस्य फलं विरतिरिति जलं कायेन धारयेत् , तथा 'वेयंतोऽत्ति विदन्-जानानोऽन्यत्तथैवेति सूत्रार्थः ॥ 37 ॥ 4 |अत्र 'मलधारिणोत्ति द्वारमनुसरन् 'सायं णो परिदेवए' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह|चंपाए~ सुनंदो नाम सावओ जल्लधारणदुगुंछी । कोसंबीइ दुगंधी उप्पण्णो तस्स सादिवं ॥ 117 ॥ व्याख्या-चंपायां सुनन्दो नाम श्रावको जलधारणजुगुप्सी कौशाम्ब्यां दुर्गन्धिरुत्पन्नः, तस्य सादिव्यं-सदेवत्व|मित्यक्षरार्थः ॥ 118 ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्। चपाए नयरीए सुनन्दो नाम वाणियगो सावगो, अवण्णाए चेव जो जं मग्गेइ साहू तस्स तं चेव देइ ओसहभे सज्जाइयं सत्तुगाइयं च, सबभंडिओ सो, तस्स अन्नया गिम्हे सुसाहूणो जलपरिदिद्धंगा आवणं आगया, तेर्सि 6 1 चम्पायां नगर्या सुनन्दो नाम वणिक् श्रावकः, अवज्ञयैव यो यन्मार्गयति साधुस्तस्मै तदेव ददाति औषधभैषज्यादिकं सक्तुकादिकं ॥ 123 ॥ च, सर्वभाण्डिकः सः, तस्यान्यदा प्रीष्मे सुसाधवो जल्लपरिदिग्धाङ्गा आपणमागताः, तेषां For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ गंधो जलस्स ताण ओसहाणं गंधमभिभविउं उक्कलति, तेण सुगंधदवभाविएण चिंतियं-सवं लटुं साहूण जदिणाम जलं उवटिता तो सुंदरं होतं, एवं सो तस्स ठाणस्स अणालोइयपडिकतो कालगतो कोसंबीए नयरीए इन्भकुले पुत्तत्ताए आगतो, सो निविण्णकामभोगो धम्मं सोऊण पचतितो, तस्स तं कम्ममुदिन्नं, दुरभिगंधो जातो, |तओ जतो जतो वचति तओ तओ उड्डाहो, पच्छा साहूहिं भणितो-तुमं माणिग्गच्छ उड्डाहो, पडिस्सए अच्छाहि, रत्तिं देवयाए सो काउस्सग्गं करेइ, पच्छा देवयाए सुगंधो कतो,सो जहा नाम कोठपुडाण वा अन्नेसि वा विसिट्ठदवाण जारिसो गंधो तारिसो गंधो जातो, पुणोऽवि उड्डाहो, पुणोऽवि देवयाराहणं, साभावियगंधो जातो । तेण 1 गन्धो जल्लस्य तेषामौषधानां गन्धमभिभूयोच्छलति, तेन सुगन्धद्रव्यभावितेन चिन्तितं-सर्व लष्टं साधूनां यदि नाम जल्लमुवतिष्यन्त तदा सुन्दरमभविष्यत् , एवं स तस्मात् स्थानादनालोचितप्रतिक्रान्तः कालगतः कौशाम्ब्यां नगर्यामिभ्यकुले पुत्रतया आगतः, स निर्विण्णकामभोगो धर्म श्रुत्वा प्रव्रजितः, तस्य तत्कर्मोदीर्ण, दुरभिगन्धो जातः, ततो यतो यतो व्रजति ततस्तत उड्डाहः (अपभ्राजना), पश्चात् साधुभिर्भणितः-त्वं मा यासीः उड्डाहः, प्रतिश्रये तिष्ठ, रात्री देवतायाः स कायोत्सर्ग करोति, पश्चाद्देवतया सुगन्धीकृतः, स यथा नाम कोष्टपुटानां वा अन्येषां वा विशिष्टद्रव्याणां यादृशो गन्धस्तादृशो गन्धो जातः, पुनरप्युड्डाहः, पुनरपि देवताराधनं, स्वाभाविकलगन्धो जातः । tena For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 124 ॥ पाहियासिओ जलपरीसहो । एवं शेषसाधुभिर्न करणीयम् ॥ जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमा-18/ परीषहाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाह ध्ययनम् अभिवादण अब्भुट्टाणं, सामी कुज्जा निमंतणं । जे ताई पडिसेवंति, न तेसिं पीहए मुन्नी॥38॥(सूत्र्म्) व्याख्या-'अभिवादनं' शिरोनमनचरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं 'अभ्युत्थानं' ससम्भ्रममासन|मोचनं 'खामी' राजादिः 'कुर्यात् ' विदधीत 'निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्येत्यादिरूपं, 'ये' इति खयूथ्याः परतीर्थिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत्-यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सक्रियन्त इति 'मुनिः' अनगार इति 4 सूत्रार्थः ॥ 38 ॥ किंचाणुक्कसाई अप्पिच्छे, अण्णाएसि अलोलुए। रसेसु नाणुगिज्झिजा, नाणुतप्पिज प्न्न्न्न्व्ण्॥39॥(सूत्र्म्)| व्याख्या-उत्कण्ठितः सत्कारादिपु शेत इत्येवं शील उत्कशायी न तथा अनुत्कशायी, यद्वा प्राकृतत्वादणुक-।4। ॥ 124 ॥ नापायी सर्वधनादित्वादिनि, कोऽर्थः -न सत्कारादिकमकुर्वते कुप्यति, तत्सम्पत्ती वा नाहङ्कारवान् भवति, यत 1 नाध्यासितो जल्लपरीषहः । For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ SRK-COMSANSAR uktam-"पलिमंथ महं वियाणिया, जावि य वंदण पूयणा इह्ण्। सुहुमे सल्ले दुरुद्धरे, इति संखाइ मुणीण मजइ ॥ 1 ॥ " न वा तदर्थं छद्म तत्र वा गृद्धिं विधत्ते, अत एवाल्पा-स्तोका धर्मोपकरणप्राप्तिमात्रविषयत्वेन न तु सत्कारादिकामितया महती अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा-वाञ्छा वा यस्येति अल्पेच्छः, इच्छायाश्च कषायान्तर्गतत्वेऽपि पुनरल्पत्वाभिधानं बहुतरदोषत्वोपदर्शनार्थम् , अत एव च अज्ञातो जातिश्रुतादिभिः एषति-उञ्छति । अर्थात् पिण्डादीत्यज्ञातैषी, कुतः पुनरेवम् ?, यतः 'अलोलुपः' सरसौदनादिषु न लाम्पट्यवान् , एवंविधोऽपि सरसाहारभोजिनोऽपरान् वीक्ष्य कदाचिदन्यथा स्यात् अत आह-सरसेपु-रसवतखोदनादिषु, पाठान्तरतो-'रसेषु या' मधुरादिषु 'नानुगृध्येत् नाभिकाङ्क्षां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्गृद्धित एव बालिशानामभिवादनादि-4 स्पृहासम्भवात् , तथा न 'तेभ्यो' रसगृद्धेभ्यः स्पृहयेन्मुनिः, पाठान्तरतश्च नानुतप्येत् तीर्थान्तरीयान्नृपत्यादिभिः। सक्रियमाणानवेक्ष्य, किमेतत्परित्यागेनाहमत्र प्रत्रजितः ? इति, प्रज्ञा-हेयोपादेयविवेचनात्मिका मतिस्तद्वान् , IA अनेन सत्कारकारिणि तोपं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं परीपहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः ॥ 39 ॥ अत्र 'aGgavidya'ti द्वारमनुसरन् सूत्रोक्तमर्थ व्यतिरेकोदाहरणेन स्पष्टयनाहमहुराइ इंददत्तो पुरोहिओसाहुसेवओ सित्त्त्ती। पासायविजपाडण पायच्छिज्जेंदकीले y॥ 118 ॥ 1 विघ्नं महत् विजानीयात् याऽपि च वन्दना पूजनेह । सूक्ष्मं शल्यं दुरुद्धरमिति संख्याय मुनिर्न माद्यति ॥ 1 ॥ dan Education International For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः C4-X-ICIASCAM ॥ 125 // मथुरायामिन्द्रदत्तः पुरोहितः साधुसेवकः श्रेष्ठी प्रासादविद्यापातनं पादच्छेदश्चेन्द्रकीले चस्य भिन्नक्रमत्वादिति । परीषहा. गाथासंस्कारः ॥ 119 ॥ एतदर्थश्च सम्प्रदायादवसेयः, स चायम् ध्ययनम् चिरकालपइट्टियाए महुराए इंददत्तेणं पुरोहिएणं पासायगएणं हेट्टेणं साधुस्स वचंतस्स पाओ ओलंबितो सीसे कतोत्तिकाउं, सो य सावएण सिटिणा दिट्ठो, तस्सामरिसो जाओ, दिटुं भो! एएण पावणं साहुस्स उवरिं पादो कतोत्ति, तेण पइण्णा कया-अवस्स मए एयस्स पादो छिंदेयबो, तस्स छिद्दाणि मग्गइ, अलभमानो अन्नया आयरिआण सगासे गंतूण वंदित्ता परिकहेइ, तेहिं भण्णइ-का पुच्छा 1, अहियासेयचो सक्कारपुरकारपरीसहो, तेण भणियं-मए पइण्णा कएल्लिया, आयरिएहि भण्णइ-एयस्स पुरोहियस्स किं घरे वट्टै ?, तेण भण्णइ-एयस्स पुरोहियस्स पासाओ कएलतो, तस्स पवेसणे रणो भत्तं करेहित्ति, तेहिं भण्णइ-जाहे राया पविसइ तं पासायं 1 चिरकालप्रतिष्ठितायां मथुरायामिन्द्रदत्तेन पुरोहितेन प्रासादगतेन अधस्तात् साधोर्गच्छतः (उपरि) पादोऽवलम्बितः, शीर्षे कृत iti6 कृत्वा, स च श्रावकेण श्रेष्ठिना दृष्टः, तस्यामर्षो जातः, दृष्टं भो! एतेन पापेन साधोरुपरि पादः कृत इति, तेन प्रतिज्ञा कृता-अवश्यं मया एतस्य पादश्छेत्तव्यः, तस्य छिद्राणि मार्गयति, अलभमानोऽन्यदा आचार्याणां सकाशे गत्वा वन्दित्वा परिकथयति, तैर्भण्यते-का पृच्छा ?, अध्यासितव्यः सत्कारपुरस्कारपरीषहः, तेन भणितं-मया प्रतिज्ञा कृता, आचार्यैर्भण्यते-एतस्य पुरोहितस्य किं गृहे वर्त्तते ?, तेन भण्यतेएतेन पुरोहितेन प्रासादः कारितः, तस्य प्रवेशने राज्ञो भक्तं करिष्यतीति, तैर्भण्यते यदा राजा प्रविशति तं प्रासादं M 2 ॥ 125 ॥ For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ ताहे तुमं रायं हत्थेण गहेऊण अवसारिजासि जहा-पासाओ पडति, ताहेऽहं पासायं विजाए पाडिस्सं, तेण तहा कयं, सेटिणा राया भणितो-एएण तुब्भे मारिया आसि, रुटेण रण्णा पुरोहितो सावगस्स अप्पितो, तेण तस्स इंदकीले पादो कतो, पच्छा छिन्न(नो),एवं काउं ईयरो विस्जितो। तेण णाहियासितो सक्कारपुरकारपरीसहो इति॥ यथा तेन श्राद्धनासौ न सोढो न तथा विधेयं, किन्तु साधुवत्सोढव्यः, इह पूर्वत्र च श्रावकपरीषहाभिधानमाधनयचतुष्टय मतेनेति भावनीयम् , उक्तं हि प्राक्-"तिण्हंपि णेगमनतो परीसहो जाव ujjasuttAto"tti, अङ्गं चात्र पादो, विद्या च प्रासादपातनविद्या ॥ साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाह___ से नूणं मए पुत्वं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणै कण्हुई ॥ 40 ॥ अह पच्छा उइज्जति, क्म्माऽन्नान्न्फ्लाक्द्दा। एवमासासि अप्पाणं, णच्चा कम्मविवागयं ॥ 41 ॥ (सूत्रम्) 1 तदा त्वं राजानं हस्तेन गृहीत्वाऽपसारयेः यथा-प्रासादः पतति, तदाऽहं प्रासादं विद्यया पातयिष्यामि, तेन तथा कृतं, श्रेष्ठिना राजा भणित:-एतेन यूयं मारिता अभविष्यन् , रुष्टेन राज्ञा पुरोहितः श्रावकायार्पितः, तेन तस्येन्द्रकीले पादः कृतः, पश्चात् छिन्नः, एवं कृत्वेतरो विसृष्टः । तेन नाध्यासितः सत्कारपुरस्कारपरीषद् इति। 2 लोट्टमओ काऊण सो छिन्नो प्र. अधिकम् । 3 त्रयाणामपि नैगमनयः परीषहो यावजुसूत्रात् ॥ 1 ॥ For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् बृहद्वृत्तिः उत्तराध्य. व्याख्या-सेशब्दो मागप्रसिद्धयाऽथशब्दार्थ उपन्यासे, 'नूनं' निश्चितं 'मये ति आत्मनिर्देशः 'पूर्व प्राक |क्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह-अज्ञानम्-अनवबोधस्तत्फलानि ज्ञानाव रणरूपाणीत्यर्थः 'कृतानि' ज्ञाननिन्दादिभिरुपार्जितानि, यदुक्तम्-ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उप्॥126॥ घातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ॥ 1 ॥ 'मयेत्यभिधानं च खयमकृतस्योपभोगासम्भवाद् , उक्तं च-"शुभाशु भानि कर्माणि, खयं कुर्वन्ति देहिन्ः। खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ 1 ॥ " कुत एतदित्याह-येन । हेतुना अहं 'नाभिजानामि' नाभिमुख्येनावबुद्धये पृष्टः केनचित् स्वयमजानता जानता वा 'kaNhuI'tti सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्र्गुन्नेऽपीत्य्भिप्राय्ः। न हि खयं खच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोप्रकाशकत्वं किन्तु ज्ञानावृतिवशत एव, उक्तं हि-"तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य । तत्पञ्चविधं ज्ञानमावृतं रविरिव में घैस्तथा ॥ 1 ॥ " अथवा 'से nUNaM'ti सेशब्दः प्रतिवचनवाचिनोऽथशब्दस्यार्थे, स हि केनकि|ञ्चित्पर्यनुयुक्तः तथाविधविमर्शाभावेन खयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मदानव प्रति वक्ति, 'से' इत्यथ 'नून' निश्चितमेतत् , शेष प्राग्वत । आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदि तानि ?, उच्यते, अथेति वक्तव्यान्तरोपन्यासे 'पश्चाद' अवाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते काण्यज्ञानफलानि । कृतानि, अलर्कमूषिकविषविकारवत् तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात् , ततस्तद्विघातायैव yatno vidheyo CASHANCHACKERA-4-24 // 126 // For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ X REAL na tu विषादः, 'एवम्' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु, कम् ?-आत्मानं, मा वैक्लव्यं कृथा इत्यर्थः, उक्तमेव हेतुं निगमयन्नाह-ज्ञात्वा कर्मविपाकं, कर्मणां कुत्सितविपाकम् । इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम् , एतदेव तदुत्कर्षपक्ष एवं व्याख्यायते-प्रज्ञोत्कर्षवतैवं परिभावनीयं-'से' इत्युपन्यासे नूनं मया पूर्व 'कर्माणि' अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि येनाहं ना अंपिशब्दस्य लुप्तनिर्दिष्टत्वान्नाऽपि-पुरुपोऽप्यभिजानामि 'पृष्टः' पर्यनुयुक्तः 'केनापि' अविवक्षितविशेषेण, सर्वेणापीत्यर्थः, 'kasmiMzcid'yatra तत्रापि वस्तुनि, 'अथेऽत्युत्कर्षानन्तरम् 'apattha'tti अपथ्यानि आयतिकटुकानि कर्माण्यज्ञानफलानि 'udijaMti'tti सूत्रत्वात्तिव्यत्ययेनोदेष्यन्ति, वर्तमानसामीप्ये वर्तमानवद्वा(pA03-3-131 )इत्यनेन वर्तमानसामीप्ये वा लटि उदीयन्ते, सन्निहितकाल एवोदेष्यन्तीत्यर्थः, अयं चाशयः-उत्सेको हि ज्ञानावरणकारणमवश्यवेद्यं च तत् , तदुदये च कुतो ज्ञानम् ?, अनियते वाऽस्मिन्क उत्सेकः ?, इत्येवमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्तचेतनमात्मानं खस्थीकुरु ज्ञात्वा कर्मविपाकम् , इह च तत्रन्यायेन युगपदर्थद्वयसम्भवः, तत्रं च दैर्घ्यप्रसारिताः तन्तवः, ततो यथा तदेक|मनेकस्य तिरश्चीनस्य तन्तोः सङ्घाहि तथा यदेकेनानेकार्थस्याभिधानं स तत्रन्याय इति सूत्रद्वयार्थः ॥ 40-41 ॥ अत्र सूत्रद्वारं, सूत्रं चागमः, अस्मिंश्च प्रस्तुतसूत्रसूचितमुदाहरणमाहौज्जेणी कालखमणा सागरखमणा सुवण्णभूमीए । इंदो आउयसेसं पुच्छइ सादिवकरणं ca ॥ 120 ॥ dain Education International For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ uttarAdhya. bRhadvRttiH // 127 // Jain Education व्याख्या - उज्जयणी कालक्षपणाः सागरक्षपणाः सुवर्णभूमौ इन्द्रः आयुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथा - | क्षरार्थः ॥ 120 ॥ भावार्थस्तु सम्प्रदायात् ज्ञातव्यः, स चायम् उणी कालगायरिया बहुसुया, तेसिं सीसो न कोई इच्छइ पढिउं, तस्स सीसस्स सीसो बहुसुओ सागरखमणो णाम सुवण्णभूमीए गच्छेणं विहरै, पच्छा आयरिआ तत्थ पलाइउं गया सुवण्णभूमि, सो य सागरखमणो अणुओगं कहै, पण्णापरीसहं न सहै, भणइ-खंता ! गयं एयं तुम्भ सुयखंधं ?, तेण भण्णइ-गयंति, तो ऽसुण, , सो सुणावेउं पयत्तो । ते य सेज्जायरणिबंधे कहिए तस्सिस्सा सुवण्णभूमि जतो चलिया, लोगो पुच्छति विंदं गच्छतंको एस आयरिओ गच्छइ ?, तेण भण्णइ - कालगा आयरिया, तं जणपरंपरएण फुसंतं कोडं सागरसमणस्स संपत्तं, जहा - कालगा आयरिआ आगच्छंति, सागरखमणो भणइ-खंतग ! सच्चं मम पितामहो आगच्छति ?, तेण 1 उज्जयिन्यां कालकाचार्या बहुश्रुताः, तेषां शिष्यो न कोऽपि इच्छति पठितुं, तस्य शिष्यस्य शिष्यो बहुश्रुतः सागरक्षपणो नाम सुवर्णभूमौ गच्छेन विहरति, पश्चादाचार्यास्तत्र पलाय्य गताः सुवर्णभूमौ स च सागरक्षपणोऽनुयोगं कथयति, प्रज्ञापरीषद्दं न सहते, भणति - वृद्ध ! गत एष तव श्रुतस्कन्धः 1, तेन भण्यते-गात इति, ततः शृणु, स श्रावयितुं प्रवृत्तः । ते च शय्यातरेण निर्बन्धेन कथित तच्छिष्याः सुवर्णभूमिर्यतः (ततः) चलिताः, लोकः पृच्छति वृन्दं गच्छन्तं- क एष आचार्यो गच्छति ?, तेन भण्यते- कालकाचार्याः, तत् जनपरम्परकेण स्पृशत् ॥ कर्णयोः (वृत्तान्तं) सागरश्रमणस्य संप्राप्तं, यथा-कालकाचार्या आगच्छन्ति, सागरक्षपणो भणति - वृद्ध ! सत्यं (श्रुतं) मम पितामह Agacchati ?, tena 4 For Personal & Private Use Only परीषहा ध्ययनम् 2 ॥ 127 ॥ Page #257 -------------------------------------------------------------------------- ________________ XXSEXERCIRCLOCAL है भण्णति-ण जाणं, मयावि सुयं, आगया य साहुणो, सो अन्भुडिओ, सो तेहिं साधूहि भण्णति-खमासमणा केइ इहागया ?, पच्छा सो संकिओ भणइ-खंतो परं इको आगओ, न उण जाणामि खमासमणा, सो पच्छा खामेति, भणति-मिच्छामिदुकडं जं एत्थ मए आसादिया, पच्छा भणति-खमासमणा ! केरिसं अहं वक्खाणेमि?, खमासमणेण भण्णति-लटुं, किन्तु मा गचं करेहि, को जाणति ?, कस्स को आगमोत्ति ?, पच्छा धूलिणाएण चिक्खिल्लपिंडएण य आहरणं करेंति । न तहा कायचं जहा सागरखमणेण कयं । ताण अज्जकालगाण समीवं सक्को य आगंतुं णिओयजीवे पुच्छति, जहा अजरक्खियाणं तहेव जाव सादिवकरणं च ॥ इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तं, तदभावे तु स्वयमभ्यूह्यमिति ॥ इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीषहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यते 1 भण्यते-न जाने, मयाऽपि श्रुतम् , आगताश्च साधवः, सोऽभ्युत्थितः, स तैः साधुभिर्भण्यते-क्षमाश्रमणाः केचिदिहागताः?, पश्चात् स शङ्कितो भणति-वृद्धः परमेक आगतः, न पुनर्जानामि क्षमाश्रमणा (इति), स पश्चात् क्षमयति, भणति-मिथ्या मे दुष्कृतं यदत्र मया आशातिताः, पश्चात् भणति-क्षमाश्रमणाः ! कीदृशमहं व्याख्यानयामि ?, क्षमाश्रमणेन भण्यते-लष्टं, किन्तु मा गर्व कार्षीः, को जानाति ? | कस्य क आगम इति, पश्चाद्धूलिज्ञातेन कर्दमपिण्डेन च दृष्टान्तं कुर्वन्ति । न तथा कर्त्तव्यं यथा सागरक्षपणेन कृतं । तेषामार्यकालकानां समीपे शक्रश्च आगत्य निगोदजीवान पृच्छति, यथा आर्यरक्षितानां तथैव यावत् सादिव्यकरणं ca ॥ For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ उत्तराध्य. निरझुगंमि विरओ, मेहुणाओ सुस्ण्वुद्दो|जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥42॥(सूत्र्म्) परीपहा. बृहद्वृत्तिः ऋस् तवोवहाणमायाय, पडिमं पडिवजओ । एवंपि मे विहरओ, छउमं ण णियदृति ॥ 43 ॥ (सूत्रम् ) ध्ययनम् ॥ 128 ॥ व्याख्या-NiraTugaMmi'tti अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थक तस्मिन् सति, 'विरतः' निवृत्तः, कस्मात् ?-मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात् , आश्रवान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिनहेतुतया दुस्त्यजत्वात् , उक्तं हि-"दुपंचया इमे कामा' इत्यादि, सुष्टु संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, यः । 'साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुखभावं 'kallANa'tti बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वेत्यस्य गम्यमानत्वात् , यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति(अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम् , अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्ध्येन्नैवं ममाज्ञानं भ्वेत्॥ कदाचित् सामान्यचर्ययैव न फलावाप्तिरत आह-तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि आदाय' खीकृत्य चरित्वेतियावत् 'प्रतिमा' मासिक्यादिभिक्षुप्रतिमा 'paDivajiya'tti प्रतिपद्याङ्गीकृत्य, पठ्यते च- ॥ 128 ॥ 'पडिमं पडिवजओऽत्ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्यपि 1 दुष्प्रत्यजा इमे कामाः। SARVASSASSAGAR dain Education International For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ शब्दार्थः 'विहरतो' त्ति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म-ज्ञानावरणादिकर्म 'न निवर्त्तते' नापैतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः । अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकपोपलकल्पना (ता यामपि न दप मातमानसो भवेत्, किन्तु - 'पूर्व पुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः कथं खबुद्धधा मदं यान्ति 1, ॥ 1 ॥ ' इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत् - 'रिट्ठयं' सूत्रद्वयम्, अक्षरगमनिका सैव, णवरं 'निरद्वयंमिवि' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपे रतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं 'साक्षात् ' समक्षं नाभिजानामि धर्म कल्याणं पापकं वा, अयमभिप्रायः - 'जे एगं जाणति से सबं जाणति (जे सबं । जाणति ) से एगं जाणति' इत्यागमात् छद्मस्थोऽहमेकमपि धर्म्म वस्तुखरूपं न तत्त्वतो वेद्मि ततः साक्षाद्भाव स्वभावावभासि चेन्न विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुखरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपौपधानादिभिरप्युपक्रमणहेतुभिः उपक्रमयितुमशक्ये छद्मनि दारुणे वैरिणि प्रतपति कः किल ममाहङ्कारावसर इति सूत्रद्वयार्थः । ॥ 42-43 ॥ साम्प्रतमावृत्त्या पुनः सूत्रद्वारमङ्गीकृत्य प्रकृतसूत्रोपक्षिप्तमज्ञानसद्भाव उदाहरणमाहपरितंतो वायणाए गंगाकूले पिया असगडाए । संवच्छरेह' हिज्जइ बारसहि असंखयज्झणं ॥ 121 ॥ 1 य एक जानाति स सर्व जानाति यः सर्वं जानाति स एकं जानाति । For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीषहाध्ययनम् बृहद्वृत्तिः ॥ 129 ॥ व्याख्या-'परितान्तः' खिन्नो वाचनया गङ्गाकूले पिताऽशकटायाः संवत्सरेरधीते द्वादशभिरसंस्कृताध्ययनमिति गाथाक्षरार्थः ॥ 121 ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्___ गंगाकूले दोन्नि साहू पवैया भायरो, तत्थ एगो बहुसुतो एगो अप्पसुतो, तत्थ जो सो वहुसुतो सो सीसेहिं सुत्तत्थनिमित्तमुवसप्पंतेहिं दिवसतो विरेगो नत्थि, रतिपि पडिपुच्छणसिक्खगाईहिं सुइयं न लहै, जो सो अप्पसुतो सो रत्तिं सवं सुयै । अन्नया कयाई सो आयरिओ णिहापरिखेतितो चिंतेति-अहो मे भाया पुण्णवंतो जो सुयै, अम्हं पुण मंदपुण्णाणं सुइउंपि ण लब्भइ, तेण णाणावरणिजं कम्मं बद्धं, सो तस्स ठाणस्स अणालोइयप|डिकंतो कालमासे कालं किच्चा देवलोएसु उववण्णो । तओ चुतो इहेव भारहे वासे आहीरघरे दारतो जातो, कमेण वडितो जोवणत्थो वीवाहितो, दारिया जाया, अतीव रूववती, सा य भद्दकन्नया । कयाइ ताणि पियापुत्ताणि 1 गङ्गाकूले द्वौ साधू प्रव्रजितौ भ्रातरौ, तत्रैको बहुश्रुत एकोऽल्पश्रुतः, तत्र य: स बहुश्रुतः स शिष्यैः सूत्रार्थनिमित्तमुपसर्पद्भिर्दिवसतः क्षणो नास्ति, रात्रावपि प्रतिप्रच्छनाशिक्षणादिभिः स्वपितुं न लभते, यः सोऽल्पश्रुतः स रात्री सर्वा स्वपिति । अन्यदा कदाचित्स आचार्यो निद्रापरिखेदितश्चिन्तयति-अहो मम भ्राता पुण्यवान् यः स्वपिति, अस्माभिः पुनर्मन्दपुण्यैः स्वपितुमपि न लभ्यते, तेन ज्ञानावरणीयं कर्म बद्धं, स तस्मात् स्थानात् अनालोचितप्रतिक्रान्त: कालमासे कालं कृत्वा देवलोकेषुत्पन्नः । ततश्युतः इहैव भारते वर्षे आभीरगृहे दारको जातः, क्रमेण वृद्धो यौवनस्थो विवाहितः, दारिका जाता, अतीव रूपवती, सा च भद्रकन्यका । कदाचित् ते पितापुत्र्यौ ॥ 129 ॥ dain Education International For Personal & Private Use Only w Page #261 -------------------------------------------------------------------------- ________________ अन्नहिं आहीरेहि समं सगडं घयस्स भरेऊण णगरि विक्किणणट्टा पत्थिआणि, साय कण्णया सारत्थं तस्स सगडस्स करेइ, ततो ते गोवदारया तीए रूवेणाक्खित्ता तीसे सगडस्स अब्भासयाई सगडाई खेडंति तं पलोइंता, ताई सबातिं सगडाति उप्पहेणं भग्गाई, तओ तीए नामं कयं-असगडत्ति, असगडाए पिया अस्ग्द्द्पिया। तस्स तं चेव वेरग्गं जायं, तं दारियं परिणावेउं सवं च घरसारं दाऊण प्व्तितो। तेण तिण्णि उत्तरज्झयणाणि जाव अहीयाणि, |ताव असंखे उदिढे तं णाणावरणं कम्ममुदिन्नं, गया दो दिवसा अंबिलछ?ण, न एगो सिलोगो ठाति, आयरिएहिं भण्णति-उद्देहि जा एयमज्झयणमसंखयमणुण्णविजति, सो भणति-एयस्स केरिसो जोगो ?, आयरिया भणंतिजाव न उठेति ताव आयंबिलं, सो भणति-अलाहि मे अणुण्णाए णं, एवं तेण अदीणेण आयंबिलाहारेणं बारसहिं स्याभ्यासे शकटानि खेडयात, सा च कन्यका सारशिल 1 अन्यैराभीरैः समं शकटं घृतेन भृत्वा नगरीं विक्रयणाय प्रस्थिते, सा च कन्यका सारथित्वं तस्य शकटस्य करोति, ततस्ते गोपदारकाः । तस्या रूपेणाक्षिप्ताः तस्याः शकटस्याभ्यासे शकटानि खेटयन्ति तां प्रलोकयन्तः, तानि सर्वाणि शकटानि उत्पथेन भग्नानि, ततस्तस्या नाम कृतम्-अशकटेति, अशकटायाः पिता अशकटापिता । तस्य तदेव वैराग्योत्पादकं जातं, तां दारिका परिणाय्य सर्व च गृहसारं दत्त्वा प्रव्रजितः । तेन त्रीणि उत्तराध्ययनानि यावदधीतानि, तावद् असंख्येय उद्दिष्टे तज् ज्ञानावरणं कर्मोदीर्ण, गतौ द्वौ दिवसौ आचाम्लषष्ठेन (युग्मेन), 24 नैकः श्लोकस्तिष्ठति, आचार्यैर्भण्यते-उत्तिष्ठ यावदेतध्ययनमसंख्येयकमनुज्ञायते, स भणति-एतस्य कीदृशो योगः ?, आचार्या भणन्ति- यावन्नोत्तिष्ठते तावदाचाम्लं, स भणति-अलं ममानुज्ञया, एवं तेनादीनेनाचामाम्लाहारेण द्वादशभिः । 10गोऽवि आलावगो pra0 / कृतम्-अशकटेति, For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ परीषहाध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ 130 ॥ ANSARSACROR संवच्छरेहिमहिज्झियमज्झयणमसंखयं, खवियं तं कम्म, सेसं लहुं चेव अहिजियं ॥ एवमज्ञानपरीपहः सोढव्यः, प्रतिपक्षे च भौमद्वारं, तत्राप्येतत्सूत्रसूचितमिदमुदाहरणंइमं च एरिसं तं च तारिस पिच्छ केरिसं जायं ? / इय भणइ थूलभद्दो सन्नाइघरं गओ संतो ॥ 122 ॥ ___ व्याख्या-'इदं चेति द्रव्यम् 'ईदृशमिति स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्वेन तस्य हृदि विपरिवर्तमानतया द्रव्यस्येदमा निर्देशः, 'तचे ति तस्याज्ञानतः परिभ्रमणं 'तादृशमिति विप्रकृष्टदुर्गदेशान्तरविषयं, पश्य कीदृशं ? केन सदृशं ? जातं, न केनापि, कश्चिद्गृहे सति द्रव्ये द्रव्यार्थी बहिआम्यति ?, इति भावः, 'itI'tyevaM भणति स्थूलभद्रः 'खज्ञातिः' अत्यन्तसुहृत्तगृहं गतः सन्निति गाथार्थः ॥ 122 ॥ सम्प्रदायश्चात्र। थूलभद्दो आयरिओ बहुसुतो, तस्स एगो पुष्विं मित्तो होत्था, सन्नायगोऽवि य । सो सूरी विहरतो तस्स घरं गतो महिलं पुच्छति-सो अमुको कहिं गतोत्ति ?, सा भणइ-वाणिजेणं, तं च घरं पुचिं लटुं आसि, पच्छा सडियपडियं जायं, तस्स पुचिल्लएहिं एगस्स खंभस्स हेट्ठा भूमीए दवं निहेलयं, तं सो आयरितो णाणेण जाणति, पच्छा तेणं । 1 संवत्सरैरधीतमध्ययनमसंख्यक, क्षपितं तत् कर्म, शेषं लघ्वेवाधीतम् । 2 स्थूलभद्र आचार्यो बहुश्रुतः, तस्यैकः पूर्वमित्रमभूत् , सज्ञातीयोऽपि च । स सूरिविहरन तस्य गृहं गतो महेला पृच्छति-सोऽमुकः क गत इति, सा भणति-वाणिज्याय, तञ्च गृहं पूर्व लष्टमासीत् , |पश्चाच्छटितपतितं जातं, तस्य पूर्वजैः एकस्य सम्भस्याधस्ताद् भूमौ द्रव्यं निहितं, तत्स आचार्यो ज्ञानेन जानाति, पश्चात्तेन ॥ 13 ॥ EIGANGA dain Education International For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ 167-4- - ओहुत्तं हत्थं काउं भण्णति-'इमं च एरिसं तं च तारिसमित्यादिगाथा' इमं च एरिसं दबजायं, सो अण्णाणेणं भमै, एवं च भणमाणे जणो जाणति, जहा-घरमेव पुचिं लटुं इयाणिं तु सडियपडियं दडे अणिचयाणिरूवणत्थं है भयवं दंसेइ । सो य आगतो, महिलाए सिटुं-जहा थूलभद्दो आगतो आसि, सो भणति-थूलभद्देण किंचि भणियं ?, ण किंचि, णवरं खंभहुत्तं हत्थं दायंतो भणियाइओ-'इमं च एरिसमित्यादि, तेण पंडिएण णायं-जहा एत्थ अवस्सं किंचि अस्थि, तेण खाणियं जाव णाणापगाररयणाण भरियं कलसं पेच्छइ । तेण णाणपरीसहोणाहियासिओ ॥ नैवं शेषसाधुभिः कर्तव्यम् । इह च प्रज्ञाज्ञानयोर्भावाभावाभ्यां सूत्रे परीपहत्वेनोपवर्णनं निर्युक्तौ चाज्ञानपरीपहे तथै-18 वोदाहरणद्वयोपवर्णनमन्यत्रापि यथासम्भवमेवं भावनीयमिति ज्ञापनार्थ ॥ साम्प्रतमज्ञानाद्दर्शनेऽपि संशयीत कश्चिदिति तत्परीषहमाह। 1 तत्संमुखं हस्तं कृत्वा भण्यते-इदं चेदृशं तच्च तादृशमित्यादिगाथा, इदं चेदृशं द्रव्यजातं, सोऽज्ञानेन भ्राम्यति, एवं च भणति जनो जानाति, यथा-गृहमेव पूर्व लष्टमिदानीं तु शटितपतितं दृष्ट्वा अनित्यतानिरूपणार्थ भगवान दर्शयति । स चागतः, महेलया शिष्टं*यथा स्थूलभद्र आगत आसीत् , स भणति-स्थूलभद्रेण किञ्चित् भणितं ?, न किञ्चित् , नवरं स्तम्भसंमुखं हस्तं दर्शयन् भणित वान् इदं चेदृशमित्यादि, तेन पण्डितेन ज्ञातं-यथाऽत्रावश्यं किञ्चिदस्ति, तेन खानितं यावन्नानाप्रकाररबैभृतं कलशं पश्यति । तेन । ज्ञानपरीषहो नाध्यासितः । -- - - For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 13 ॥ त्थि णूणं परे लोए, इड्डी वावि त्व्स्सिन्नो। अदुवा वंचिओमित्ति, ई भिक्खूण चिण्ते॥44॥(सूत्र्म्) परीषहा__ व्याख्या-'नास्ति' न विद्यते 'नूनं' निश्चितं 'परलोको' जन्मान्तरमित्यर्थः, भूतचतुष्टयात्मकत्वाच्छरीरस्य, तस्य ध्ययनम् चेहैव पातात्, चैतन्यस्य च भूतधर्मभूतत्वात् , तदतिरिक्तस्य चात्मनःप्रत्यक्षतोऽनुपलभ्यमानत्वाद्, 'ऋद्धिआ ' तपोमाहात्म्यरूपा, अपिः पूरणे, कस्य ?-तपखिनः, सा च आमशोषध्यादिः- पादरजसा प्रशमनं सर्वरुजां साधवः क्षणात्कुयुः । त्रिभुवनविस्मयजननान् दधुः कामांस्तृणाग्राद्वा ॥ 1 ॥ धर्माद्रनोन्मिश्रितकाञ्चनवर्षादिसर्गसामर्थ्यम् । | अद्भुतभीमोरुशिलासहस्रसम्पातशक्तिश्च ॥ 2 ॥ ' इत्यादिका च, तस्या अप्यनुपलभ्यमानत्वादिति भावः, 'aduva'tti अथवा, किंबहुना ?-वञ्चितोऽस्मि भोगानामिति गम्यते 'itI'tyamunA शिरस्तुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन, उक्तं च-"तपांसि यातनाश्चित्राः, संयमो bhogavaJcanA"ityAdi, 'itI'tyanantaramupadarzitaM भिक्षुः 'न चिन्तयेत्' न ध्यायेत् , परिफल्गुरूपत्वादस्य, तथाहि-यत्तावदुक्तं- भूतचतुष्टयात्मकत्वाच्छरीरस्य जन्मान्तराभाव' इति, तदसत् , न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किन्त्वात्मनः, न च भूतधर्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धर्मत्वेनोत्तरत्र निषेत्स्यमानत्वात् , यदपि ऋद्धिर्वा तपखिनो नास्ति, तदपि वचनमात्रमेव, अथात्मन पात्मना ॥ 13 ॥ ऋद्धीनां चाभावे अनुपलभ्भो हेतुरुक्तः, सोऽपि खसम्बन्धी सर्वसम्बन्धी वा ?, तत्र न तावदात्मनोऽभावे स्वसम्बमध्यनुपलम्भो हेतुः, स्वयं तस्य घटादिवदुपलभ्यमानत्वात् , यथैव हि घटादिगता रूपादय उपलभ्यन्ते, तथा Atma For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ गता अपि ज्ञानसुखादय इति नात्र महदन्तरमुत्पश्यामः, उक्तं चाश्वसेनवाचकेन-"आत्मप्रत्यक्ष AtmA'ya"mityAdi, अथायं न दृग्गोचर इति नास्तीत्युच्यते, नायमप्येकान्तो, यतस्तेनैवोक्तम्-"न च नास्तीह तत् सर्व चक्षुषा यन्न गृह्यते," अन्यथा चैतन्यमपि न दृग्गोचर इति तस्याप्यसत्त्वं स्यात् , अथ तत् स्वसंविदितमिति सदुच्यते, अयमपि तथाभूत एवेति सन्नस्तु, उक्तं हि-"अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना । अहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैः ॥ 1 ॥ " इति, किंबहुना ?, यथा चैतन्यमस्तीत्यभ्युपगम्यते तथाऽऽत्माप्यभ्युपगन्तव्यः, तथा चाह-"ज्ञानं खस्थं परस्थं वा, यथा ज्ञानेन गृह्यते । ज्ञाता खस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ॥ 1 ॥ " इति । अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीति प्रत्ययेन प्रतिप्राणि खात्मनः केवलिनां च । सर्वात्मनामुपलम्भस्य प्रतिषेद्धुमशक्यत्वात् । एवमृद्धीनामप्यभावे सर्वसम्बन्ध्यनुपलम्भोऽसिद्धः, वसम्बन्धी तु नियतदेशकालापेक्षोऽन्यथा वा?, प्रथमपक्षे को वा किमाह ?, क्वचित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि संमतत्वात् , द्वितीयपक्षे पुनरनैकान्तिकता, देशादिविप्रकृष्टानामनुपलम्भेऽपि सत्त्वात् , दृश्यते च क्वचित् कदाचित् चरणरेणुस्पर्शादितो रोगोपशमादि, ततश्चेहापि कालान्तरे महाविदेहादिषु सर्वकालमृद्ध्यन्तराणामपि सम्भवस्थानुमी-| यमानत्वात् , यदपि-बञ्चितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेनेति, तदप्यसमीक्षिताभिधानं, भोगसुखानां दुःखानुषक्तत्वेन तत्त्ववेदिनामनादेयत्वात् , तथा च वात्स्यायनोऽप्याह Jain Education Inter nal For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 132 ॥ "तद्यथा-विषसम्पृक्तमन्नमनादेयमेवं दुःखानुषक्तं sukhamanAdeya"miti, प्रयोगश्च-यद्विपक्षानुविद्धं न तत्तत्त्वतस्तदेव, परीषहायथा विषव्यामिश्रमन्नम् , अतृप्तिकाङ्क्षाशोकादिनिमित्तं च वैषयिक सुखं, न चास्यासिद्धता, कालत्रये यथायोगम- ध्ययनम् तृप्त्यादीनां प्रतिप्राणि वसंविदितत्वात् , नापि तपसो यातनात्मकत्वं, मनैन्द्रिययोगानामहान्यैव तत्प्रतिपादनात्, उक्तं हि-"मनैन्द्रिययोगानामहानिश्चोदिता जिनः । यतोऽत्र तत्कथं तस्य, युक्ता स्यात् दुःखरूपता? ॥ 1 ॥ " |शिरस्तुण्डमुण्डनादेश्च किञ्चित्पीडात्मकत्वेऽपि समीहितार्थसम्पादकत्वेन न दुःखदायकता, यदुक्तम्-"दृष्टा चेष्टार्थसंसिद्धौ, कायपीडाऽप्यदुःखदा । रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ॥ 1 ॥ " प्रयोगश्च-यदिष्टार्थप्रसाधकं न तत्कायपीडात्मकत्वेऽपि दुःखदायि, यथा रत्नवणिजामध्वश्रमादि, इष्टार्थप्रसाधकं च तपः, न चास्याप्यसिद्धता, प्रशमहेतुत्वेन तपसस्तत्परिपक्तितारतम्यात्परमानन्दतारतम्यस्यानुभूयमानत्वेन तत्प्रकर्षे तस्यापि प्रकर्षानुमानात्, प्रयोगश्च-यत्तारतम्येन यस्य तारतम्यं तस्य प्रकर्षे तत्प्रकर्षो, यथाऽमितापप्रकर्षे तपनीयविशुद्धिप्रकर्षः, अनुभूयते च प्रशमतारतम्येन परमानन्दतारतम्यं, लोकप्रतीतत्वाचेति सूत्रार्थ्ः॥44॥ तथाअभू जिणा अस्थि जिणा, अदुवावि bhvissi|musN te एवमाहंसु, इति भिक्खून चिण्ते॥45॥(सूत्र्म्)| ॥ 132 ॥ व्याख्या-'अभूवन्' आसन् 'जिनाः' रागादिजेतारः, अस्तीति विभक्तिप्रतिरूपको निपातः, ततश्च विद्यन्ते जिनाः, अस्य कर्मप्रवादपूर्वसप्तदशप्राभृतोद्भूततया वस्तुतः सुधर्मखामिनैव जम्बुखामिनं प्रति प्रणीतत्वात् , तत्काले ca For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ जिनसम्भवादित्यमुक्तं, विदेहादिक्षेत्रान्तरापेक्षया वेति भावनीयं, 'अदुवेति अथवा, अपिः भिन्नक्रमो ऽभविस्सईत्ति वचनव्यत्ययाद्भविष्यन्ति, जिना इत्यपि 'मृषा' अलीकं, 'ते' जिनास्तित्ववादिनः, 'एवम्' अनन्तरोक्तन्यायेन 'आइंसुत्ति आहुः त्रुवत इति भिक्षुर्न चिन्तयेत् , जिनस्य सर्वज्ञाधिक्षेपप्रतिक्षेपादिपु प्रमाणोपपन्नतया प्रतिपादनात् तदुपदेशमूलत्वाच सकलैहिकामुष्मिकव्यवहाराणामिति सूत्रार्थः ॥ 45 ॥ इदानीं शिष्यागमनद्वारं, तत्र च 'नथि नृणं 4 |परे लोए' इति सूत्रावयवसूचितमुदाहरणमाह ओहाविउकामोऽवि य अज्जासाढो उ पणीयभूमीए । काऊण रायरूवं पच्छा सीसेण अणुसिट्टो ॥ 123 ॥ . व्याख्या-'अवधावितुकामोऽपि' उन्निष्क्रमितुकामोऽपि, चः पूरणे, आर्यापाढस्तु 'पणितभूमौ' व्यवहारभूमौ । हट्टमध्य इत्यर्थः, कृत्वा राजरूपं पश्चाच्छिष्येणानुशिष्ट इति गाथाक्षरार्थः ॥ 123 ॥ भावार्थस्तु वृद्धसम्प्रदायाद-181 वसेयः, स चायम्। अस्थि वच्छाभूमीए अजासाढा णामायरिया बहुस्सुया बहुसीसपरिवारा य, तत्थ गच्छे जो कालं करेइतं निजाप्रति भत्तपञ्चकखाणाइणा, तो बहवो णिजामिया । अन्नया एगो अप्पणतो सीसो आयरतरेण भणितो-देवलो-12 1 अस्ति वत्सभूमौ आर्याषाढा नामाचार्या बहुश्रुता बहुशिष्यपरीवाराश्च, तत्र गच्छे यः कालं करोति तं निर्यामयन्ति भक्तप्रत्याख्यानादिना, ततो बहवो नियमिताः । अन्यदा एक आत्मीयः शिष्य आदरतरेण भणितः-devalo For Personal & Private Use Only www. library.org Page #268 -------------------------------------------------------------------------- ________________ उत्तराध्य. गांतो आगंतूण मम दरिसणं देजासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलि- परीषहाटोऽहं, सलिंगेणं चेव ओहावै, पच्छा तेण सीसेण देवलोगगएण आभोईतो, पेच्छइ-ओहावेत, पच्छा तेण तस्स ध्ययनम् बृहद्वृत्तिः पहे गामो विउवितो णडपेच्छा य,सो तत्थ छम्मासे पेक्खंतो अच्छितो, ण छुहं ण तण्डं कालं वा दिवप्पभावेण ॥ 13 ॥ Peti, पच्छा तं संहरिउं गामस्स बहिं विजणे उज्जाणे छद्दारए सघालंकारविभूसिए विउत्पति संजमपरिक्खत्थं, दिहा तेण ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतोत्ति, सो एगं पुढविदारयं भणइ-आणेहि आभरणगाणि, सो भणइ-भगवं ! एगं ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिहिजासि, भणइ-सुणेमि, सोभणइ-एगो कुंभ-4 |कारो, सो मट्टियं खणंतो तडीए अकंतो, सो भणइ 10 कादागत्य मह्यं दर्शनं दद्याः, न च स आगतो व्याक्षिप्तचित्तत्वात् , पश्चात्स चिन्तयति-सुबहुकालं क्लिष्टोऽहं, स्वलिङ्गेनैवावधासावति, पश्चात्तेन शिष्येण देवलोकगतेनाभोगितः, पश्यति-अवधावन्तं, पश्चात्तेन तस्य पथि प्रामो विकुर्वितः नटप्रेक्षणकं च, स तत्र । |पण्मासान् प्रेक्षमाणः स्थितः, न क्षुधं न तृष्णां कालं वा दिव्यप्रभावेण वेदयति, पश्चात्तत् संहत्य प्रामाहिर्विजने उद्याने षड् दारकान् ॥ 133 ॥ सर्वालङ्कारविभूषितान् विकुर्वति संयमपरीक्षार्थ, दृष्टास्तेन ते, गृह्णाम्येषामाभरणानि, वरं सुखं जीवन्निति, स एकं पृथ्वीदारकं भणति-आनय आभरणानि, स भणति-भगवन् ! एक तावन्ममाख्यानकं शृणु, ततः पश्चात् गृहीयाः, भणति-शणोमि, स भणति-एकः कुम्भकारः, दस मृत्तिका खनन् तट्याऽऽक्रान्तः, स भणति RECASIC For Personal & Private Use Only Jan Education Internationa Page #269 -------------------------------------------------------------------------- ________________ जेण भिक्खं बलिं देमि, जेण पोसेमि नायए । सा मे मही अकमै, जायं सरणओ भयं ॥ 124 ॥ 4 ॥ व्याख्या-jeNa'tti प्राकृतशैल्या यया भिक्षा बलिं ददामि, यथाक्रमं भिक्षुदेवेभ्य इति गम्यते, 'jeNa'tti यया पोषयामि 'नायएऽत्ति ज्ञातीन्, सा~'मेत्ति मां मही 'आक्रामति' अवष्टनाति 'जातम्' उत्पन्नं, शरणतो भयम् इति । श्लोकार्थः ॥ 124 ॥ अयमिहोपनयः-चौरभयादहं भवन्तं शरणमागतः, त्वं च एवं विलुम्पसि, ततो ममापि जातं शरणतो भयम् , एवमुत्तरत्राप्युपनया भावनीयाः, तेणं भण्णइ-ऐपंडियवाइतोऽसित्ति घेत्तूण आभरणगाणि पडिग्गहे छूढाणि । गओ पुढविकाइतो, इयाणिं आउकाओ बीओ, सोऽवि अक्खाणयं कहेइ-जहा एगो तालायरो कहाकहओ पाडलओ णाम, सो अन्नया गंगं उत्तरंतो उवरि वुट्टोदएण हीरति, तं पासिऊण जणो भणइ बहुस्सुयं चित्तकहं, गंगा वहै पाडलं । वुज्झमाणग! भदं ते, लव ता किंचि सुहासियं ॥ 125 ॥ __ व्याख्या-'बहुश्रुतं' बहुविधं 'चित्रकथं' नानाकथाकथकं गङ्गा वहति 'पाडलं' पाटलनामकम् , उह्यमानक ! 1 तेन भण्यते-अतिपण्डितवादिकोऽसीति गृहीत्वाऽऽभरणानि प्रतिग्रहे क्षिप्तानि । गतः पृथ्वीकायिकः, इदानीमप्कायो द्वितीयः, सोऽप्याख्यानकं कथयति-यथैकस्तालाचरः कथाकथकः पाटलो नाम, सोऽन्यदा गङ्गामुत्तरन् उपरि वृष्टोदकेन हियते, तं दृष्ट्वा जनो भणति For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीपहाध्ययनम् बृहद्वृत्तिः ॥ 134 ॥ CARSAIRSAGACARSA 6 भद्रं ते, 'लप' ब्रूहि 'ता' इति तावद्यावदद्यापि दूरं न नीयस इति भावः, 'किञ्चित् ' अत्यल्पं 'सुभाषितं' सूक्तमि- ति श्लोकार्थः ॥ 125 ॥ सोऽवादीत्। जेण रोहंति बीयाणि, जेण जीयंति कासया । तस्स मज्झे विवज्जामि, jA0 ॥ 126 ॥ व्याख्या-'येन' जलेन 'रोहन्ति' प्रादुर्भवन्ति बीजानि, येन 'जीवन्ति' प्राणधारणं कुर्वन्ति 'कर्षकाः' कृषीवलाः तस्य मध्ये 'vivajAmi'tti विपद्ये म्रिये, जातं शरणतो भयमिति श्लोकार्थः ॥ 126 ॥ तस्सवि तहेव गिण्हति । |एस आउक्कातो गतो, इयाणिं तेउक्कातो तैतो, तहेव अक्खाणयं कहेइ-एगस्स तावसस्स अग्गिणा उडओ दड्डो, पच्छा सो भणति जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडओ दड्डो, jA0 ॥ 127 ॥ व्याख्या-यमहं दिवा च रात्रौ च 'तर्पयामि' प्रीणयामि मधुसर्पिपा, तेनार्थादग्निना मे 'ओटजः' तापसाश्रमो दग्धो, जातं शरणतो भयमिति श्लोकार्थः ॥ 127 ॥ अथवा 1 तस्यापि तथैव गृह्णाति । एषोऽप्कायो गतः, इदानीं तेजस्कायस्तृतीयः, तथैव आख्यानकं कथयति-एकस्य तापसस्य अग्निना उटजी दग्धः, पश्चात् स भणति & ॥ 13 ॥ For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ vagghassa mae भीएणं, पावगो सरणं कओ । तेण दङ्कं ममं अंगं, jA0 ॥ 128 ॥ I व्याख्या - ' वग्घस्स' त्ति सुव्यत्ययात् 'व्याघ्रात् ' पुण्डरीकात् मया भीतेन 'पावकः' अग्भिः शरणीकृतः, तेनाङ्गंशरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः ॥ 128 ॥ तस्संवि तहेव गिण्हइ । एस तेउक्काओ, इयाणिं वाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति - जहा एगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएहिं गहितो, | अन्त्रेण भण्णति । लंघणपवणसमत्थो पुवं होऊण संपई कीस ? / दंडयगहियग्गहत्थो वयंस! को नामओ वाही ? ॥ 129 ॥ व्याख्या-- लङ्घनम् - उत्प्लुत्य गमनं प्लवनं-धावनं तत्समर्थः पूर्वं भूत्वा साम्प्रतं 'kIsa'tti कस्मात् 'दण्डयगहियग्गहत्थोऽत्ति प्राकृतत्वात् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते, तदयं ते वयस्य ! किंनामको व्याधिरिति । गाथार्थः ॥ 129 ॥ स प्राह जिट्ठासाढेसु मासे, जो सुहो वाइ मारुओ । तेण मे भज्जए अंगं, jA0 ॥ 130 ॥ 1 तस्यापि तथैव गृह्णाति । एष तेजस्कायः, इदानीं वायुकायश्चतुर्थः, तथैव आख्यानकं कथयति - यथैको युवा घननिचितशरीरः, स पश्चाद्वातेन गृहीतः अन्येन भण्यते For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 135 ॥ __ व्याख्या-ज्येष्ठापाढयोर्मासयोर्यः शुभंशैत्यादिगुणान्वितत्वेन शोभनो वाति 'मारुतो' वायुः, तेन (मे मम) परीषहाभज्यतेऽहं, तस्य मेघोन्नतिसम्भवत्वेन वातप्रकोपादिति भावः, एवं च जातं शरणतो भयं, घाहितानां हि ध्ययनम् शरणमयमिति श्लोकार्थः ॥ 130 ॥ अथवा जेण जीवंति सत्ताणि, निरोहंमि अणंतए । तेण मे भजए अंगं, जायं0 ॥ 131 ॥ ___ व्याख्या-'जेण' इत्यादि, येन वातेन जीवन्ति सत्त्वानि 'निरोधे' प्रक्रमाद्वातस्य 'अनन्तके अपरिमिते, तेन मे भज्यतेऽहं जातं शरणतो भयमिति श्लोकार्थः ॥ 13 ॥ तस्संवि तहेव गिण्हइ । एस वाउकाओ गतो, इयाणि वणस्सैकाइतो पंचमो, तहेव अक्खाणं कहेति, जहा एगंमि रुक्खे केसिपि सउणाण आवासो, तहियं पिल्लगाणि जायाणि, पच्छा रुक्खभासाओ वल्ली उट्ठिया, रुक्खं वेढंती उवरिं विलग्गा, वेल्लीअणुसारेण सप्पेण विलग्गिऊण ते पिलगा खइया, पच्छा सेसगा भणन्ति जाव वुच्छं सुहं वुच्छं, पादवे निरुव्द्द्वे। मूलाउ उठ्ठिया वल्ली, jaa0॥ 132 ॥ 1 तस्यापि तथैव गृह्णाति । एष वायुकायो गतः, इदानीं वनस्पतिकायिकः पञ्चमः, तथैवाख्यानं कथयति-यथा एकस्मिन् वृक्षे केषा-18 ॥ 135 ॥ |ञ्चिदपि शकुनानामावासः, तत्रापत्यानि जातानि, पश्चात् वृक्षाभ्यासात् वल्ली उत्थिता, वृक्षं वेष्टयन्ती उपरि विलग्ना, वल्लयनुसारेण सर्पण |विलग्य तान्यपत्यानि खादितानि, पश्चात् शेषा भणन्ति For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ व्याख्या-यावदुषितं सुखमुषितं पादपे निरुपद्रवे, इदानीं मूलादुत्थिता वल्ली ततो वृक्षादेव तत्त्वतो भयं, स दिचोक्तनीत्या शरणमिति जातं शरणतो भयमिति shlokaarthH॥ 132 // तस्संवि तहेव गिणइ । एस वणस्सतिकातो गतो, इयाणिं तसकाओ छट्ठो, तहेव अक्खाणयं कहेइ-जहा एक नगरं परचक्केण रोहियं, तत्थ य बाहरियाए मायंगा, ते अभितरएहिं णीण्णिजंति, बाहिं परचक्केण घेप्पंति, पच्छा केणवि अन्नेण भण्णति अभितरया खुभिया, पिल्लंति (य) बाहिरा ज्ञ्ना। दिसं भयह मायंगा!, jaa0॥ 133 ॥ व्याख्या-'अभ्यन्तरकाः' नगरमध्यवर्तिनः 'क्षुभिताः' परचक्रात्रस्ताः 'प्रेरयन्ति' निष्काशयन्ति, मा भूदनादिक्षय एभ्यो वा भेदः, चशब्दो भिन्नक्रमः, ततो 'बाह्याश्च' परचक्रलोका उपद्रवन्ति, भवत इति गम्यते, नगरसत्का एत इति, अतो दिशं भजत मातङ्गाः!, यतो जातं शरणतो भयं, नगरं हि भवतां शरणं, तत एव |भयमिति श्लोकार्थः ॥ 133 ॥ अथवा-एगत्थ नयरे सयमेव राया चोरो पुरोहिओ भंडिति (डओत्ति), ततो दोवि विहरंति, पच्छा लोओ अन्नमन्नं भणति 1 तस्यापि तथैव गृह्णाति । एष वनस्पतिकायिको गतः, इदानीं त्रसकायः षष्ठः, तथैवाख्यानकं कथयति-यथैकं नगरं परचक्रेण रुद्धं, 4 तत्र च बाहिरिकायां मातङ्गाः, तेऽभ्यन्तरैर्निष्काश्यन्ते, बहिः परचक्रेण गृह्यन्ते, पश्चात्केनाप्यन्येन भण्यन्ते- 2 एकत्र नगरे स्वयमेव राजा चौरः पुरोहितो भण्डकः, ततो द्वावपि विहरतः, पश्चाल्लोकोऽन्योऽन्य भणति का वाया जाति-विक नया राय For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 136 ॥ जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । दिसं भयह नायरिया !, जायं0 ॥ 134 ॥ व्याख्या--यत्र राजा खयं चौरः - खपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतो दिशं भजत नागरका ! जातं शरणतो भयमिति श्लोकार्थः ॥ 134 ॥ अव एगस्स धिजातियस्स धूया, सा य जोवणत्था, पडिरुवदंसणिज्जा, सो धिजातितो तं पासिऊण अज्झोववण्णो, तीसे करण अतीव दुब्बलीभूतो, बंभणीए पुच्छितो- णिव्बंधे कए कहियं, ताए भण्णति-मा अधि करेसु, तहा करेमि जहा केणै पओएण संपत्ती हवति, पच्छा धूयं भणइ - अम्ह पुत्रिं दारियं जक्खा भुंजंति, पच्छा वरस्स दिज्जइ, तो तब कालपक्खचौदसीए जक्खो एही, मा तं विमाणेसु मा य तत्थ तुमं उज्जोयं काहिसि, | तीएवि जक्खको उहल्लेण दीवओ सरावेण ठवितो नीतो, सो य आगतो, सो तं परिभुंजिऊण रतिं किलंतो पासुत्तो, 1 अथवा एकस्य धिग्जातीयस्य दुहिता, सा च यौवनस्था, अप्रतिरूपदर्शनीया, स धिग्जातीयस्तां दृष्ट्वाऽभ्युपपन्नः, तस्याः कृते अतीव दुर्बलीभूतः, ब्राह्मण्या पृष्टः - निर्बन्धे कृते कथितं तया भण्यते - माऽधृतिं कार्षीः, तथा करिष्यामि यथा केनचित्प्रयोजनेन संपत्तिर्भविष्यति, पञ्चाद्दुहितरं भणति - अस्माकं पूर्वं दारिकां यक्षा भुञ्जते, पश्चाद्वराय दीयते, ततस्त्वां कृष्णपक्षचतुर्दश्यां यक्ष एष्यति, मा तं विमंस्थाः, मा च तत्र त्वमुद्योतं कार्षीः, तयाऽपि यक्ष कौतूहलेन दीपः शरावेण स्थगितो नीतः, स चागतः, स तां परिभुज्य रात्रौ छान्तः प्रसुप्तः, For Personal & Private Use Only *%% परीषहाध्ययनम् 2 ॥ 136 ॥ Page #275 -------------------------------------------------------------------------- ________________ इमाए कौएण सरावं फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं हौ, इच्छाए भुंजामि भोए, पच्छा ताई तरैकिलंताई उग्गए सूरे न पडिबुझंति, पच्छा बंभणी मागहियं भणइ-- + ऐरुग्गयए य सूरिए, चेइयथूभगए य वाय्से। भित्तीगयए य आयवे, सहि ! सुहिओ हुजणो न बुज्झि॥ | व्याख्या-अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, अनेनोचे विव-13 खतीत्याह, भित्तिगते चातपे, अनेन चोचतर इति, सखि ! सुखितो हुर्वाक्यालङ्कारे जनो 'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्रौ न निद्रा लब्धवतीति मागधिकार्थः ॥ 135 ॥ |पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियं तुम एव य अम्म हे! लवे,मा हु विमाणय जक्खमागयोजक्खहडए हु तायए,अन्निं दाणि विमग्ग ताय्य्ण्॥ ___ व्याख्या-त्वमेव चाम्ब !-मातः हे इत्यामन्त्रणे 'अलापीः' उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव vimANaya'tti 1 अनया कौतुकेन शरावं स्फेटितं, नवरं पश्यति तातं, तया ज्ञातं यद्भवति तद्भवतु, इच्छया भुजे भोगान् , पश्चात्ती रतिकान्तौ उद्गते सूर्ये (अपि) न प्रतिबुध्येते, पश्चाद् ब्राह्मणी मागधिका भणति- 2 पश्चात्तस्याः सा दुहिता प्रतिश्रुत्य प्रतिभणति मागधिकाम् ACARRANGAN-CRECRCACIRC For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः ॥ 137 ॥ ARRBALAGARAACHAR विमंस्था विमुख कृथा यक्षमागतं, यक्षाहतको हुत्ति खलु तातकोऽन्यमिदानीं 'विमार्गय अन्वेषय तातकमिति माग-2 परीषहा|धिकार्थः ॥ 136 ॥ पंच्छा सा धिजाइणी भणइ ध्ययनम् नवमास कुच्छीइ धालिया, पासवणे पुलिसे य म्दिए। धूया मे गेहिए हडे, सलणए असलणए य मे जायए ॥ 137 ॥ व्याख्या-नव मासान् कुक्षौ धारिता या, प्रश्रवणं पुरीषं च मर्दितं यस्या इति गम्यते, 'dhUya'tti दुहिता च, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्ती 'हृतः' चौरितोऽतो हेतोः, शरणकमशरणकम् , अपकारित्वान्मे जातमिति मागधिकार्थः ॥ 137 ॥ अहंवा एगेण धिजाइएण तलायं खणावियं, तत्थेव पालीए देसे देउलमारामो कतो, तत्थ तेण जन्नो पवत्तिओ, छगलका जत्थ मारिजति । अन्नया कयाइ सो धिज्जाइतो मरिऊण छगलको चेवायाओ, सो यघित्तूण अप्पणिजेहिं पुत्तेहिं तस्स चेव तलाए जन्ने मारिणिजति, सो य जाईस्सरो णिजमाणो अप्पणिजियाए 1 पश्चात् सा धिग्जातीया भ्न्न्ति-| 2 अथवैकेन धिग्जातीयेन तटाकं खानितं, तत्रैव पाल्यां देशे देवकुलमारामः (च) कृतः, तत्र तेन है। ॥ 137 ॥ l यज्ञः प्रवर्तितः, अजा यत्र मार्यन्ते । अन्यदा कदाचित् स धिग्जातीयो मृत्वा छगलकश्चैवायातः, स च गृहीत्वाऽऽत्मीयैः पुत्रैः तस्यैव |तटाके यज्ञे मारयितुं नीयते, स च जातिस्मरो नीयमान आत्मीयया SASASHASSISAR For Personal & Private Use Only Page #277 -------------------------------------------------------------------------- ________________ भासाए बुबुयै अप्पणा चेव सोयमाणो, जहा मम चेव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयणाणिणा एगेण दीसति, तेण भणियं सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खान्निया। ओवाइयलद्धओ य सि, किं छेला ! बेबेति वाससी ? ॥ 138 ॥ व्याख्या-खयमेव च-आत्मनैव च 'rukkha'tti सुब्लोपावृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'viyaDi'tti |देशीवचनतः तडागिका खानिता, याचितस्य-प्रार्थितस्य प्राप्तरुपरि देवेभ्यो देयमुपयाचितं तेनैव लब्धः-अवसरः दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! 'बेबेति वाससि ?-आरससीति माग्धिकार्थ्ः॥138॥ ततो सो छगलको तेण पढिएणं तुण्हिको ठिओ, तेण धिजाइएण चिंतियं-किंपि पचइयगेण पढियं, तेण एस तुण्हिक्को ठिओ, तओ सो तवस्सि भणति-किं भगवं! एस छगलको तुम्भेहिं पढियमेत्ते चेव तुहिको 1 भाषया बुबुत्करोति आत्मनैव शोचन , यथा ममैव मया प्रवर्तितम् , एवं स वेपमानः साधुना अतिशयज्ञानिना एकेन दृश्यते, तेन भणितं-12 ततः स छगलकस्तेन पठितेन तूष्णीकः स्थितः, तेन घिग्जातीयेन चिन्तितं-किमपि प्रनजितकेन पठितं, तेनैष तूष्णीकः स्थितः, ततः स तपखिन भणति-किं भगवन् ! एष छगलको युष्माभिः पठितमात्रे एव तूष्णीकः For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ उत्तराध्य. पाठिओ, तेण साहुणा तस्स कहियं-जहा एस तुम्भ पिया, किमभिण्णाणं ?, तेण भणियं-अहंपि जाणामि, किं पुणपरीषहाएसो कहिही, तेण छगलगेण पुत्वभवे पुत्तेण समं निहाणगं निहियं, तं गंतूण पाएहिं खडखडेइ, एयमभिन्नाणं, ध्ययनम् बृहद्वृत्तिः पच्छा तेण मुक्को, साहुसमीवे धम्मं सउण भत्तं पञ्चक्खाएऊण देवलोयं ग्तो। एवं तेण सरणमिति काउं तडागारामे ॥ 138 ॥ 6 जण्णो य पवत्तिओ, तमेव असरणं जायं । एवंविधोऽत्र समवतारः-एवं तुम्हें अम्हे गया सरणं । इह च पूर्वकं है मनुष्यजातेस्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यग्जातेरिति भावनीयम् । सो तहेव तस्स आहरणगाणि घित्तूण सिग्धं गंतुं समाढत्तो पंथे, णवरिं संजई पासति मंडियंटिविडिकियं, तेण सा भण्णइ कडए ते कुंडले य ते, अंजियक्खि ! तिलयते य ते । पवयणस्स उड्डाहकारिए! दुट्टा सेहि! कतोऽसि आगया? ॥ 139 ॥ ॥ 138 // 1 स्थितः, तेन साधुना तस्मै कथितं-यथैष तव पिता, किभिज्ञानम् ?, तेन भणितम्-अहमपि जानामि, किं पुनरेष कथयिष्यति, 4 तेन छगलकेन पूर्वभवे पुत्रेण समं निधानं निहितं, तद्गत्वा पादाभ्यां खटत्कारयति, एतदभिज्ञानं, पश्चात् तेन मुक्तः, साधुसमीपे धर्म श्रुत्वा दाभक्तं प्रत्याख्याय देवलोकं गतः । एवं तेन शरणमितिकृत्वा तटाकारामो यज्ञश्च प्रवर्तितौ, त एवाशरणं जातम् । एवं युष्मान् वयं गताः शरणं । स तथैव तस्याभरणानि गृहीत्वा शीघ्रं गन्तुं समादृतः पथि, नवरं संयती पश्यति अलङ्कारोशूटा, तेन सा भण्यते For Personal & Private Use Only w Page #279 -------------------------------------------------------------------------- ________________ व्याख्या-कटके च 'ते' तव कुण्डले च ते अजिताक्षि ! तिलकश्च 'ते' त्वया कृतः, प्रवचनस्य उड्डाहकारिके !! दुष्टशिक्षिते कुतोऽस्थागतेति मागधिकार्थः ॥ 139 ॥ दर्शनपरीक्षार्थ च साध्वीविकरणं । सैवमुक्ता सतीदमाह-- द राईसरिसवमित्ताणि, परछिद्दाणि पाससि । अप्पणो बिल्लमित्ताणि, पासंतोऽवि न पाससि ॥ 140 ॥ व्याख्या--राजिकासर्षपमात्राणि परच्छिद्राणि पश्यस्यात्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसीति shlokaathaiH॥ 140 // तथासमणोऽसि संजओ असि, बंभयारी स्म्लेद्धुक्ण्च्न्ने। वेहारियवाअओय ते, जिट्टज! किं ते पडिग्गहे ? 141 | व्याख्या-श्रमणोऽसि संयतोऽसि बहिवृत्त्या ब्रह्मचारी समलोष्ठकाञ्चनो विहारिकवातकश्चते-यथाऽहं वैहारिक है इत्यादिरूपो ज्येष्ठार्य ! किं 'ते' तव पतद्ग्रहक इति श्लोकार्थः ॥ 141 ॥ एवं ताए उडाहितो समाणो पुणोऽवि गच्छति, णवरं पेच्छति खंधावारमिंतं, तस्स किर णीवट्टमाणो दंडियस्सेव सवडहुत्तो गतो, तेण हत्थिखंधा ओरुहित्ता वंदितो भणिओ य-भयवं ! अहो परमं मंगलं निमित्तं च ज साहू अज मए दिट्टो, भयवं! ममाणुग्गहत्थं । 1 एवं तया निर्भत्सितः सन् पुनरपि गच्छति, नवरं पश्यति स्कन्धावारमायान्तं, तस्मात् किल निवर्तमानो दण्डिकस्यैव सपक्षं गतः, ततेन हस्तिस्कन्धावतीर्य वन्दितः भणितश्च-भगवन् ! अहो परमं मङ्गलं निमित्तं च यत्साधुरद्य मया दृष्टः, भगवन् ! ममानुग्रहार्थ TRESPECASSACARALSCROCHAMMC) For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ उत्तराध्य. परीपहाध्ययनम् बृहद्वृत्तिः . ॥ 139 ॥ फांसुयएसणिजं इमं मोयगादि संबलो घेप्पति, सो णिच्छइ, भायणे आभरणगाणि छूढाणि मा दीसिहिंति, तेण दंडिएण बला मोडिऊण पडिग्गहो गहिओ, जाव मोयगे छुहति ताव पेच्छइ आभरणयाणि, तेण सो खरंटिओ उवालद्धो य, पुणोऽवि संबोहिओ-जहा न जुजै तुम्हं एवं विपरिणामो, मज्झं च अणागमणकारणं सुणेसु-संकेतदिवपेमा विसयपसत्ताऽसमत्तकत्तवा । अणहीणमणुयकजा नरभवमसुहं न इंति सुरा ॥ 1 ॥ पच्छा दिवं देवरूवं काऊण प्द्दिग्तो। तेण पुचि दंसणपरीसहो नाहियासितो, पच्छा अहियासितो॥ एवं शेषसाधुभिरपि सहनीयो दर्शनपरीषहः ॥ इहोदाहरणोपदर्शकत्वात् प्रकृतनियुक्तेः कथं सूत्रस्पर्शकत्वमिति यत्कश्चिदुच्यते, तदयुक्तं, सूत्रसूचितार्थाभिधायित्वात् तस्याः, तदभिधानस्य तत्त्वतः सूत्रव्याख्यानरूपत्वेन सूत्रस्पर्शकत्वादिति । किं च-'कालीपवंगसंकासेऽइत्यादिना क्षुदादिभिरत्यन्तपीडितस्यापि यत्परीपहणमुक्तं, तत्र मन्दसत्त्वस्य कस्यचिदश्रद्धानात् सम्यक्त्वविचलितमपि सम्भवेदिति तदृढीकारार्थ दृष्टान्ताभिधानमर्थतः सूत्रस्पर्शकमिति व्यक्तमेवैतत्, न च केषाञ्चि___ 1 प्रासुकैषणीयमिदं मोदकादि शम्बलो गृह्यता, स नेच्छति, भाजने आभरणानि क्षिप्तानि मा दर्शीति, तेन दण्डिकेन बलादामोट्य प्रतिग्रहो गृहीतः, यावन्मोदकान् क्षिपति तावत्पश्यति आभरणानि, तेन स तिरस्कृतः उपालब्धश्च, पुनरपि संबोधितः-यथा न युज्यते । युष्माकमेवं विपरिणामः, मम चानागमनकारणं शृणु-संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ताः असमाप्तकर्त्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नायान्ति सुराः॥1॥ पश्चादिव्यं देवरूपं कृत्वा प्रतिगतः । तेन पूर्व दर्शनपरीषहो नाध्यासितः पश्चात् अध्यासित्ः॥ ॥ 139 ॥ For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ | दिहोदाहरणानां नियुक्तिकालादर्वा काल भावितेत्यन्योक्तत्वमाशङ्कनीयं स हि भगवांश्चतुर्द्दशपूर्ववित् श्रुतकेवली कालत्रयविषयं वस्तु पश्यत्येवेति कथमन्यकृतत्वाशङ्केति ॥ सम्प्रत्यध्ययनार्थोपसंहारमाह एए परीसहा सबे, कासवेण पवेइया । जे भिक्खू ण विहण्णिज्जा, पुट्ठो केणै कण्डुइ ॥ 46 ॥ (सूत्रम् ) व्याख्या- 'एते' अनन्तरमुपदर्शितखरूपाः, 'परीपहाः' क्षुदादयः 'सर्वे' द्वाविंशतिसंख्या अपि न तु कियन्त एव 'काश्यपेन' श्रीमन्महावीरेण 'प्रवेदिताः ' प्ररूपिताः, 'जेऽत्ति यानुक्तन्यायेन ज्ञात्वेति शेषः, 'भिक्षुः' यतिर्न चैव 'विहन्येत' पराजीयेत, कोऽर्थः ? - संयमात्पात्येत, 'स्पृष्टो' बाधितः केनापि प्रक्रमाद्वाविंशतेरेकतरेण दुर्जयेनापि परीषहेण 'कण्हुइ' त्ति कुत्रचित् देशे काले वा इति सूत्रार्थः ॥ 46 ॥ इतिः परिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बूखामिनमाह । नयाः पूर्ववत् । इति श्रीशान्तिसूरिविरचितायां शिष्य हितायामुत्तराध्ययनटीकायां द्वितीयमध्ययनं समाप्तमिति ॥ द्वितीयमध्ययनं समाप्तम् ॥ For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ DODO uttarAdhyayanaTIkAyAM dvitIyamadhyayanaM samAptam | DRON VOORKOU For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ नमः श्रुतदेवतायै ॥ उक्तं परिषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने परीषहसहनमुक्तं तच किमालम्बनमुररीकृत्य कर्त्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम् अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अङ्गं च न चैकं विना चत्वार इत्येक । एव तावन्निक्षेपमईतीति मन्वान आह निर्युक्तिकृत् -- णामंठ वणादविए माउयपय संगहिक्कए चेव । पज्जव भावे य तहा सत्तेए इक्का हुंति ॥ 142 ॥ व्याख्या - इहैककशब्दस्यैकत्र निर्दिष्टस्यापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैककः स्थापनैकको द्रव्यैककः, 'मा । uyapaya'tti सुपो लोपान्मातृकापदैककः सङ्ग्रहैककः, 'चः' समुचये, एवेति पूरणे, 'pajjava'ti प्राग्वत् पर्यवैककः 'भावे' भावैककः, 'चः' पूर्ववत्, तथेऽति शेषाणामपि निरुपचरितवृत्तितया तुल्यत्वमाह, उपसंहर्तुमाह- 'सप्तैते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवैकालिकनिर्युक्तावेव निर्युक्तिकृता कृतेत्यत्रोदासितं, स्थानाशून्यार्थे तु तदुक्तमेव किञ्चिदुच्यते-तत्र नामैकको यस्यैकक इति नाम, स्थापनैककः पुस्तकादिन्यस्त एककाङ्कः, द्रव्यैककः सचित्तादिखिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्रो वस्त्रादिविभूषितः पुरुषादिरेव, मातृकापदैककः 'उप्पण्णे इ वा विगमे इ वा धुवे इ वा' इति एषां मातृकाबत्सकलवाङ्मयमूलतयाऽवस्थिताना For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ उत्तराध्य. मन्यतरद्विवक्षितम् , अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, सङ्ग्रहैककः येनकेनापि ध्वनिना बहवः संगृह्यन्ते, यथा जातिप्राधान्ये ब्रीहिरिति, पर्यायैककः शिवकादिरेककः पर्यायो, भावैककः औदयिकादिभावानामन्यतमो भाव इति गाथार्थः ॥ 142 ॥ इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्क चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 14 ॥ निक्षेमुमाह णामं ठवणा दविए खित्ते काले य गणण भावे y|निक्खेवो य चउण्हं गणणसंखाइ अहिगारो ॥ 14 ॥ ___ व्याख्या-तन्त्र नामस्थापने क्षणे. 'द्रव्ये विचार्य सचित्ताचित्तमिश्राणि व्याणि चतःसयतया विवक्षितानि. क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वारः समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्तःपातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकारः?, उच्यते, गणनासङ्ख्ययाऽधिकारः, किमुक्तं भवति ?-गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानांगण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थ्ः॥143॥ इदानीमङ्गनिक्षेपमाह णामंगं ठवणंगं दत्वंगं चेव होइ भावंगं । एसो खलु अंगस्सा Nikkhevo cauviho hoi // 144 // // 14 // For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ SSSSSSSC - व्याख्या-नामाङ्गं स्थापनाङ्गं द्रव्याकं चैव भवति भावाङ्गम् , एतत् खलु 'अङ्गस्सा' इति प्राकृतत्वात् अङ्गस्य है निक्षेपश्चतुर्विधो भवतीति गाथासमासार्थः ॥ 144 ॥ अत्र च नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्याङ्गमभिधित्सुराह गंधंगमोसहंगं मज्जाउजसरीरजुद्धंगं । एत्तो इक्विकंपि य णेगविहं होइ णायत्वं ॥ 145 ॥ व्याख्या-'गन्धाङ्गम्' औषधाङ्गम् , 'majAujaMsarIrajuddhaMga'ti बिन्दोरलाक्षणिकत्वादङ्गशब्दस्य च प्रत्येकमभिसम्बन्धात् मद्याजमातोद्याझं शरीराङ्गं युद्धाङ्गमिति षड्विधं द्रव्याङ्गम् , 'एत्तोत्ति सुव्यत्ययादेषु-गन्धाङ्गादिषु मध्ये एकैकमपि च अनेकविधं भवति ज्ञातव्यमिति गाथाक्षरार्थः ॥ 145 ॥ भावार्थ तु विवक्षुराचार्यो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गन्धाङ्गं प्रतिपादयन्नाहजमदग्गिजडा हरेणुअ सबरनियंसणियं spinnnniy। rukkhassa ya बाहितया मल्लियवासिय कोडी अग्घइ ओसीरहरिबेराणं पलं पलं भद्ददारुणो क्रिसो। सयपुप्फाणं भागो भागो य तमालपत्तस्स ॥ 147 ॥ एयं पहाणं एयं विलेवणं एस चेव पडवासो । वासवदत्ताइ कओ उदयणमभिधारयंतीए ॥ 148 ॥ XAAG hillainelibrary.org For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 142 ॥ व्याख्या - तत्र 'जमदग्निजटा' वालकः 'हरेणुका' प्रियङ्गुः 'शबरनिवसनकं' तमालपत्रं, 'सपिण्णियं' ति पिन्निपि । न्निका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं, वृक्ष्यस्य च बाह्या त्वक् चातुर्जातका प्रतीतैव 'malliyavAsiyaM'ti मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् 'अग्घेइ' त्ति अर्हति, कोटिमूल्याईं भवति, | महार्घतोपलक्षणं चैतत् ॥ 146 ॥ तथा 'ओसी रं' प्रसिद्धं, 'हीबेरो' वालकः, पलं पलमनयोः, तथा 'भद्रदारीः ' | देवदारोः कर्षः, 'sayapupphANaM'ti वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य भाग इह पलिकामात्रम् ॥ 147 ॥ अस्य माहात्म्यमाह - एतत् खानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया' चण्डप्रद्योतदुहित्रा 'कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्त्या' चेतसि वहन्त्या, अनेन परचित्ताक्षेपकत्वमस्य माहा - त्म्यमुक्तमिति सूत्रार्थः ॥ 148 ॥ औषधाङ्गमाह - | दुन्नि य रयणी माहिंदफलं च तिण्णि य समूसणंगाईं । सरसं च कणयमूलं एसा उदगट्टमा गुलिआ ॥ एसा उ हरै कंडुं तिमिरं अवहेडयं सिरोरोगं । तेइज्जगचाउत्थिग मूसगसप्पावरद्धं च ॥ 150 ॥ व्याख्या - ' द्वे रजन्यौ' पिण्डदारुहरिद्रे 'माहेन्द्रफलं च' इन्द्रयवाः, त्रीणि च समूषणं- त्रिकटुकं तस्याङ्गानि - |सुण्ठीपिप्पलीमरिचद्द्रव्याणि, 'सरसं च' आर्द्र 'कनकमूलं' बिल्वमूलमेषा 'उदकाष्टमे ऽत्युदकमष्टमं यखां सा तथा, For Personal & Private Use Only चतुरङ्गीया ध्ययनम् ॥ 142 ॥ Page #287 -------------------------------------------------------------------------- ________________ SAMUHARRIAL | 'गुटिका' वटिका, अस्याः फलमाह-एषा तु हन्ति कण्डं तिमिरम् 'अवहेडयन्ति अर्द्धशिरोरोग समस्तशिरोव्यथं, 'teijagacAutthiga'tti सुब्लोपे तार्तीयीकचातुर्थिको, रूढ्या ज्वरो, 'मूषकसपोपराद्धम्' उन्दरादिदष्ट, चः समुच्चय इति गाथाद्वयार्थः ॥ 149-150 ॥ मद्याङ्गमाहसोलस दक्खा भागा चौरो भागा य धाउगीपुप्फे । आढगमो उच्छुरसे मागहमाणेण मजंगं ॥ 15 ॥ व्याख्या-पोडश द्राक्षा भागाश्चत्वारो भागाश्च 'धातकीपुष्पे' धातकीपुष्पविषयाः 'आढगमोत्ति आर्षत्वादा''| ढककः 'इक्षुरसे' इक्षुरसविषये, आढकः इह केन मानेनेत्याह-'मागधमानेन' दो असती पसती u' इत्यादिरूपेण ॥ 'मद्याचं' मदिराकारणं भवतीति गाथार्थः ॥ 151 ॥ आतोद्याङ्गमाह एग मुगुंदा तूरं एगं अहिमारुदारुयं अग्गी । एगं सामलीपुंडं बद्धं आमेलओ होइ ॥ 152 ॥ व्याख्या-'एकमुकुन्दा तूर्यम्' इति एकैव मुकुन्दा वादिनविशेषो गम्भीरखरत्वादिना तूर्यकार्यकारित्वात् तूर्यम् , अनेनास्याविशिष्टमातोद्याङ्गत्वमेवाह, किमेवैकैव मुकुन्दा तूर्यम् ?, सोपस्कारत्वाद्यथैकमभिमारस्य वृक्षविशेषस्य दारुककाष्ठमभिमारदारुकम् 'अग्निः' विशेषतोऽग्निजनकत्वाद्, यथा वा 'एकं शाल्मलीपोण्डं' शाल्मलीपुष्पं बद्धमामोडको । | 1 द्वे असत्यौ प्रसूतिस्तु For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ उत्तराध्य. 18 भवति, आमोडकः पुष्पोन्मिश्रो वालबन्धविशेषः, स्फारत्वादस्य, इत्थं दृष्टान्ताभिधायितयेदं व्याख्यायते, प्रसङ्गतो चतुरङ्गीया |वाऽग्यङ्गामोडकाङ्गयोरप्यभिधानमिति सूत्रार्थः ॥ 152 ॥ शरीराङ्गमाह ध्ययनम् बृहद्वृत्तिः सीसं उरो य उदरं पिट्टी बाहा य दुन्नि ऊरू य । एए खलु अटुंगा अंगोवंगाइ सेसाई ॥ 153 ॥ हा ॥ 14 ॥ व्याख्या-'शिरश्च उरः, चःप्राग्वद्, उदरं 'पिट्टित्ति प्राकृतत्वात्पृष्ठं बाहू द्वौ उरू च एतान्यष्टाङ्गानि, प्राग्वल्लिगव्यत्ययः, 'खलुः' अवधारणे, एतान्येवाङ्गानि, अङ्गोपाङ्गानि 'शेषाणि' नखादीनि, उपलक्षणत्वादुपाङ्गानि च कर्णादीनि, यत उक्तम्-"होति उवंगा कण्णा णासच्छी जंघ हत्थ पाया य । णह केस मंसु अंगुलि ओट्ठा खलु अण्गुव्ण्गाई॥1॥" इति गाथार्थः ॥ 153 ॥ साम्प्रतं युद्धाङ्गमाह। जाणावरणपहरणे जुद्धे कुसलत्तणं च नीई a। दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ 154 ॥ व्याख्या-जाणावरणपहरणेऽत्ति यानं च-हस्त्यादि, तत्र सत्यपि न शक्नोत्यभिभवितुं शत्रुम् अत आवरणं-कवचादि, सत्यप्यावरणे प्रहरणं विना किं करोतीति प्रहरणं च-खगादि, यानावरणप्रहरणानि, यदि युद्धे कुशलत्वं । नास्ति किं यानादिना ? इति 'युद्धे' सङ्ग्रामे 'कुशलत्वं च' प्रावीण्यरूपं, सत्यप्यस्मिन्नीतिं विना न शत्रुजयनम् ॥ 14 ॥ 1 भवन्त्युपाङ्गानि कौ~ नासाऽक्षिणी जो हस्तौ पादौ च । नखाः केशाः श्मणि अङ्गलय ओष्ठौ खल्वङ्गोपाङ्गानि ॥ 1 ॥ For Personal & Private Use Only wwwainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ * * * * / ato 'नीतिश्च' अपक्रमादिलक्षणा, सत्यामपि चास्यां दक्षत्वाधीनो जयः ततो 'दक्षत्वम्' आशुकारित्वं, सत्यप्यस्मि निर्व्यवसायस्य कुतो जय इति 'व्यवसायो' व्यापारः, तत्रापि यदि न शरीरमहीनाङ्गं ततो न जय इति शरीरम्टू अर्थात् परिपूर्णाङ्गं, तत्राप्यारोग्यमेव जयायेति 'Aroggaya'tti अरोगता, चः समुच्चये, एवोऽवधारणे, ततः समु |दितानामेवैषां युद्धाङ्गत्वमिति सूत्रार्थ्ः॥ 154 ॥ भावाङ्गमाह, भावंगंपि य दुविहं सुअमंगं चेव नोसुयंगं च । सुयमंगं बारसहा चउव्विहं नोसुअंगं च ॥ 155 ॥ | व्याख्या-भावाङ्गमपि च द्विविधं 'सुयमङ्गं ceva'tti श्रुताङ्गं चैव नोश्रुताङ्गं च, श्रुताङ्गं द्वादशधा-आचारादि, भावाङ्गता चास्य क्षायोपशमिकभावान्तर्गतत्वात् , उक्तं-हि-"भावे खओवसमिए दुवालसंगपि होइ suyaNANaM'ti, 'चतुर्विधम्' चतुष्प्रकारं नोश्रुताङ्गं तु, नोशब्दस्य सर्वनिषेधार्थत्वात् अश्रुताङ्गं पुनः, मकारश्च सर्वत्रालाक्षणिक इति गाथार्थः ॥ 155 ॥ एतदेवाह माणुस्सं धम्मसुई सद्धा तवसंजमंमि विरिअं च । एए भावंगा खलु दुल्लभगा हुंति संसारे ॥ 156 ॥ ना व्याख्या-'मानुष्यम्' मनुजत्वम् , अस्य चादावुपन्यास एतद्भाव एव शेषाङ्गभावात् , 'धर्मश्रुतिः' अर्हत्प्रणीत 1 भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानमिति ** * dain Education International For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतुरङ्गीया EARSHA ध्ययनम् बृहद्वृत्तिः ॥ 144 ॥ SARKAHANICARECHARACTEGOR धर्माकर्णनं, 'श्रद्धा' धर्मकरणाभिलाषः, तपः-अनशनादिः तत्प्रधानः संयमः-पञ्चाश्रवविरमणादिस्तपःसंयमः, मध्य- पदलोपी समासः, तपश्च संयमश्च तपःसंयममिति समाहारो वा तस्मिन् , 'वीर्य च' वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः, अस्य च द्विष्ठस्याप्येकत्वेन विक्षितत्वानोक्तसङ्ख्याविरोधः, एतानि भावाङ्गानि, 'खलु' निश्चितम् दुर्लभकानि । भवन्ति संसारे, लिङ्गव्यत्ययश्च प्राकृतत्वाद् , एतच्चानुक्तावपि सर्वत्र भावनीयमिति गाथार्थः ॥ 156 ॥ इह द्रव्याङ्गेषु शरीराङ्गं भावाङ्गेषु च संयमः प्रधानमिति तदेकाथिकान्याह अंग दसभाग भेए अवयवाऽसगल चुण्ण खंडे a। देस पएसे पव्वे साह पडल पज्जवखिले a॥157 ॥ ॥ दया य संजमे लज्जा, दुगुञ्छाऽछलणा इअ । तितिक्खा य अहिंसा य, हिरि एगट्ठिया पया ॥ 158 ॥ | व्याख्या-अङ्गं दशभागो भेदोऽवयवोऽसकलचूर्णः खण्डो देशः प्रदेशः पर्व शाखा पटलं पर्यवखिलं चेति शरीराङ्ग-4 |पर्याया इति वृद्धाः। व्याख्यानिकस्तु अविशेषतोऽमी अङ्गपर्यायाः, तथा दशभाग इति दशा भाग इति च भिन्नावेव पर्यायावियाह । चः समुच्चये, सूत्रत्वाच सुपः क्वचिदश्रवणमिति ॥ संयमपर्यायानाह-दया च संयमो लज्जा जुगुप्साउछलना, इतिशब्दः खरूपपरामर्शकः पर्यन्ते योक्ष्यते, तितिक्षा चाहिंसा च हीश्चेत्येकार्थिकानि-अभिन्नाभिधेयानि पदानि सुबन्तशब्दरूपाणि, पर्यायाभिधानं च नानादेशजविनेयानुग्रहार्थमिति गाथाद्वयार्थः ॥ 157-158 ॥ ॥क्स्सेत्रादिदुर्ल्भ्त्वोप्ल्क्स्स्न्न्ण् चेह मानुष्यत्वादिदुर्लभत्वाभिधानमित्यभिप्रायेणाह ॥ 144 ॥ For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ माणुस्स खित्त जाई कुल रूवारोग्ग आउयं बुद्धी। सवणुग्गह सद्धा संजमो अ लोगंमि दुल्हाइण्॥159॥ व्याख्या--'मानुष्यम्' मनुष्यभावः क्षेत्रम्' आर्य जातिः' मातृसमुत्था 'कुलं' पितृसमुत्थम् 'रूपम्' अन्यूनाङ्गता 'आरोग्यं' रोगाभावः 'आयुष्यं' जीवितं 'बुद्धिः' परलोकप्रवणा 'श्रवणं' धर्मसम्बद्धम् 'अवग्रहः' तदवधारणम् , अथवा श्रवणाः-तपखिनः तेषामवग्रहः-सुन्दरा एत इत्यवधारणं श्रवणावग्रहः, श्रद्धा संयमश्च प्राग्वत् , एतानि लोके दुर्लभानि, प्राक् चतुर्णा दुर्लभत्वमुक्तम् , इह तु मानुषत्वं क्षेत्रादीनामायुष्कपर्यन्तानामुपलक्षणं, श्रवणं च बुधवग्रहयोः, पुनश्च मानुषत्वादीनामिहाभिधानं विशिष्टक्षेत्रादियुक्तानामेवैषां मुक्त्यङ्गत्वमिति ख्यापनार्थम् , केचिदेतत्स्थाने पठन्ति "इन्दियलद्धी निवत्तणा य पजत्ति निरुवहय खेमं । धाणारोग्गं सद्धा गाहग उवओग अट्ठो य ॥ 1 ॥ " 'इन्द्रियलब्धिः' पञ्चेन्द्रियप्राप्तिः 'निर्वर्तना च' इन्द्रियाणामेव निष्पादना 'पर्याप्तिः' समस्तपर्याप्तिता 'Niruvahaya'tti निरुपहतम् , उपहतेरभावात् , सा च गर्भस्थस्य कुजत्वादिभिर्जातस्य च भित्त्यादिभिः, 'क्षेमम्' देशसौस्थ्यम् 'भ्राणम् ' सुभिक्षं विभवो वा 'आरोग्यम्' नीरोगता 'श्रद्धा' उक्तरूपा 'ग्राहकः' शिक्षयिता गुरुः 'उपयोगः' स्वाध्यायाधुपयुक्तता 'अर्थः' धर्मविषयमर्थित्वम् , एतानि दुर्लभानीति गम्यते, इह च पुनः श्रद्धाग्रहणं तन्मूलत्वादशेषकल्याणानां तस्या दुर्लभतरत्वख्यापनार्थमिति गाथार्थः ॥ 159 ॥ यदुक्तं- मनुष्यादिभावाङ्गानि दुर्लभानि' इति, तत्र मानुष्याङ्गदुर्लभत्वसमर्थनाय दृष्टान्तमा(ताना)ha For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ उत्तराध्य चतुरङ्गीया ध्ययनम् ॥ 145 ॥ SRECOMMAR चुल्लग पासग धन्ने जूए रयणे अ सुमिण चक्के य । चम्म जुगे परमाणू दस दिहता मणुअलंभे ॥ 160 ॥ 8| व्याख्या-चोल्लगं' परिपाटीभोजनम् , पाशको धान्यं द्यूतं रत्नं च 'sumiNa'tti खप्नः चक्रं च चर्म युगं परमा- दाणुर्दश दृष्टान्ता 'मणुयलम्भेऽत्ति भावप्रधानत्वान्निर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ॥ 160 ॥ व्यासार्थस्तु। वृद्धसम्प्रदायादवसेयः, स चायम्___ "बंभदत्तस्स एगो कप्पडितो ओल [य] ग्गतो बहुसु आवईसु अवत्थासु य सवत्थ सहातो आसि, सोय रज पत्तो, बारससंवच्छरितो अहिसेतो, कप्पडिओ तत्थ अलियापि न लहै, ततो अणेण उवातो चिंतितो-उवाहणाउ पर्वघेऊण धयवाहेहि समं पहावितो, रण्णा दिट्ठो, उइण्णणं अवगृहितो, अन्ने भणंति-तेण दारपालं सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दट्टणं संभंतो, इमो सो वरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताहे भणइ-किं देमित्ति ?, सोऽवि भणति-देहि करचोलए घरे घरे जाव सबंमि भरहे णिढियं, ताहे पुणोऽवि । 1 ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगको बह्वीष्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशसांवत्सरिकोऽभिषेकः, कार्पटिकस्तत्राश्रयणमपि न लभते, ततोऽनेनोपायश्चिन्तितः-उपानहः प्रबध्य ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, अवतीर्णेनावगूढः अन्ये भणन्ति-तेन द्वारपालं सेवमानेन द्वादशे वर्षे राजा दृष्टः, तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराकः मम सुखदुःखसहायः, अधुना करोमि वृत्ति, तदा भणति-किं ददामीति ?, सोऽपि भणति-देहि करभोजनं गृहे गृहे यावत्सर्वस्मिन् भरते निष्ठितं (भवति ), तदा punarapi ॥ 145 // dain Education International For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ 2 tumha ghare आढवेऊण भुंजामि, राया भणइ-किं ते एएण ?, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणइ-किं मम एद्दहेण आउट्टेण ?, ताहे से दिण्णो चोलगो, तओ पढमदिवसे रायाणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसज्जेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धा भोइया, तत्थ य णयरीए अणेगाओ कुलकोडीओ, णगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पुणो भारहवासस्स । अवि सो वचेज अंतं, ण य माणुसत्तणाओ भट्ठो पुणो माणुसत्तणं लहै 1 ॥ ___ 'पासगति चाणक्कस्स सुवण्णं णत्थि, ताहे केणवि उवाएण विढविजा सुवण्णं, ताहे जंतपासया कया, केई है भणंति-वरदिण्णया, ततो एगो दुक्खो पुरिसो सिक्खवितो, दीणारथालं भरियं, सो भणइ-यदि ममं कोइ जिणइ । 1 तव गृहादारभ्य भुजे, राजा भणति-किं ते एतेन ?, देशं तुभ्यं ददामि, ततः सुखं छनच्छायया हस्तिवरस्कन्धगतो हिण्डिष्यसे, स भणति-किं ममैतावताऽऽकुठून ?, तदा तस्मै दत्तं करभोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलकं दत्तं दीनारश्च, एवं स परिपाट्या सुसज्जेषु राजकुलेषु द्वात्रिंशति वरराजसहस्रेषु, तैरतिशयेन भोजितः, तत्र च नगर्यामनेकाः कुलकोट्यः, नगरस्यैव स कदा अन्तं करिष्यति ?, तदा प्रामेषु, तदा पुनर्भरतवर्षस्य । अपि स ब्रजेदन्तं, न च मानुष्याष्टः पुनर्मानुष्यं लभते 1 ॥ पाशका इति, चाणक्यस्य सुवर्ण नास्ति, तदा केनाप्युपायेन अर्जनीयं सुवर्ण, तदा यत्रपाशकाः कृताः, केचिद्भणन्ति-वरदत्ताः, तत एको दक्षः पुरुषः । शिक्षितः, दीनारस्थालः भृतः, स भणति-यदि मां ko'pi jayati 225-252525 Jain Education Inter n al For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ S उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 14 ॥ SRUSSISOSASAURUS तो थाल गिण्हौ, तो अह अहं जिणामि तो एगं दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरै जिणिउं, जह सो ण जिप्पइ एवं माणुसलंभोऽवि । अवि णाम सो जिप्पेज ण य माणुसाओ भट्ठो पुणो माणुसत्तणं 2 ॥ है 'धण्णेऽत्ति जत्तियाणि भरहे धण्णाणि ताणि सवाणि पिडियाणि, एत्थ पत्थो सरिसवाण छूढो, ताणि सवाणि अयालियाणि, तत्थेगा जुण्णा थेरी सुप्पं गहाय ते विणेजा, पुणोऽवि पत्थं पूरेज्जा ?, अवि सा दिवपसाएण पूरेज न वि माणुसत्तणं 3 ॥ | 'जूए' जहा एगोराया, तस्स सभा अट्टोत्तरखंभसयसन्निविट्ठा, जत्थ अत्थाणियं देइ, एकेको य खंभो अट्टसयंसितो, तस्स रण्णो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊणं रजं गेण्हामि, तं चामचेण णायं, तेण रणो सिटुं, तओ 1 तदा स्थालं गृह्णातु, अथ अहं जयामि तदा दीनारमेकं जयामि, तस्येच्छया यत्रं पतति, अतो न शक्यते जेतुं, यथा स न जीयते एवं |मानुष्यलाभोऽपि । अपि नाम स जीयेत न च मानुष्याष्टः पुनर्मानुष्यम् 2 ॥ धान्यानीति, यावन्ति भरते धान्यानि तानि सर्वाणि पिण्डितानि, अत्र प्रस्थः सर्षपाणां निक्षिप्तः, तानि सर्वाणि मिश्रितानि, तत्रैका वृद्धा स्थविरा सूर्प गृहीत्वा तानि पृथक्कुर्यात् , पुनरपि प्रस्थं पूरयेत् ?, अपि |सा दिव्यप्रसादेन पूरयेत् नैव मानुष्यम् 3 ॥ द्यूतम्-यथैको राजा, तस्य सभा अष्टोत्तरस्तम्भशतसन्निविष्टा, यत्र आस्थानिकां करोति, हा एकैकश्च स्तम्भोऽष्टशतांत्रिकः, तस्य राज्ञः पुत्रो राज्यकाङ्की चिन्तयति-स्थविरो राजा, मारयित्वा राज्यं गृह्णामि, तच्चामात्येन ज्ञातं, तेन राज्ञे शिष्टं, tato ॥ 146 ॥ For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ रायो तं पुत्तं भणति-अम्हं जो ण सहै अणुक्कम सो जूयं खेलै, जो जिणइ रजं से दिजइ, कहं पुण जिणियवं ?, दि उभं एगो आतो, अवसेसा अम्हं आया, जै तुमं एगेण आएण अट्ठसयस्स खंभाणं एकेकं अंसियं अट्ठसयवारा जिणसि तो तुज्ज्ञ रजं, अवि देवया विभासा 4 ॥ ना 'रयणे' जहा एगो वाणियओ बुडो, रयणाणि से अत्थि, तत्थ य महे अन्ने वाणियया कोडिपडागातो उन्भेति, सो ण उब्भवेति, तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि विदेसीवणियाण हत्थे विक्कीयाणि, वरं अम्हेऽवि कोडिपडागा-4 ओ उब्भवेंता, तेऽवि वाणियगा समंततो पडिगया पारसकूलाईणि, थेरो आगतो, सुयं जहा विक्कीयाणि, ते अंबाडेइ, लहुं रयणाणि आणेह, ताहे ते सवतो हिंडिउमाढत्ता, किं ते सवरयणाणि पिंडिजा ?, अवि य devappabhAveNa'vi य विभासा 5 ॥ 1 राजा तं पुत्रं भणति-अस्माकं ( वंशे ) यो न सहते अनुक्रमं स द्यूतं क्रीडति, यो जयति राज्यं तस्मै दीयते, कथं पुनर्जेतव्यं ?, तवैक आयः अवशेषा अस्माकं आयाः, यदि त्वमेकेनायेन अष्टशतस्य स्तम्भानामेकैकमसिमष्टशतवारान् जयसि ततस्तव राज्यम् । अपि देवता विभाषा 4 ॥ रत्नानीति, यथैको वणिक् वृद्धः, रत्नानि तस्य सन्ति, तत्र च महे अन्ये वणिजः कोटीपताका ऊर्ध्वयन्ति, स नोर्ध्वयति, तस्य पुत्रैः । स्थविरे प्रोषिते तानि रत्नानि विदेशवणिजां हस्ते विक्रीतानि, वरं वयमपि कोटीपताका ऊर्ध्वयन्तः, तेऽपि वणिजः समन्ततः प्रतिगताः पारसकूलादीनि, स्थविर आगतः, श्रुतं यथा विक्रीतानि, तान् तिरस्कुरुते लघु रत्नानि आनयत, तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते सर्वरत्नानि पिण्डयेयुः ? अपि च देवप्रभावेणापि च विभाषा 5 ॥ For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 147 ॥ SEX********* _ 'सुविणएऽत्ति एगेण कप्पडिएण सुविणते चंदो गिलितो, कप्पडियाण य कहियं, ते भणंति-संपुण्णचंदमंडलस-चतुरङ्गीया ध्ययनम् रिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अण्णेणावि दिट्टो, सो पहाऊण पुप्फफलाणि गहाय सुविणयपाढयस्स । कहेइ, तेण भणियं-राया भविस्ससि । इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविण्णो अच्छइ जाव आसो अहिवासितो आगतो, तेण तं दट्टणं हिसियं पयक्खिणीकतो य, तओ य विलइओ पढे, एवं सो राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेणवि दिट्ठो एरिसो सुविणतो, सो आएसफलेण किर राया । जातो, सो चिंतेइ-बच्चामि जत्थ गोरसो, तं पिबेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेज्जा ण माणुसातो 6 ॥ 1 स्वप्न इति, एकेन कार्पटिकेन स्वप्ने चन्द्रो गिलितः, कार्पटिकेभ्यश्च कथितं, ते भणन्ति-संपूर्णचन्द्रमण्डलसदृशीं पोलिका लप्स्यसे, | लब्धा गृहच्छादनिकया, अन्येनापि दृष्टः, स सात्वा पुष्पफलानि गृहीत्वा स्वप्नपाठकाय कथयति, तेन भणितं-राजा भविष्यसि । इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विण्णस्तिष्ठति यावदश्वोऽधिवासित आगतः, तेन तं दृष्ट्वा हेषितं प्रदक्षिणीकृतश्च, ततश्च विलगितः पृष्ठे, एवं स राजा जातः । तदा स कार्पटिकः शृणोति, यथा तेनापि दृष्ट ईदृशः स्वप्नः, स आदेशफलेन किल राजा जातः, स चिन्तयति-बजामि यत्र गोरसम् , तत् पीत्वा स्वपि मि, यावत्पुनरपि स्वप्नं तं पश्यामि, अपि पुनः स पश्येत् न मानुषात् 6 ॥ 47 * dan Education International For Personal & Private Use Only . Page #297 -------------------------------------------------------------------------- ________________ 'चकं ति दारं, इंदपुरं नाम नयरं, इंददत्तो नाम राया, तस्स इट्टाणं वराणं देवी बावीसं पुसा, अन्ने भणंतिएकाए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमञ्चधूया, सा परं परिणेतेण दिछिल्लिया, अन्नया कयाति रिउण्हाया समाणी अच्छइ, रायणा दिट्ठा, कस्स एसत्ति, तेहिं भणियं-तुम्ह देवी एसा, ताहे सो ताए समं एकरत्तिं वसितो, सा य रिउण्हाया, तीसे गब्भो लग्गो, सा य अमच्चेण भणिल्लिया-जया तुमे गब्भो आहूतो होइ तया ममं साहेजसु, ताहे तस्स कहियं, दिवसो मुहुत्तो जं च राएण उल्लविओ सायंकारो, तेण तं पत्तए लिहियं, सो सारवेइ, णवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तदिवसं जायाणि, तंजहा-अग्गियतो पवैतो बहुलिया सागरो य, तेण सहजायगाणि, तेण कलाइरियस्स उवणीतो, तेण लेहाइयातो गणियप्पहाणातो कलाओ गाहि-3 1 चक्रमिति द्वारम् , इन्द्रपुर नाम नगरम् , इन्द्रदत्तो नाम राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति। एकस्या एव देव्याः पुत्राः, राज्ञः प्राणसमाः, अन्यैकाऽमात्यदुहिता, सा परं परिणयता दृष्टा, अन्यदा कदाचितुस्नाता सती तिष्ठति, राज्ञा |दृष्टा, कस्यैषेति, तैर्भणितं-तव देव्येषा, तदा स तया सममेकरात्रमुषितः, सा च ऋतुस्नाता, तस्या गर्भो लग्नः, सा चामात्येन भणिताऽऽसीत् । यदा तव गर्भ उत्पन्नो भवति, तदा मह्यं कथयेः, तदा तस्मै कथितं, दिवसो मुहूर्त्तश्व यच्च राज्ञाऽऽलप्तः सत्यङ्कारः, तेन तत् पत्रके लिखितं, स गोपयति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तद्दिवसे जाताः, तद्यथा-अग्निकः पर्वतो बाहुलः सागरश्च, तेन सहजाताः, तेन कलाचार्यायोपनीतः, तेन लेखादिका गणितप्रधानाः कला ग्राहितः, 55555555 Jain Education Inter n al For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः उत्तराध्य. तो, जाहे ताओ गाहेंति आयरिया ताहे ताणि कहिति विउलति य, पुवपरिचएणं ताणि रोलिंति, तेण ताणि चेव चतुरङ्गीया दाण गणियाणि, गहियातो क्लातो। ते अन्ने बावीसं कुमारा गाहिजंता आयरियं पिटुंति, अवयणाणि य भणंति, ध्ययनम् जति सो आइरितो पिद्देति ताहे गंतूण माऊणं साहिति, ताहे ताओ आयरियं खिंसंति-कीस आहणसि ?, किं सुल्॥14॥ भाणि पुत्तजम्माणि ?, अतो ते ण सिक्खिया। इओ य महुराए जियसत्तू राया, तस्स सुया निव्वुईनाम दारिया, सा दूरपणो अलंकिया उवणीया, राया भणइ-जो ते रोयै भत्तारो, तो ताए णायं-जो सूरो वीरो विकंतो सो मम भत्तारो र होइ, सो पुण रजं दिजा, ताहे सा बलं वाहणं गहाय गया इंदपुरं नयरं, तस्स इंददत्तस्स रण्णो बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइ-णूणं अन्नेहिंतो राईहिं लट्ठयरो, आगया, ततो तेण ऊसियपडायं नयरं कारियं, तत्थ एगमि । 1 यदा तान् ग्राहयति आचार्यस्तदा ते कर्षयन्ति व्याकुलयन्ति च, पूर्वपरिचयेन ते लुठन्ति, तेन ते नैव गणिताः, (न) गृहीताः कलाः । तेऽन्ये द्वाविंशतिः कुमारा ग्राह्यमाणा आचार्य पिट्टयन्ति, अवचनानि च भणन्ति, यदि स आचार्यः पिट्टयति तदा गत्वा मातृभ्यः कथयन्ति, तदा ता आचार्य खिंसन्ति-कथमाहंसि ?, किं पुत्रजन्मानि सुलभानि ?, अतस्ते न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, |तस्य सुता निवृतिनाम्नी दारिका, सा राज्ञोऽलङ्कतोपनीता, राजा भणति-यस्तुभ्यं रोचते (स) भर्ता, ततस्तया ज्ञापितं यः शूरो वीरो ॥ 148 ॥ |विक्रान्तः स मम भर्ता भवति, स पुना राज्यं दद्यात् , तदा सा बलं वाहनं (च) गृहीत्वा गता इन्द्रपुर नगरं, तस्येन्द्रदत्तस्य राज्ञो बहवः । पुत्राः, इन्द्रदत्तस्तुष्टश्चिन्तयति-नूनमन्येभ्यो राजभ्यो लष्टतरः, आगता, ततस्तेनोच्छ्रितपताकं नगरं कारितं । tatraikasmi For Personal & Private Use Only Page #299 -------------------------------------------------------------------------- ________________ | akkhe अट्ट चक्काणि, तेसिं पुरओ ठियाधीउल्लिया, सा अच्छिमि विधियचा, तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहिं, सावि कण्णा सबालंकारविभूसिया एगमि पासे अच्छइ, सो रंगो रायाणो ते य दंडभडभोइया जारिसो दोवईए, तत्थ रणो जेट्टपुत्तो सिरिमाली नाम कुमारो, सो भणिओ-पुत्त ! एसा दारिया रजं च घेत्तवं, अतो विधेहि ॥ पुत्तलियंति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे धणुं चेव गिहिउंन तरै, कहवि णेण गहियं, तेण जओ वचौ तओ वचौ त्ति मुको सरो, सो चक्के अन्भिडिऊण भग्गो, एवं कस्सति एगं अरगं वोलीणो कस्सति दोण्णि, अन्नेसि बाहिरेण चेव णीइ, ताहे राया अद्धिति पकतो-अहो! अहं एएहिं धरिसितोत्ति, ततो अमञ्चेण भणितो-कीस अधिई करेसि , राया भणइ-एएहिं अहं अप्पहाणो कतो, अमचो भणइ-अस्थि अन्नो तुम्ह पुत्तो मम धूयाए । 1. नक्षेऽष्ट चक्राणि, तेषां पुरतः स्थिता शालभञ्जिका, सा अक्षिण वेध्धव्या, तत इन्द्रदत्तो राजा सन्नद्धो निर्गतः सह पुत्रैः, साऽपि कन्या सीलङ्कारविभूषिता एकस्मिन् पार्श्वे तिष्ठति, स रङ्गो राजानः ते च दण्डभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठपुत्रः श्रीमाली नाम कुमारः, स भणितः-पुत्र ! एषा दारिका राज्यं च ग्रहितव्यम् , अतो विध्य पुत्तलिकामिति, तदा सोऽकृतकरणस्तस्य समूहस्य मध्ये धनुरेव ग्रहीतुं न शक्नोति, कथमपि अनेन गृहीतं, तेन यतो व्रजतु ततो ब्रजत्विति मुक्तः शरः, स चक्रे आस्फाल्य भन्नः, एवं कस्यचित् एकमरकं व्यतिक्रान्तः, कस्यचिहौ, अन्येषां बाह्य एव निरेति, तदा राजाऽधृति प्रगतः-अहो अहमेतैः धर्षित इति, ततोऽमात्येन भणित:|कथमधृतिं करोषि ?, राजा भणति- एतैरहं अप्रधानः कृतः, अमात्यो भणति-asti anyastava putro mama duhitu dain Education International For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ उत्तराध्य. NEERICS बृहद्वृत्तिः ॥ 149 ॥ तणतो, सुरिंददत्तो नाम, सो समत्थो विधिउं, अभिण्णाणाणि य से कहियाणि, कहिं , सो दरसितो, ततो राइणा चतुरङ्गीया अवगृहितो भण्णति-जुत्तं तव अठ्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिमि विंधेत्ता रजं सुकलत्तं निव्वुइंदारियं संपावित्तए, ध्ययनम् तओ कुमारो जहा आणवेहित्ति भणिऊण ठाणं ठाइऊणं धणुं गेण्हति, ताणिवि दासरूवाणि चाउद्दिसिं ठियाणि रोडंति, अन्ने य उभयपासिं गहियखग्गा दो जणा, जै कहवि लक्खस्स चुकै ततो सीसं छिंदेयचंति, सोऽवि उज्झातो पासे ठितो भयं देइ-मारिजसि जै चुक्कसि, ते बावीसपि कुमारा मा एसो विधिस्सइत्ति ते विसेसलुंठणाणि विग्घाणि करेंति, तओ ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्टण्हं रहचकाणं अंतरं जाणिऊण तंमि लक्खे निरुद्धाए दिट्ठीए अन्नं मयं अकुणमाणेण सा धीउल्लिया वामे अच्छिमि विद्धा, 1. स्तनयः सुरेन्द्रदत्तो नाम, स समर्थो व्यबुम् , अभिज्ञानानि च तस्मै कवितानि, क ?, स दर्शितः, ततो राज्ञाऽवगूढो भण्यतेयुक्तं तवाष्ट रथचक्राणि भित्त्वा पुत्तलिकामक्ष्णि विद्धा राज्यं सुकलत्रं निवृतिं दारिका संप्राप्तुं, ततः कुमारो यथाऽऽज्ञापयतीति भणित्वा स्थानं स्थित्वा धनुर्ग्रहाति, तेऽपि दासाश्चतसृषु दिनु स्थिता विघ्नं कुर्वन्ति, अन्यौ चोभयपार्श्वयोः गृहीतखड्गौ द्वौ जनौ, यदि कथमपि लक्षात् 4 स्खलति ततः शीर्ष छेत्तव्यमिति, सोऽप्युपाध्याय: पार्श्वे स्थितो भयं ददाति-मारयिष्यसे यदि स्खलसि, ते द्वाविंशतिरपि कुमारा मा एष ॥ 149 ॥ व्यत्स्यतीति ते विशेषलुण्ठनानि विनान् (च) कुर्वन्ति, ततस्ते चत्वारः तौ च द्वौ पुरुषौ द्वाविंशतिं च कुमारानगणयन् तेषामष्टानां रथचक्राणामन्तरं ज्ञात्वा तस्मिन् लक्षे निरुद्धया दृष्ट्या अन्यत् मतं (मनः) अकुर्वता सा पुत्तलिका वामेऽक्ष्णि विद्धा, For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ to लोगेण ओक्किटिकलणायकलयलोम्मिस्सो साहुक्कारो कतो, जहा तं चकं दुक्खं भेत्तुं एवं माणुस्सत्तणंति 7 ॥ __ 'चम्मत्ति एगो दहो जोयणसयसहस्सविच्छिन्नो चम्मावणद्धो, एग से मज्झे छिदं, जत्थ कच्छभस्स गीवा मायै, तत्थ कच्छभो वाससए गए गीवं पसारेइ, तेण कहवि गीवा पसारिया, जाव तेण छिडेण गीवा निग्गया, तेण जोइस कोमुईए पुप्फफलाणि य, सो गतो, सयणिजगाणं दाएमि, आणित्ता सवओ घुलति, णवि पेच्छति, अवि सो माणुसातो 8 ॥ 'जुगेऽत्ति पुचते होज जुगं अवरते तस्स होज समिला u। जुगछिडंमि पवेसो इय संसइओ मणुयलंभो ॥ 1 ॥ 1 1 ततो लोकेनोत्कृष्टिकलनादकलकलोन्मिश्रः साधुकारः कृतः । यथा तच्चक्रं दुःखं भेत्तुमेवं मानुषत्वमिति 7 ॥ चर्मेति, एको ढ्दो योजनशतसहस्रविस्तीर्णश्चर्मावनद्धः, एक तस्य मध्ये छिद्रं, यत्र कच्छपस्य ग्रीवा माति, तत्र कच्छपो वर्षशते गते ग्रीवां प्रसारयति, तेन * कथमपि प्रीवा प्रसारिता, यावत्तेन छिद्रेण प्रीवा निर्गता, तेन ज्योतिर्दृष्टं कौमुद्यां पुष्पफलानि च, स गतः, स्वजनान् दर्शयामि, आनीय ॥सर्वतो भ्राम्यति, नैव प्रेक्षते, अपि स मानुषात् 8 ॥ युगमिति, पूर्वान्ते भवेद् युगमपरान्ते तस्य भवेत् समिला तु । युगच्छिद्रे प्रवेश इति। 21 संशयितो मानुष्यलाभः ॥ 1 ॥ For Personal & Private Use Only majanelibrary.org Page #302 -------------------------------------------------------------------------- ________________ उत्तराध्य. हि समिला पब्भट्ठा सागरसलिले अणोरपारंमि । पविसेजा जुगछिडं कहवि भमंती भमंतम्मि ॥2॥सा चंडवा-18 चतुरङ्गीया बृहद्वृत्तिः दयवीईपणोल्लिया अवि लभेज जुग्छिद्द्ण्। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहै ॥ 3 ॥ इति गाथाभ्यो ध्ययनम् जुगोदाहरणमवसेयम् ॥ ॥ 150 ॥ | इयाणिं परमाणू, जहा एगो खंभो महप्पमाणो, सो देवेण चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णलि याए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, ताणि णट्ठाणि, अस्थि कोऽवि ?, तेहिं चेव पुग्गलेहिं तमेव खंभं णिवत्तेज ? णो इणमटे समटे, एस अभावो, एवं भट्ठो माणुसातो ण पुणो । अहवा सभा अणेगखंभसयसंनिविट्ठा, सा कालंतरेण झामिया पडिया, अत्थि पुण कोऽवि ?, तेहिं चेव पोग्गलेहिं करेजा ?, णोत्ति, एवं माणुस्सा दुलभं ॥ लद्धेऽवि मानुष्यत्वे श्रुतिरपि दुर्लभेति दर्शयन्नाह। 1 यत्र (दि) समिला प्रभ्रष्टा सागरसलिलेऽनर्वापारे । प्रविशेद्युगच्छिद्रं कथमपि भ्राम्यति भ्राम्यन्ती ॥ 2 / / सा चण्डवातवीचिप्रणोदिताऽपि लभेत युगच्छिद्रम् । न च मानुषाद्भष्टो जीवः प्रतिमानुषं लभते ॥ 3 ॥ इदानीं परमाणुः-यथैकः स्तम्भो महाप्रमाणः, स । देवेन चूर्णयित्वा अविभागान् खण्डान् कृत्वा नलिकायां प्रक्षिप्तः, पश्चान्मन्दरचूलिकायां स्थित्वा फूत्कृतः, ते नष्टाः, अस्ति कोऽपि !, 150 ॥ ला तैरेव पुद्गलैस्तमेव स्तम्भ निर्वतयेत् , न एषोऽर्थः समर्थः, एषोऽभावः, एवं भ्रष्टो मानुषान्न पुन्ः। अथवा सभा अनेकस्तम्भशतसन्नि विष्टा, सा कालान्तरे ध्माता पतिता (च), अस्ति पुनः कोऽपि ?, तैरेव पुद्गलैः कुर्यात् ? नेति, एवं मानुषं दुर्लभं । labdhe'pi CREACHES ACCO - For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ Alassa moha'vannA थंभा कोहा पमाय किविन्न्त्ता। भय सोगा अन्नाणा वक्खेव कुऊहला र्म्न्ना॥10॥ एएहिं कारणेहिं लक्षूण सुदुल्लहपि माणुस्सं । न लहै सुइं हिअरिं संसारुत्तारिणिं जीवो ॥ 161 ॥ 4 ॥ | व्याख्या-'आलस्यात्' अनुद्यमखरूपात्, न धर्माचार्यसकाशं गच्छति न शृणोति च इति सर्वत्र शेषः, 'मोहात्' * गृहकर्त्तव्यताजनितवैचित्यात्मकात् हेयोपादेयविवेकाभावात्मकाबा, 'अवज्ञातो' यथा किममी मुण्डश्रमणा जान|न्ति ? इति, 'अवर्णाद्वा' साध्वश्लाघात्मकात् यथाऽमी मलदिग्धदेहाः सकलसंस्काररहिताः प्राकृतप्रायवयस इत्यादिरूपात् , 'स्तम्भात्' जात्यादिसमुत्थादहकारात् कथमहं प्रकृष्टतरजातिरेनमुपसप्पोमीत्यादिरूपात् , 'क्रोधाद्' अप्रीतिरूपात् आचार्यादिविषयात् , महामोहोपहतो हि कश्चिदाचार्यादिभ्योऽपि कुप्यति, 'प्रमादात्' निद्रादिरूपात्, कश्चिद्धि निद्रादिप्रमत्त एवाऽऽस्ते, 'कृपणत्वात्' द्रव्यव्ययासहिष्णुत्वलक्षणात् , यद्यहममीषामन्तिके गमिष्याम्यवश्यंभावी द्रव्यव्यय इति वरं दूरत एषां परिहार इति, 'भयात्' कदाचिन्नरकादिवेदनाश्रवणोत्पन्नसाध्वसात् , ॥ निःसत्त्वो हि नरकादिभयमावेदयन्तीत्यमी इति भयान्न पुनः श्रोतुमिच्छति, 'शोकाद्' इष्टवियोगोत्थदुःखात् , कश्चिद्धि प्रियप्रणयिनीमरणादौ शोचन्नेवास्ते, 'अज्ञानात' मिथाज्ञानात-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्यादिरूपात्, 'व्याक्षेपादू' इदमिदानीं कृत्यमिदं च इदानीमिति बहुकृत्यव्याकुलतात्मकात् , 'कुतूहलाद्' इन्द्रजा KI For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ 15 ॥ लाधवलोकनगोचरात् , 'रमणात्' कुर्कुटादिक्रीडात्मकात्, क्वचित्सुपोऽश्रवणं प्राग्वत्, prakrAntArthanigamanAyAha'ebhiH' अनन्तरोक्तखरूपैः कारणैः' आलस्यादिहेतुभिः 'लद्रण सुदुल्लहंपि' त्ति अपेभिन्नक्रमत्वालब्ध्वाऽपि 'सुदुर्लभम्' अतिशयदुरापं 'मानुष्यं' मनुजत्वं 'न लभते' न प्राप्नोति श्रुति' धर्माकर्णनात्मिका, कीदृशीम् -'हितकरीम्' इह परत्र च तथ्यपथ्यविधायिनीम् , अत एव संसारादुत्तारयति-मुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी तां 'जीवः' जन्तुः इति गाथार्थः ॥ 160-161 ॥ इत्थं धर्मश्रुतिदुर्लभत्वमभिधाय तल्लामेऽपि श्रद्धादुर्लभत्वमाहमिच्छादिट्ठी जीवो उवइटुं पवयणं न सहहै । सदहै असब्भावं उवै8 वा अणुवइटुं ॥ 162 ॥ सम्मदिट्टी जीवो उवइटुं पवयणं तु सद्दहै । सदहै असब्भावं अणभोगा गुरुनिओगा वा ॥ 163 ॥ ___ व्याख्या-मिथ्या इति-विपरीता दृष्टि:-बुद्धिरस्येति मिथ्याष्टिः, जीवः 'उपदिष्टं' गुरुभिराख्यातं 'प्रवच नम्' आगमं 'न श्रद्धत्ते' इदमित्थमिति न प्रतिपद्यते, कदाचित्तद्विपरीतमपि न श्रद्दधातीत्याह-'श्रद्धत्ते' तथेति । 6 प्रतिपद्यते, किं तदित्याह-अविद्यमानाः सन्तः-परमार्थसन्तो भावा-जीवादयोऽभिधेयभूता यस्मिन् तदसद्भावम् , सर्वव्याप्यादिरूपात्मादिप्रतिपादकं कुप्रवचनमिति गम्यते, 'उपदिष्टं परेण कथितं, वाशब्दस्य भिन्नक्रमत्वात् अनुपदिष्टं वा-खयमभ्यूहितमिति गाथार्थः ॥ 162 ॥ इत्थं श्रद्धादुर्लभत्वमभिधाय साम्प्रतं लब्धाया अप्युपघातसम्भवमाह-संम' गाहा, तथा सम्यक् इति-प्रशंसार्थोऽपि निपातः, यद्वा समञ्चति-जीवादीनवैपरीत्येनाव ॥ 151 ॥ For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ * * * * * gacchatti iti samyaka तथा दृष्टिः अस्येति सम्यग्दृष्टिः जीव उपदिष्टं प्रवचनं, तुशब्दो मिथ्यारष्टितः सम्यग्दृष्टेर्विशेषमाह, श्रद्धत्ते' निःशवं प्रतिपद्यते, तत्किमसौ प्रवचनमेव श्रद्धत्ते इत्याह-श्रद्धत्ते 'असद्भावम्' उक्तखरूपम् 'अनाभोगात्' अज्ञानात् , तथा 'गुरवः' धर्माचार्यास्तेषां नियोगः-व्यापारणं गुरुनियोगस्तस्माद्वा, कश्चिद्धि सम्यग्दृष्टिविशेषतो जीवादिखरूपानवगमाद् गुरुप्रत्ययाचातत्त्वमपि तत्त्वमिति प्रतिपद्यते । तदेवं प्रथमगाथया मिथ्यात्वहेतुकत्वमश्रद्धानस्योक्तम्, द्वितीयगाथया पुनस्तदभावेऽप्यनाभोगगुरुनियोगहेतुकत्वं, तथा च मिथ्यात्वादितद्धेतूनां व्यापित्वादश्रद्धानभूयस्त्वेन श्रद्धानदुर्लभतोक्ता भवतीति गाथाद्वयपरमार्थः ॥ 163 ॥ ननु किमेवंविधा अपि केचिदत्यन्तमृजवः सम्भवेयुः? ये खयमागमानुसारिमतयोऽपि गुरूपदेशतोऽन्यथापि प्रतिपद्येरन् , एवमेतत् , तथाहि-जमालिप्रभृतीनां निह्नवानां शिष्यास्तद्भक्तियुक्ततया स्वयमागमानुसारिमतयोऽपि गुरुप्रत्ययाद्विपरीतमर्थ प्रतिपन्नाः, उक्तं हि-"तए णं तस्स जमालिस्स अणगारस्स एवमाइक्खमाणस्स एवं भासंतस्स एवं पण्णवेमाणस्स एवं परूवेमाणस्स अत्थि एगयया समणा णिग्गंथा एयमद्वं सद्दहति पत्तियंति रोयंति" इत्यादि। के पुनरमी असद्भावं प्रतिपन्ना इत्याह 1 ततस्तस्य जमालेरनगारस्य एवमाख्यायत एवं भाषमाणस्य एवं प्रज्ञापयत एवं प्ररूपयतः सन्त्येके श्रमणा निम्रन्थाः (ye) enamartha zraddadhati pratiyanti rocante / * *** *** * Jan Educantare For Personal & Private Use Only www.janelibrary.org Page #306 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 152 ॥ बहुरयपएसाव्वत्तसमुच्छ दुगतिगाबद्धिगा चेव । एएसिं निग्गमणं वुच्छामि अहाणुपुवीए ॥ 16 ॥ चतुरङ्गीया व्याख्या-'व्याख्यानतो विशेषप्रतिपत्तिः' इति न्यायात् बहुषु-क्रियानिष्पत्तिविषयसमयेषु रताः, कोऽर्थः ?- ध्ययनम् बहुषु एव समयेषु क्रियानिष्पत्तिरित्यसद्भावं प्रतिपन्नाः 1, 'पएसि' त्ति सूचकत्वादस्य अन्त्यप्रदेशजीववादिनः अन्त्य एव प्रदेशो जीव इत्यभ्युपगताः 2, अव्यक्ताः-'सत्या सत्यभामे तिवत् अव्यक्तवादिनः, न अत्र व्यक्त्या यतिरयमयतिर्वा इत्यादिरूपतया वस्तु विज्ञातुं शक्यं, ततः सर्वमव्यक्तमेवेति प्रतिज्ञावन्तः 3, 'समुच्छ' त्ति सूत्रत्वात् सामुच्छेदाः, तत्र समिति-सामस्त्येन निरन्वयात् उदिति-ऊर्ध्वं क्षणादुपरि भवनात् छेदो-नाशः समुच्छेदस्तं विदन्ति तत्त्वधिया सामुच्छेदाः, एषां द्वन्द्वे बहुरतप्रदेशाव्यक्तसामुच्छेदाः, द्विकं-क्रियाविषयमेकसमयमनुभूयमानमिह गृह्यते, तत्प्रतिज्ञातारोऽप्युपचारात् द्विकाः, एवं त्रिकं-जीवाजीवनोजीवराशित्रयं तदभ्युपगन्तारोऽपि तथैव त्रिकाः, बद्धं-जीवप्रदेशैरन्योऽन्याविभागेन संपृक्तं न बद्धम्-अबद्धम् , अर्थात्कर्म, तदभ्युपगमवि|पयमेषामस्तीति अबद्धिकाः, एषां द्वन्द्वे द्विकत्रिकाबद्धिकाः, चः समुच्चये, एवेति पूरणे । अत्र कः कस्य शिष्य इत्याशङ्काऽपोहाथमेतन्निर्गमाभिधित्सया सम्बन्धमाह-एएसिं' एतेषामनन्तरमुपदर्शितानां, निर्गमनं-यस्य यत ॥ 152 ॥ उत्पत्तिः तदात्मकं 'वक्ष्यामि' परिभाषिष्ये, 'अथेऽत्यानन्तर्ये ऽआनुपूर्व्या क्रमेणेति गाथार्थः ॥ 164 ॥ प्रतिज्ञातमेवाह For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ bahuraya जमालिपभवा जीवपएसा य तीस्गुत्ताओ|अव्त्ताऽऽसाद्धाओ सामुच्छेयाऽऽसमित्ताओ ॥ 165 ॥ गंगाए दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गुट्ठमाहिल पुटुमबद्धं परूविंति ॥ 166 ॥ ___ व्याख्या-'बहुरताः' उक्तरूपाः, जमालेः प्रभवः-एतत्तीर्थापेक्षया प्रथमतः उपलब्धिरेषां, न पुनः सर्वथोत्पत्तिरेव, प्रागप्येवंविधाभिधायिसम्भवात् , ते अमी जमालिप्रभवाः, 'जीवपएसा य' त्ति प्रस्तावात्प्रदेश इत्यन्त्यप्रदेशो जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्ययः, ते च तिष्यगुप्तात् , 'अव्यक्ताः' अव्यक्तवादिनः आषाढात् , सामु|च्छेदा अश्वमित्रात्, 'गङ्गात्' इति गङ्गाचार्यात् , द्वे क्रिये वदन्ति क्रियाः, 'छलुग' त्ति षट्पदार्थप्रणयनादुलूकगोत्रत्वाच षडुलूकस्तस्मात् , त्रिभी राशिभिर्दीव्यन्ति-जिगीषन्तीति त्रैराशिकास्तेषामुत्पत्तिः, 'स्थविराश्च' स्थिरी|करणकारिणः 'goThAmAhila'tti गोष्ठमाहिलाः 'स्पृष्टम्' कञ्चुकवत् छुसम् 'अबद्धम्' न क्षीरनीरवदन्योऽन्यानुगतं, कर्मेति गम्यते, 'परूपयन्ति' प्रज्ञापयन्ति, तत्कालापेक्षया लट्, बहुवचनं च पूज्यत्वात्, तच स्थविरत्वं च पूर्वपर्यायापेक्षया, अनेन च गोष्ठमाहिलादवद्धिकानामुत्पत्तिरित्युक्तं भवति इति गाथाद्वयार्थः ॥ 165-166 ॥ यथा जिट्टा सुदंसण जमालि अणुज सावत्थि तिण्दुगुजान्ने|प्ण्च् सया य सहस्सं ढंकेण जमालि मुत्तूणं ॥ 167 ॥ व्याख्या-अक्षरार्थः सुगमः, नवरम् , 'aNuja'tti अन्व्द्यागी॥167॥भावार्थ्स्तु वृद्धसम्प्रदायादवसेयः, स चायम् 13 पर्यायापेक्षया, अन तथा चाह- जान्ने|प्ण्च् सया य सहरू dan Education International For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः ॥ 15 ॥ XXXSEX तेणं' कालेणं तेणं समएणं कुंडपुरं नयरं, तत्थ सामिस्स जेहा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो चतुरङ्गीया सामिस्स मूले पचइओ पंचहिं सएहिं समं, तस्स य भजा सामिणो धूया अणुजंगीनामा बीयं णामं पियदंसणा, ध्ययनम् सावि तमणु पवतिया सहस्सपरिवारा, तहा भाणियचं जहा पण्णत्तीए, एक्कारस अंगा अहीया, सामिणा अणु|ण्णातो सावत्थिं गतो पंचसयपरिवारो, तत्थ य तिंदुगुजाणे कोहगे चेतिते समोसढो, तत्थ से अंतपंतेहिं रोगो । उप्पण्णो, ण तरै बैठ्ठतो अच्छिउं, ताहे सो समणे भणइ-मम सेजासंथारगं करेह, तेहिं काउमारद्धो, पुणो अधरो भणति-कतो ? कजति ?, ते भणंति-न कओ, अजवि कजति, ताहे तस्स चिंता जाया-जणं समणे । भगवं. आइक्खति 'चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिजमाणे निजिण्णे' तं च मिच्छा, 1 तस्मिन् काले तस्मिन् समये कुण्डपुरं नगरं, तत्र स्वामिनो ज्येष्ठा भगिनी सुदर्शना नाम, तस्याः पुत्रो जमालिः, स स्वामिनो मूले प्रव्रजितः पञ्चभिः शतैः समं, तस्य च भार्या स्वामिनो दुहिताऽनवद्याङ्गीनाम्नी द्वितीयं नाम प्रियदर्शना, साऽपि तमनु प्रव्रजिता सहस्रपरिवारा, तथा भणितव्यं यथा प्रज्ञप्ती, एकादशाङ्गान्यधीतानि, स्वामिनाऽनुज्ञातः श्रावस्तीं गतः पञ्चशतपरीवारः, तत्र च तिन्दुकोद्याने कोष्ठके । चैत्ये समवसृतः, तत्र तस्य अन्तप्रान्तै रोग उत्पन्नः, न शक्नोति उपविष्टः स्थातुं, तदा स श्रमणान् भणति-मम शय्यासंस्तारकं कुरुत, तैः। ॥ 15 ॥ कर्तुमारब्धः, पुनरधीरो भणति-कृतः ? क्रियते ?, ते भणन्ति-न कृतः, अद्यापि क्रियते, तदा तस्य चिन्ता जाता-यत् श्रमणो भगवान् आख्याति-चलत् चलितमुदीर्यमाणमुदीर्ण यावन्निर्जीयमाणं निर्जीर्ण, तच्च मिथ्या, dain Education International For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ इमं पञ्चक्खमेव दीसति-सेजासंथारए कजमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिजमाणेवि अणुदीरिए णिजरिजमाणेवि अणिजिण्णे, एवं संपेहेइ, एवं संपेहिता निग्गंथे सहावेइ, सहाविता एवं वयासी-जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए, उदीरिजमाणे उदीरिए, जाव णिजरिजमाणे णिजरिए, तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सिजासंथारए कजमाणे अकडे, जाव तम्हा णं अणिजिणे । तए णं जमालिस्स एवमाइक्खमाणस्स अत्थेगतिया जिग्गंथा एयमटुं सहहंति, अत्थेगैया नो सहहंति. जे सहहंति ते णं जमालिं चेव अणगारं उवसंपजित्ता णं विहरंति, तत्र ये न श्रहधति ते एवमाहुः-भग वन् ! भवतोऽयमाशयः-यथा घटः पटोनैव, पटोवा नघटो य्था। क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम् ॥ 1 ॥ 8॥प्रयोगश्च-यौ निश्चितभेदी न तयोरैक्यं, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतुः, 1 इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, संस्तीर्यमाणोऽसंस्तीर्णः, यस्मादेवं तस्मात् चलपि अचलितमुदीर्यमाणमपि अनुदीर्ण निर्जीर्यमाणमप्यनिर्जीणम् , एवं संप्रेक्षते ( विचारयति ), एवं संप्रेक्ष्य निर्ग्रन्थान् शब्दयति, शब्दयित्वा एक्मवादीत्यदू श्रमणो भगवान् महावीर एवमाख्याति-चलत् चलितमुदीर्यमाणमुदीर्ण बावत् निर्जीयमाणं निर्जीर्ण, तत् मिथ्या, इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, याक्त्तस्मात् अनिर्जीर्णम् । ततो जमालेरेवमाख्यायतः सन्त्येकका निर्मन्था एनमर्थ श्रद्दधति, सन्त्येकका न श्रद्धति, ये श्रद्दधति ते जमालिमेवानगारमुपसम्पछ विहरन्ति, कता, संस्तीर्यमाणोऽसस्ती निर्भन्धान शब्दयति, शमध्या, इदं prata Jan Education International For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः उत्तराध्य. ॥ तथाहि-कृतक्रियमाणके किमेकान्तेन निश्चितभेदे ? अथ कथञ्चिद् ?, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्र- सङ्गतः 1 उत क्रियानुपरमप्राप्ते 2 राहोखित् प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्ते 3 रथ क्रियावैफल्याऽऽप त्तितो 4 दीर्घक्रियाकालदर्शनानुपपत्तेर्वा 51, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम् , असत्करणे हि ॥ 15 ॥ खपुष्पादेरेव करणमापद्यत इति कथञ्चित्सत एव करणमस्माभिरभ्युपगतं, न चाभ्युपगतार्थस्य प्रसानं युज्यते 1, नापि क्रियानुपरमप्रासः, यत इह क्रिया किमेकविषया भिन्नविषया वा?, यद्यकविषया न कश्चिद्दोषः, तत्र हि यदि कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेव कृतमिति तस्यापि क्रियमाणतया क्रियानुपरमप्राप्तिलक्षणो दोषः स्यात् , न तु क्रियमाणं कृतमित्युक्ती, तत्र क्रियाऽऽवेशसमय एव कृतत्वाभिधानात् , उक्तं हि-"kriyAkAlaniSThAkAlayoraikya"miti, अथैवमपि कृतक्रियमाणयोरैक्ये कृतस्य सत्त्वात् सतोऽपि करणे तदवस्थः प्रसङ्गः, तदसत् , पूर्व हि लब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात् , न तु क्रियासमकालसत्तावाप्तौ, अथ भिन्नविषया क्रिया तदा है सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया वस्तुनोऽभ्युपगमेन भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् 2, अथ प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षः, क्रियमाणस्य हि कृतत्वे प्रथमादिसमयेष्वपि सत्त्वादुपलम्भः प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्ते एव, उक्तं च-"अन्नारम्भे अन्नं 1 अन्यारम्भेऽन्यत् कथं दृश्यतां यथा घटः पटारम्भे ? | शिवकादयो न कुम्भः कथं दृश्यतां स तदद्धायाम् ॥ 1 ॥ ॥ 15 ॥ For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ * * kaha दीसौ ? जह घडो प्द्दार्म्भ्। सिवकादतो ण कुम्भो कह दीसौ सो त्द्द्धाए॥1॥" घटगताभिलाषतया । च मूढः शिवकादिकरणेऽपि घटमहं करोमीति मन्यते, तथा चाह-"पईसमयकजकोडीनिरवेक्खो घडगयाभिलासोऽसि । पैसमयकजकालं थूलमै घडं मिलाएसि ॥ 1 ॥ " 3, नापि क्रियावैफल्याऽऽपत्तितो, यतः प्रागेवं प्राप्तसत्ताकस्य करणे क्रियावैफल्यं स्यात् , न तु क्रियमाणकृतत्वे, तत्र हि क्रियमाणं क्रियापेक्षमिति तस्याः साफल्य मेव, अनेकान्तवादिनां च केनचिद्रूपेण प्राक् सत्त्वेऽपि रूपान्तरेण करणं न दोषाय 4, दीर्घक्रियाकालदर्शनानुपपहत्तेरित्यपि न युक्तं, यतः शिवकाधुत्तरोत्तरपरिणामविशेषविषय एव दीर्घक्रियाकालोपलम्भो न तु घटक्रियाविषयः, उक्तं हि- "पईसमउप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जै दीसइ किंथ कुंभस्स ? ॥ 1 ॥ " 5 / अथ कथञ्चिनिश्चितभेदे कृतक्रियमाणे, तत्तीर्थकृदुक्तमेव, निश्चयव्यवहारानुगतत्वात् तद्वचसः, तत्र च निश्चयनयाऽऽश्रयेण कृतक्रियमाणयोरभेदो, यदुक्तम्-"क्रियमाणं कृतं दग्धं, दह्यमानं स्थितं गतम् । तिष्ठच दगम्यमानं च, निष्ठितत्वात् प्रतिक्षणम् ॥ 1 ॥ " व्यवहारनयमतेन तु नानात्वमप्यनयोः, तथा च क्रियमाणं उन्न 1 प्रतिसमयकार्यकोटीनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमतिर्घट मेलयसि (घटे गृह्णासि ) ॥ 1 ॥ 2 प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते kimatha kumbhasya ? // 1 // %% 829 For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ SCIRCTCK * *% उत्तराध्य. कृतमेव, कृतं तु स्याक्रियमाणं क्रियावेशसमये, क्रियोपरमे पुनरक्रियमाणमिति, उक्तं, च-तेणेह कजमाणं नियमण चतुरङ्गीया कयं कयं tu bhynnijN। किञ्चिदिह कजमाणं उबरवकिरियं व होजाहि ॥ 1 ॥ किश्च भवतो म्तिः-क्रिया-4॥ ध्ययनम् बृहद्वृत्तिः न्त्यसमय एवाभिमतकार्यभवनं, तत्रापि प्रथमसमयादारभ्य कार्यस्य कियत्यपि निष्पत्तिरेष्टव्या, अन्यथा kth॥155॥ मकस्मादन्त्यसमये सा भवेद् ?, उक्तं च- आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे । अन्त्यतन्तुप्रवेशे च, नोतं 4 स्थान प्त्तोद्य्ः॥1॥ तस्मादाद्यद्वितीयाऽऽदितन्तुयोगात्प्रतिक्षणम् । किञ्चित्किञ्चिदुतं तस्य, यदुतं तदुतं ननु d॥2॥" इह प्रयोगः-यद्यस्याः क्रियायाः आद्यसमये न भवति तत्तस्या अन्त्यसमयेऽपि न भावि, यथा घटक्रिया दिसमयेऽभवन्पटः, न भवति च कृतक्रियमाणयोर्भेदे क्रियादिसमये कार्यम् , अन्यथा घटान्त्यसमयेऽपि पटोत्पत्तिः स्यात् , एवं च-'यथा वृक्षो धवश्चेति, न विरुद्धं मिथो द्वयम् । क्रियमाणं कृतं चेति, न विरुद्धं तथोभयम् । ॥ 1 ॥ प्रयोगश्च-ययेनाविनाभूतं न तत्तत एकान्तेन भिद्यते, यथा वृक्षत्वाद्धवत्वं, कृतत्वाविनाभूतं च क्रियमाणत्वमिति । सकललोकप्रसिद्धत्वाच घटपटयोः तदाश्रयेणैवमुक्तं संस्तारकादावपि योज्यं, तत् प्रतिपद्यख भगवन् ! 'चलमाणे चलिए' इत्यादि तीर्थकृद्धचोऽत्यन्तमवितथमिति । स चैवमुच्यमानोऽपि न प्रतिपन्नवान् , ततश्च 1 तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं vA bhavet ॥ 1 // % % % %%* in Education Interaoral For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ | जाहे ण ट्राति ताहे ते णिग्गंथा जमालिस्स अंतिआतो जहा पण्णत्तीए जाव सामि उवसंपजित्ता णं विह्र्ण्ति। सावि य णं पियदंसणा ढंकस्स कुम्भकारस्स घरे ठिया, सा आगया चेइयवंदिया ताहे पवंदिया, तंपि पण्णवेइ, सावि विप्पडिवण्णा तस्स नेहाणुरागेण, पच्छा आगया अजाणं परिकहेइ, तं च ढंकं भणति, सो जान्नि-झा। एसा विप्पडिवन्ना नाहचतेणं, ताधे सो भणति-अहं ण याणामि एवं विसेसयरं, एवं तीसे अन्नया कयाइ सज्झायपोरिसिं करेंतीए तेणं भायणाणि उच्चत्तंतेणं ततो हुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसंमि दड्डा, सा भणइ-इमा अज ! संघाडी दड्डा, ताहे सो भणति-तुम्भे चेव पण्णवेह-जह डज्झमाणमडझं, केण तुझं संघाडी दड्डा ?, जतो उजुसुयणयमयातो वीरजिणिंदवयणावलंबीणं जुजेज डज्झमाणं डझं वोत्तुं ण तुझंति, ततो तहत्ति 1 यदा न तिष्ठति तदा ते निर्ग्रन्था जमालेरन्तिकात् यथा प्रज्ञप्तौ यावत् स्वामिनमुपसंपद्य विहरन्ति । साऽपि च प्रियदर्शना ढङ्कस्य । कुम्भकारस्य गृहे स्थिता, सा आगता चैत्यवन्दिका तदा प्रवन्दिका, तामपि प्रज्ञापयति, साऽपि विप्रतिपन्ना तस्य स्नेहानुरागेण, पश्चादा गता आर्याभ्यः परिकथयति, तं च ढई भणति, स जानाति-यथैषा विप्रतिपन्ना नाथत्वेन, तदा स भणति-अहं न जानामि एनं विशेदषव्यतिकरम् , एवं तस्या अन्यदा कदाचित् स्वाध्यायपौरुषी कुर्वन्त्यास्तेन भाजनान्युद्वर्तयता ततः सकाशात् अङ्गारः क्षिप्तः, यथा तस्याः 5 संघाटी एकदेशे दग्धा, सा भणति-इयमार्य ! संघाटी दग्धा, तदा स भणति-यूयमेव प्रज्ञापयत-अथ दह्यमानमदग्धं, केन युष्माकं संघाटी दग्धा, यत ऋजुसूत्रनयमतात् वीरजिनेन्द्रवचनावलम्बिना युज्येत दह्यमानं दग्धं वक्तुं न युष्माकमिति, tatastatheti HARI%******** **** S For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ चतुरक्रीया ध्ययनम् उत्तराध्य. लपडिसुणेति, इच्छामो अजो! सम्म पडिचोयणा, ताहेसा गंतूण जमालिं पण्णवेति, सो जाहे ण गिण्हति, ताहे सह- स्सपरिवारा सामि उवसंपजित्ता णं विह्रि। इमोऽवि ततो लहुं चेव गतो चंपं णयरिं, सामिस्स अदूरसामंते ठिचा बृहद्धृत्तिः सामि भणति-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा णिग्गंथा छउमत्था भवित्ता छउमत्थावक्कमणेणं ॥ 156 ॥ अवकंता, णो खलु अहं तहा छउमत्थो भवित्ता छउमत्थावक्कमणेणं अवकते, अहं णं उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलिअवक्कमणेणं अवकते, तए णं भगवं गोयमो जमालिं एवं वयासी-णो खलु जमाली ! केव-| लिस्स णाणे वा दसणे वा सेलंसि वा थंभंसि वा जाव कर्हिसि आवरिजइ वा निवारिजति वा, जदि णं तुमं जमाली! उप्पण्णणाणदंसणधरे तोणं इमाइं दो वागरणइं वागरेहि-सासए लोए ? असासए?, सासए जीवे असासए ?, तए णं 1 प्रतिशृणोति, इच्छाम आर्य ! सम्यक् प्रतिचोदना, तदा सा गत्वा जमालिं प्रज्ञापयति, स यदा न गृह्णाति तदा सहस्रपरिवारा स्वामिनमुपसंपद्य विहरति । अयमपि ततो लध्वेव गतश्चम्पां नगरी, स्वामिनोऽदूरसमीपे स्थित्वा स्वामिनं भणति-यथा देवानुप्रियाणां । बहवोऽन्तेवासिनः श्रमणा निर्ग्रन्थाः छद्मस्था भूत्वा छद्मस्थावक्रमणेनावक्रान्ताः, नो खल्वहं तथा छद्मस्थो भूत्वा छद्मस्थावक्रमणेनावक्रान्तः, अहमुत्पन्नज्ञानदर्शनधरोऽहन जिनः केवली भूत्वा केवल्यवक्रमणेनावक्रान्तः, ततो भगवान् गौतमो जमालिमेवमवादीत्-नो खलु जमाले ! केवलिनो ज्ञानं वा दर्शनं वा शैले (न) वा स्तम्भे (न)वा यावत्कचिदपि आत्रियते वा निवार्यते वा, यदि जमाले! त्वमुत्पन्नज्ञानदर्शनधरस्तदा । | इमे द्वे व्याकरणे व्याकुरु-शाश्वतो लोकोऽशाश्वतः ?, शाश्वतो जीवोऽशाश्वतः ?, ततः -SSPACESCORECAS // 15 // For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ se जमाली भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव णो संचाएति भगवतो गोयमस्स किंचिवि |पमोक्खमक्खाइत्तएत्ति तुसिणीए संचिति, जमालित्ति समणे भगवं महावीरे जमालिं एवं वयासी-अस्थि णं जमाली ! मम बहवे अंतेवासी छउमत्था जेणं पह एयं वागरणं वागरित्तए, जहा णं अहं, नो चेव णं एयप्पयारं भासं भासित्तए, जहा णं तुमं, सासए लोए जमाली!, जन्न कयाइ णासीन कयाइ ण भवैन कयाइ न भविस्सइ भुवं च भवै भविस्सइ य धुवे जाव णिचे, असासए लोए जमाली!, जंणं उस्सप्पिणी भवित्ता ओसप्पिणी भवै ओसप्पिणी भवित्ता उस्सप्पिणी भवै, सासए जीवे जमाली!, जंण कयाइ नासी जाव णिचे, असासए, जपणं णेरतिते भवित्ता तिरिक्खजोणिए भवति. तिरिक्खजोणिए भवित्ता मणुस्से भवति, मणुस्से भवित्ता जोणीए देवे । 1 स जमालिर्भगवता गौतमेनैवमुक्तः सन् शङ्कितः कातितो यावन्न शक्नोति भगवतो गौतमस्य किश्चिदपि प्रमोक्षमाख्यातुमिति तूष्णीकः सतिष्ठते, जमाले ! इति श्रमणो भगवान महावीरो जमालिमेवमवादीत्-सन्ति जमाले ! मम बहवोऽन्तेवासिनश्छद्मस्था ये प्रभव एतब्याकरणं व्याकर्तु, यथाऽहं, नो चैव एतत्प्रकारां भाषां भाषितुं, यथा त्वं, शाश्वतो लोको जमाले !, यत् न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, बभूव च भवति भविष्यति च ध्रुवो यावन्नित्यः, अशाश्वतो लोको जमाले !, यत् उत्सर्पिणी भूत्वा अवसर्पिणी भवति अवसर्पिणी भूत्वा उत्सर्पिणी भवति, शाश्वतो जीवो जमाले !, यत् न कदाचिन्नासीत् यावन्नित्यः, अशाश्वतो, यत् नैरयिको भूत्वा । तिर्यग्योनिको भवति, तिर्यग्योनिको भूत्वा मनुष्यो भवति, मनुष्यो भूत्वा योन्या devo For Personal & Private Use Only www.jalnelibrary.org Page #316 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 157 ॥ SOMEOCOMXXX भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एयमटुं णो सद्दहति, असदहते सामिस्स अंतियातो चतुरङ्गीया अवक्कमति, अवक्कमेत्ता बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणे ध्ययनम् उप्पाएमाणे बहूई वासाइं सामण्णपरियायं पाउणति, बहहिं छट्टमादीहिं भावेति, भाविता अद्धमासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अणसणयाए छेदेति, छेदित्ता तस्स ठाणस्स अणालोइयपडिक्कतो कालमासे कालं किचा लंतए कप्पे तेरससागरोवमट्टितिकेसु देवेसु देवकिब्बिसेसु देवेसु देवत्ताए उबवण्णे । एवं। जहा पण्णत्तीए, जाव अंतं काहिति । एयाए दिट्ठीए बहुए जीवे रया तेण बहुरयत्ति भण्णति, अहवा बहुसु समयेसु । | कजसिद्धिं पडुच रया-सत्ता बहुरया इति । यथा जीवप्रदेशास्तिष्यगुप्तात् तथाऽऽह 1 भवति, ततः स जमालिः स्वामिन एवमाख्यायत एनमर्थं न श्रद्धत्ते, अश्रद्दधत् स्वामिनोऽन्तिकात् अपक्राम्यति, अपक्रम्य बहुभिरसद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशैश्चात्मानं च परं च तदुभयं च व्युद्बाहयन् व्युत्पादयन् बहूनि वर्षाणि श्रामण्यपर्यायं पाल4 यति, बहुभिः षष्ठाष्टमादिमिर्भावयति, भावयित्वा अर्धमासिक्या संलेखनया आत्मानं क्षपयति, क्षपयित्वा त्रिंशतं भक्तानि अनशनितया ॥ 157 ॥ छेदयति, छित्त्वा तस्य स्थानस्य अनालोचिताप्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवेषु देवकिबिकेषु देवेषु देवतयोत्पन्नः । एवं यथा प्रज्ञप्तौ यावदन्तं करिष्यति । एतस्यां दृष्टौ बहवो जीवा रतास्तेन बहुरत इति भण्यते, अथवा 4|बहुषु समयेषु कार्यसिद्धिं प्रतीत्य रताः-सक्ता बहुरता iti । dain Education International For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ रायगिहे गुणसिलए वसु चौदसपुवि तीस्गुत्ताओ|आम्ल्क्प्पा नयरि मित्तसिरी कूरपिंडादि ॥ 16 ॥ व्याख्या-अक्षरार्थः क्षुण्णो ॥ 168 ॥ भावाऽर्थस्तु सम्प्रदायादवसेयः, स चायम्बीतो सामिणो सोलसवासातिं उप्पाडियणाणस्स तो उप्पण्णो । तेणं कालेणं तेणं समएणं रायगिहे गुणसिले चेतिए वसू णाम भगवंतो आयरिया चोहस्सपुची समोसढा, तस्स सीसो तीसगुत्तो णाम, सो आयप्पवायपुबे इमं । आलावगं अज्झाएइ-'एगे भंते ! जीवपएसे जीवेत्ति वत्तवं सिया ?, णो इणमटे समढे, एवं दो जीवप्पएसा तिण्णि संखेज्जा असंखेजा वा जाव एगपएसूणेऽवि य णं जीवे णो जीवेत्ति वत्तवं सिया, जम्हा कसिणे पडिपुण्णलोगागा-3 सप्पएससमतुल्लप्पएसे जीवेत्ति vattava'mityAdi, एत्थ सो विपडिवन्नो, जदि सवे जीवप्पएसा एगप्पएसहीणा जीववव-2 एसं ण लहंति तो णं सो चेव एगे जीवप्पएसे जीवत्ति, तद्भावभावित्वात् जीवववएसस्सत्ति, स चैवं विवदमानः । 1 द्वितीयः स्वामिन उत्पाटितज्ञानात् षोडशवर्षाणि तदोत्पन्नः । तस्मिन् काले तस्मिन् समये राजगृहे गुणशीले चैत्ये वसवो नाम भगवन्त आचार्याश्चतुर्दशपूर्विणः समवसृताः, तेषां शिष्यस्तिष्यगुप्तो नाम, स आत्मप्रवादपूर्वे इममालापकमध्येति 'एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ जीवप्रदेशौ त्रयः संख्येया असंख्येया वा, यावदेकप्रदेशोनोऽपि च जीवो नो जीव इति वक्तव्यं स्यात् , यस्मात् कृत्स्नः प्रतिपूर्णलोकाकाशप्रदेशसमतुल्यप्रदेशो जीव इति वक्तव्यमित्यादि, अत्र स विप्रतिपन्नः, यदि सर्वे जीवप्रदेशा एकप्रदेशहीना जीवव्यपदेशं न लभन्ते तदा स चैव एको जीवप्रदेशो जीव इति, जीवव्यपदेशस्येति For Personal & Private Use Only Jan Education International Page #318 -------------------------------------------------------------------------- ________________ उत्तराध्य. * स्थविरैरभाणि-भद्र ! भवतोऽयमाशयः-यथा संस्थान एवास्ति, घटस्तेन तदात्मकः । तदन्त्यदेश एवास्ति, जीवस्तेन चतुरङ्गीया त्दात्म्क्ः॥1॥ प्रयोगश्च-यस्मिन्नेव सति यद्भवति तत्तदात्मकं, यथा संस्थान एव सति भवन् घटस्तदात्मकः, ध्ययनम् बृहद्वृत्तिः अन्त्यदेश एव च सति भवत्यात्मा, अत्रासिद्धो हेतुः, तथाहि-कथमात्मनोऽन्त्यप्रदेशे एव सति भावः ?, अथ shessprde॥15॥ शेषु सत्सु अप्यसौ नास्तीति, तत्किमस्य शेषप्रदेशानां च कश्चिद्विशेषोऽस्ति न वा , नास्ति चेकिं न शेषप्रदेशभावे |'प्यस्य सद्भावः, अथास्ति चेत् , स किं पूरणत्व 1 मुपकारित्व 2 मागमाभिहितत्वं 3वा ?, यदि पूरणत्वं तत्किं वस्तुतो। ...18|विवक्षातो वा ?, वस्तुतश्चेत्किमस्यैव पूरणत्वं ? न शेषप्रदेशानाम् । अथास्यैव अन्यत्वाद्, अन्त्यत्वमप्यात्मप्रदेशापक्ष ॥ तदवष्टब्धाकाशप्रदेशापेक्षं वा ?, न तावदात्मप्रदेशापेक्षम्, आत्मप्रदेशानां कथञ्चित्पाथोवदावर्तमानत्वेनानवस्थिता-1 नामयमन्त्योऽनन्त्यश्चायमिति विभागाभावात् , ये पुनरष्टौ स्थिराःते मध्यवर्तिन एव, नापि तदवष्टब्धाकाशप्रदेशापेक्षं, | तेषामशेषदिक्षु पर्यन्तसम्भवेनैकस्यैवान्त्यत्वाभावात, देशान्तरसंचारे चानवस्थितत्वात् , न च वस्तुतोऽन्त्यस्यैव पूरणत्वं, द्वितीयादीनामपि पूरणत्वाद्, अन्यथा तथा तथा व्यपदेशानुपपत्तेः, विवक्षातोऽपि न, यतोऽसौ खस्याशेषपुरुषाणां वा ?, यद्यशेषपुरुषाणां नेय नियता, न हि सर्व एव भवदभिमतमेकं पूरणमाचक्षते, नापि खस्य, यतोऽस्या अपि कुतो ॥ 158 ॥ नियतत्वम् ?, अथान्त्यत्वाद् एतदपि कुतो नियतम् ?, 'एगे भन्ते ! जीवप्पएसे जीवत्ति वत्तवं सिया ! इत्यादिनिरूप-2 प्राणायां पर्यन्तभवनात् , तन्नियमोऽपि कुतो ?, विवक्षानियमात् , एवं सति चक्रकाख्यो दोषः, तथाहि-विवक्षानयत्य For Personal & Private Use Only www b rary.org Page #319 -------------------------------------------------------------------------- ________________ ACCOSMADHANAL मन्त्यत्वात् , तलैयत्यं च निरूपणायां पर्यन्तभवनात्, तन्नियमोऽपि विवक्षानियमादिति, एवं सति चक्रवत् पुनः पुनरावर्त्तते इति, यदि च पूरणत्वमन्त्यस्य विशेषः तदा तच्छेषप्रदेशापेक्षमेवेत्यन्त्याविनाभावित्वे तदविनाभावित्वमपि बलादापततीति सकलप्रदेशाविनामावित्वात्तदात्मकत्वसिद्धिः, नाप्युपकारित्वं विशेषः, यतस्तदन्येषामपि कथं न ?, किमात्मप्रदेशा एव न ते ?, यद्वाऽऽत्मप्रदेशत्वेऽप्येकका इति ?, न तावदाद्यः पक्षः, अशेषाणामात्मप्रदेशत्वेन वादिप्रतिवादिनोरिष्टत्वात् , अथात्मप्रदेशत्वेऽप्येकका इति, एकत्वं त्वन्मतान्त्यप्रदेशसहायकाभावात् परस्परसाहायकवि6 रहतो वा ?, यदि त्वन्मतान्त्यप्रदेशसहायकाभावात् शेषप्रदेशानामनुपकारित्वं, त्वन्मतस्यान्त्यस्यापि तत्साहायका सत्त्वात् तदस्तु, युक्तं च बहूनामुपकारित्वम् , एकस्य तु तदभावो, यदुक्तम्-"जुत्तो य तदुवयारो देसूणे ण उ पएस|मेत्तंमि । जह तंतूणंमि पडे पडोक्यारो न तंतुंमि ॥ 1 ॥ " नापि परस्परसहायकासत्त्वात् , यतस्ततिं त्वत्कल्पितान्त्यप्रदेशतो न्यूनत्वे तदभावे वा?, यदि न्यूनत्वे तत्किं शक्तितोऽवगाहनातो वा ,न तावच्छक्तितः, एकपटतन्तूनामिवैकात्मप्रदेशानां तन्न्यूनत्वायोगात् , नाप्यवगाहनातः, सर्वेषामप्यमीषामेकैकाकाशप्रदेशावगाहित्वेन तुल्यत्वात् , तदभावपक्षे चान्त्यप्रदेशस्येव शेषप्रदेशानामप्यात्मोपकारित्वं सिद्धमेव, आगमाभिहितत्वं च विशेषकमुच्यमानं तदन्यतामेव सूचयति, यतःस्फुटमेवागमवचनं "कसिणे पडिपुण्णे लोगागासपएसतुल्लुपएसे जीवत्ति वत्तवं सिय" त्ति, ततश्च1 युक्तश्च तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो na tantau ॥ 1 // For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 159 ॥ भवन्सर्वखदेशेषु, पटो यद्वत्तदात्मकः । भवन्सर्वखदेशेषु, तद्वदात्मा तदात्मकः ॥ 1 ॥ प्रयोगश्च-यो यावत्खप्रदेशा- विनाभावी स तदात्मको, यथा घटः, सकलखप्रदेशाविनाभावी च जीव इति, एवं च प्रज्ञाप्यमानोऽपि जाहे न ठाइ, ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्भावभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं परं उभयं च बुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंबसालवणे ठितो, तत्व मित्तसिरीनाम समणोवासतो, तप्पमुहा य अण्णेऽवि णिग्गया आगया साहुणोत्ति, सोऽवि जाणति-जहा एए णिण्हगत्ति, पच्छा सो पण्णवेति, सोऽवि जाणति, तथावि माइट्ठाणेणं गतो धम्मं सुणति, सो ते ण विरोहेति पण्णवेहामि णं, एवं सो कम्मं पडिच्छंतो जाव तस्स संखडी विउला विच्छिण्णा जाया, ताहे ते निमंतिया, तुब्भे चेव मम घरे पादाद्याक्रमणं करेह, एवं ते आगया, ताहे तस्स णिविट्ठस्स तं विउलं खजयं णीणियं, ताहे सो एक्केक्कातो खंडं खंडं च देति, कूरस्स । 1 यदा न तिष्ठति, तदा तस्य कायोत्सर्गः कृतः, एवं स बहुभिरसद्भावभावनाभिर्मिथ्यात्वाभिनिवेशैश्चात्मानं परमुभयं च व्युबाहयन् गत आमलकल्पां नगरी, तत्राम्रशालवने स्थितः, तत्र मित्रश्री म श्रमणोपासकः, तत्प्रमुखाश्चान्येऽपि निर्गता आगताः साधव इति, सोऽपि |जानाति-यथा एते निवा इति, पश्चात्स प्रज्ञापयति, सोऽपि जानाति, तथापि मातृस्थानेन (मायया) गतो धर्म शृणोति, स तान् न विरोधयति प्रज्ञापयिष्यामि एतान् , एवं स कर्म प्रतीच्छन् यावत्तस्य संखण्डी विपुला विस्तीर्णा जाता, तदा ते निमश्रिताः, यूयमेव मम गृहे । पादावधारणं कुरुत, एवं ते आगताः, तदा तेभ्यो निविष्टेभ्यः तद्विपुलं खाद्यमानीतं, तदा स एकैकस्मात् खण्डं खण्डं च ददाति, कूरस्य ॥ 159 ॥ For Personal & Private Use Only Jain Education international Page #321 -------------------------------------------------------------------------- ________________ MASALASASARAMSAMS कुसणस्स वत्थस्स, ते जाणंति-एस पच्छा पुणो दाहिति, पच्छा पाएसु पडितो, सयणं च भणति-वंदेह, साहू पडिलाभिया, अहो अहं धन्नो ! जं तुब्भे ममं चेव घरमागया, ताहे भणंति-किह धरिसिया ? अम्हे, ताहे सो भणति-णणु तुम्भं सिद्धंतो पजंतवयवमेततोऽवयवी, यदि सच मिणं तो का विहंसणा ? मिच्छमिहरा u, तुम्भे मए ससिद्धतेण पडिलाभिया, जदि णवरि वद्धमाणसामिस्स तणएण सिद्धतेण तो पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अजो ! संमं पडिचोयणा, ताहे पच्छा सावएण पडिलाभिया, मिच्छादुक्कडं च णं कयं, एवं ते सच्चे संबोहिया आलो इयपडिकंता विहरंति ॥ यथा अव्यक्ता आषाढात्तथाऽऽहहै सियवियपोलासाढे जोगे तदिवसहिययसूले य । सोहम्मि नलिणगुम्मे रायगिहे पुरि य बलभद्दे 169/ __व्याख्या-अक्षरार्थः सुगमः ॥ 169 ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् 1 सूपस्य वस्त्रस्य, ते जानन्ति-एष पश्चात् पुनर्दास्यति, पश्चात् पादयोः पतितः, स्वजनं च भणति-वन्दध्वं, साधवः प्रतिलम्भिताः, अहो अहं धन्यो यद्यूयं ममैव गृहमागताः, तदा भणन्ति--किं धर्षिता वयं ?, तदा स भणति-ननु युष्माकं सिद्धान्तः पर्यन्तावयवमात्रोऽवयवी, यदि सत्यमिदं तदा का विधर्षणा ?, मिथ्यादुष्कृतमितरथा तु, यूयं मया स्वसिद्धान्तेन प्रतिलम्भिताः, यदि नवरं वर्धमानस्वामिनः सत्केन सिद्धान्तेन तदा (युष्मान् ) प्रतिलम्भयामि, अत्र संबुद्धाः, इच्छाम आर्य! सम्यक् प्रतिचोदना, तदा पश्चात् श्रावकेण प्रतिलम्भिताः, मिथ्यादुष्कृतं च कृतम् , एवं ते सर्वे संबोधिता आलोचितप्रतिक्रान्ता viharanti । For Personal & Private Use Only Jan Education International Page #322 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 160 ॥ णं कालेणं तेणं समएणं समणस्स भगवतो दो वाससयाणि चोहसुत्तराणि सिद्धिं गयस्स, ततो ततितो उप्पन्नो । सेयविया णयरी, पोलासं उज्जाणं, तत्थ अज्जासाढा णाम आयरिया वायणायरिया य, तेसिं च बहवे सीसा आगा। ढजोगपडिवन्नया अज्झायंति, तेसिं रतिं विसूइया जाया, णिरुद्धा वाएण, ण दे (चे) व कोइ उवट्ठवितो जाव कालगया, सोहम्मे णलिणिगुम्मे विमाणे उववण्णा, ओहिं पौंजंति, जाव पेच्छति तं सरीरगं, ते य साहुणो आगाढजोगपडिवण्णगा, एएऽवि ण जाणंति, ताहे तं चैव सरीरं अणुपविट्ठो, पच्छा उट्ठवेन्ति, वेरत्तियं पकरेह, एवं तेण तेसिं दिवप्पभावेणं लहुं चेव समाणियं, पच्छा णिष्फण्णेसु तेसु भणंति - खमह भंते ! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसं कालगतिलतो, एवं सो खामेत्ता गतो, तेऽवि तं सरीरगं छड्डेऊण इमे एयारूवे अन्भत्थिए 1 तस्मिन् काले तस्मिन् समये श्रमणाद्भगवतः द्वे वर्षशते चतुर्दशोत्तरे सिद्धिं गतात्, तदा तृतीय उत्पन्नः । श्वेताम्बी नगरी, पोलासमुद्यानं, तत्र आर्याषाढा नाम आचार्या वाचनाचार्याश्च तेषां च बहवः शिष्या आगाढयोगप्रतिपन्ना अधीयन्ते तेषां रात्रौ विसूचिका जाता, निरुद्धा (निरुद्धचेष्टा) वातेन, नैव कोऽप्युत्थापितः यावत्कालगताः, सौधर्मे नलिनीगुल्मे विमाने उत्पन्नाः, अवधिं प्रयुञ्जन्ति, यावत्प्रेक्षन्ते तच्छरीरकं, तांश्च साधून आगाढयोगप्रतिपन्नान् एतेऽपि न जानन्ति तदा तदेव शरीरमनुप्रविष्टाः, पश्चादुत्थापयन्ति, वैरात्रिकं प्रकुरुत, एवं तेन तेषां दिव्यप्रभावेण लघ्वेव समापितं, पश्चात् निष्पन्नेषु तेषु भणन्ति-क्षमध्वं भगवन्तः ! यदत्र मयाऽसंयतेन वन्दनं दापिताः, अहममुकस्मिन् दिने कालगत: ( आसीत् ), एवं स क्षमयित्वा गतः, तेऽपि तच्छरीरकं त्यक्त्वा इमान् एतद्रूपान् अभ्यर्थिवान् ( संकल्पान ) For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 160 ॥ Page #323 -------------------------------------------------------------------------- ________________ XEX-RRC सवेवि पडिवन्ना-एचिरं कालं असंजतो वंदिओत्ति, ताहे अवत्तभावं भाति, जहा सवं अवत्तं भणेजाह, संजतोऽवि वा देवोऽवि वा, मा मुसावाओ भवेजा असंजयवंदणं च, जहा तुमं ममं ण पत्तियसि, जह संजतो ण । वा ?, तुमंपि एवं भाणियचो, एवं संजती देवी वा, एवं विभासा । एवं ते असब्भावेणं अप्पाणं परं उभयं च वुग्गाहेमाणा विहरति । अनुशासितुमारब्धाश्च स्थविरैः-यथा देवानांप्रिया ! इदं युष्माकमाकूतं-यस्मान्न शक्यते का, कचिज्ज्ञानेन निश्चयः । तस्मादव्यक्तमेवास्तु, वस्तुतत्त्वाविनिश्चयात् ॥ 1 ॥ प्रयोगश्च यत् ज्ञानं न तन्निश्चयकारि, यथेद-18 माचार्यगोचरं ज्ञानं, ज्ञानं चेदं यत्यादिविषयं वेदनम् , अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात् वस्तुव्यक्तेरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा ?, यदि निश्चयकारि तर्हि यथाऽस्य ज्ञानत्वेऽपि । निश्चयकारिता तथा ज्ञानान्तराणामपीति विपर्ययसाधनात् विरुद्धो हेतुः, अथ न निश्चयकारि वृथाऽस्य प्रयोगः, खसाध्यनिश्चयाकरणात् , शेषज्ञानानां चानिषिद्धैव निश्चयकारिता, किञ्च-यज्ज्ञानं न तन्निश्चयकारीति प्रतिज्ञायां सर्वथा निश्चयकारित्वाभावः साध्यते कथञ्चिद्वा ?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे वर्गा 1 सर्वेऽपि प्रतिपन्नाः, इयच्चिरं कालमसंयतो वन्दित इति, तदाऽव्यक्तभावं भावयन्ति, यथा सर्वमव्यक्तं भणेत, संयतोऽपि वा देवोऽपि वा, मा मृषावादो भवेत् असंयतवन्दनं च, यथा त्वं मां न प्रत्येषि-यथा संयतो न वा ?, त्वमप्येवं भणितव्यः, एवं संयती देवी वा, एवं विभाषा, एवं ते असद्भावेनात्मानं परमुभयं च व्युद्वाहयन्तो viharanti ACRORSCR-RHG For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. पवर्गसाधकत्वेन तदपदर्शितेषु तपःप्रभृतिष्वप्यनिश्चयात् कथं न शिरोलुश्चनादेरानर्थक्यम् ?, अथ तस्य खयमनिश्चय- बृहद्वृत्तिः कारित्वेऽपि तद्वक्तरि तीर्थकृति प्रत्ययात्तस्यापि निश्चयकारितेति न दोषः, तर्हि किं न तत एवालयविहारादिदर्शनेन यत्यादिष्वपि तद्भावनिश्चयावन्दनाविधिः, उक्तं च-"जई जिणमयं पमाणं मुणित्ति ता बज्झकरणसंसुद्धं । देवपि ॥ 161 ॥ है वंदमाणो विसुद्धभावो विसुद्धो उ ॥ 1 ॥ " सर्वथा निश्चयकारित्वाभावे च ज्ञानस्य प्रतिदिनोपयोगिनि भक्तपाना दावपि भक्ष्याभक्ष्यादिविभागाभाव एव प्राप्तो, यत उक्तम्-'को जाणइ किं भत्तं किमतो किं पाणयं जलं मजं । किमलावू माणिकं किं सप्पो चीवरं हारो ?' ॥ 1 ॥ को जाणति किं सुद्धं किमसुद्धं किं सजीवमज्जीव 1 / किं भक्खं किमभकूखं ? पत्तमभक्खं ततो सचं ॥ 2 ॥ " अथ कथञ्चिदेव निश्चयकारित्वाभावः साध्यते, यतः प्रतिसमयमन्यान्यसूक्ष्मपरिणामरूपेण भक्तादि न निश्चेतुं शक्यं, स्थिरस्थूलरूपतया च निश्चीयत एवेति नोक्तदोषः, एवं सति यत्यादिष्वप्यान्तरपरिणामरूपेणानिश्चयो बहिर्वेषादिरूपेण तु निश्चय एवास्तु, अथ यत्यादिषु प्रकृताचार्यवत् अन्यथात्वमपि सम्भवति, एतदरिष्टाऽऽदिवशतो भक्तादिष्वपि समानम् , यदि च निश्चयनयेन निश्चयस्य krtumshkytvaad। 1 यदि जिनमतं प्रमाणं मुनिरिति ताद्वाह्यकरणसंशुद्धम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध एव ॥ 1 ॥ 2 को जानाति किं भक्तं कृमयः किं जलं पानकं मद्यम् । किमलाबु माणिक्यं किं सर्पश्चीवरं हार: ? ॥ 1 ॥ को जानाति किं शुद्धं किमशुद्धं किं सजीवमजीवम् । किं भक्ष्य 6 किमभक्ष्यं ? प्राप्तमभक्ष्यं ततः sarvam ॥ 2 ॥ // 16 // For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ SRRORSCORRONACSC0 huzo दृष्टिसंवादं भक्तादिज्ञानं व्यवहारतो निश्चयकारि, तर्हि यत्यादिज्ञानमपि तत एव तथाऽस्तु, युक्तं चैतत् , छद्म-18 स्थावस्थायां व्यवहारनयाश्रयत्वात् सर्वप्रेष्ठानाम् , अन्यथा हि तीर्थोच्छेदप्रसङ्गः, तदुक्तम्-"छेउमत्थसमयचजा वव-17 हारणयाणुसारिणी सचा । तं तह समायरंतो सुज्झइ सबोवि सुद्धमई(मणो) ॥ 1 ॥ जै जिणमयं पवजह ता मा ववहारणिच्छए मुयह । ववहारणउच्छेए तित्थुच्छेओ जतोऽवस्सं ॥ 2 ॥ " ततश्च-बहुशो दृष्टिसंवाद, सत्यं संव्यवहारतः । भक्तादिष्विव विज्ञानं, वस्तु व्यक्तं तदिष्यताम् ॥ 1 ॥ प्रयोगश्च-यत् ज्ञानं बहुशो दृष्टिसंवादं तत्सत्यं, यथा भक्तादिज्ञानं, बहुशो दृष्टिसंवादं च यत्यादिज्ञानम् , इत्याद्यनुशिष्यमाणा अपि यदा तु न गुरुवचनमिष्टवन्तः तोहे अणिच्छन्ता य वारसविहेणं काउस्सग्गेणं उग्घाडिया, जाहे रायगिहं णयरिं गया, तत्थ मोरियवंसप्पसूतो बलभद्दो नाम राया समणोवासतो, तेण ते आगमिया-जहा इहं आगमियत्ति, ताहे तेणं गोहा आणत्ता-बच्चह गुण-13 CASESCALCCASSASSOCIENCES 1 छद्मस्थसमयचर्या व्यवहारनयानुसारिणी सर्वा । तां तथा समाचरन् शुध्यति सर्वोऽपि शुद्धमतिः ( विशुद्धमनाः ) ॥ 1 ॥ यदि जिन|मतं प्रपद्यध्वं तदा मा व्यवहारनिश्चयौ मुञ्चत । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् । 2 तदा अनिच्छन्तश्च द्वादशविधेन कायो त्सर्गेण उद्घाटिताः, यदा राजगृहं नगरं गताः, तत्र मौर्यवंशप्रसूतो बलभद्रो नाम राजा श्रमणोपासकः, तेन ते ज्ञाताः, यथेहागता इति 5 तदा तेनारक्षका आज्ञप्ताः,-व्रजत गुण in Education International For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 162 ॥ RAMESARKARYALAYA सिलए पवतियगा, ते इहं आणेह, ता तेहिं आणीया भणिया य-लहुं कडगमद्देण महह, ताहे हत्थीहिं कडएहि दिआचतुरङ्गीया |य आणिएहिं भणंति-अम्हे जाणामो जहा तुमं सावतो, सो भणति-कहिंथ सावतो ?, तुब्भेऽस्थ केवि चोरा णु ध्ययनम् चारिगा णु अभिमरा णु ?, ते भणंति-अम्हे समणा निग्गंथा, सो भणति-किह तुब्भे समणा ?, तुम्भे अवत्ता, तुम्भे समणा वा चारिगा वा, अहंपि समणोवासतो वा ण वा, तम्हा पडिवजह ववहारणयं, ततो ते संबुद्धा लजिया पडिवण्णा-णिस्संकिया समणा णिग्गंथा मोत्ति, ताहे अंबाडिया, खरेहि य मौएहि य मए तुम्ह संबोहणट्ठा कयं, मुक्का खामिया य ॥ यथा सामुच्छेदा अश्वमित्रात्तथाऽऽहमिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्तो अणेउणमणुप्पवाए रायगिहे खंडरक्खा y॥17॥ व्याख्या-सुगमा ॥ 170 ॥ एतद्भावार्थाभिव्यञ्जकस्तु सम्प्रदायोऽयम्--'सामिस्सं दो वाससयाणि वीसुत्तराणि 1 शीले प्रव्रजिताः, तानिहानयत, ततस्तैरानीता भणिताश्च-लघु कटकमर्दैन मर्दयत, तदा हस्तिषु कटकेषु चानीतेषु भणन्ति-वयं जानीमो यथा त्वं श्रावकः, स भणति-कुत्रात्र श्रावकः ?, यूयमत्र केऽपि चौरा नु चारिका नु अभिमरा नु ?, ते भणन्ति-वयं श्रमणा निर्ग्रन्थाः, स भणति-कथं यूयं श्रमणाः ?, यूयमव्यक्ताः, यूयं श्रमणा वा चारिका वा ?, अहमपि श्रमणोपासको वा न वा, तस्मात् प्रतिपद्यध्वं व्यवहारनयं, ततस्ते संबुद्धा लज्जिताः प्रतिपन्नाः-निश्शङ्किताः श्रमणा निर्ग्रन्थाः स्म इति, तदा तिरस्कृताः, खरैश्च मूदुभिश्च मया |युष्माकं संबोधनार्थाय कृतं, मुक्ताः क्षामिताश्च । 2-स्वामिनः द्वे वर्षशते विंशत्युत्तरे For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ siddhiM gayassa, to cauttho उप्पण्णो, मिहिलानयरीए लच्छीगिहं चेइयं महागिरी आयरिया, तत्थ तेसिं सीसो कोडिन्नो, तस्सवि आसमित्तो सीसो, सो पुण अणुप्पवाए पुढे उणियवत्थं, तत्थ छिण्णछेयणयवत्तचयाए आलावतो जहा - सधे पडुप्पन्नसमयणेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं तस्स तंमि वितिगिच्छा जाया - जहा सधे संजया वोच्छिजिस्संति, एवं सधेसिं समुच्छेदो भविस्सइत्ति, ताहे तस्स तत्थ थिरं चित्तं जायं, भण्यते चाचार्यैर्यथा-भद्र ! तवायमाशयः अस्ति कारणमुत्पादे, विनाशे नास्ति कारणम् । उत्पत्तिमन्तः सर्वेऽपि विनाशे नियतास्ततः ॥ 1 ॥ प्रयोगश्च - ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः, यथा अन्त्या कारणसामग्री स्वकार्यजनने, अनपेक्षाश्च विनाशं प्रति भावाः, अत्र च विनाशनैयत्यं भावानां किं वैश्रसिकं विनाशमाश्रित्य साध्यते प्रायोगिकं वा ?, यदि वैश्रसिकं किं सर्वथा कथञ्चिद्वा ?, कथञ्चित्पक्षे सिद्धसाधनं, सरस्तरङ्गवत्सततमुदयव्ययवत्त्वेन केषाञ्चित्पर्यायाणां तद्रूपेण वस्तुषु वैश्रमिकविनाशनैयत्यस्य सिद्धत्वाद्, अथ सर्वथा विनाशः साध्यते 1 सिद्धिगतात्, तदा चतुर्थ उत्पन्नः, मिथिलानगर्यां लक्ष्मीगृहं चैत्यं, महागिरय आचार्याः, तत्र तेषां शिष्यः कोण्डिन्यः, तस्याप्यश्व। मित्रः शिष्यः, स पुनरनुप्रवादे पूर्वे निपुणं वस्तु, तत्र छिन्नच्छेदन कवक्तव्यताया आलापको यथा - सर्वे प्रत्युत्पन्नसमयनैरयिका व्युच्छेत्स्यन्ति, एवं यावद्वैमानिका इति, एवं तस्य तस्मिन् विचिकित्सा जाता - यथा सर्वे संयता व्युच्छेत्स्यन्ति, एवं सर्वेषां समुच्छेदो भविष्यतीति, तदा तस्य तत्र स्थिरं चित्तं जातं, For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 163 ॥ + तर्हि प्रत्यक्ष निराकृतः पक्षो, द्रव्यरूपेणावस्थितस्यैव वस्तुनो दर्शनात्, अन्यथा द्वितीयादिसमयेषु वस्तुनोऽभावप्रसङ्गः, वस्त्वन्तरोत्पत्तेरदोष इति चेत् किं न तद्भेदेन प्रतिभाति ?, अथ माया गोलकवत्सादृश्यात्, तन्न, प्रत्यक्षेणैकत्वग्रहा - | देव भेदाप्रतिभासात्, अथ भ्रान्तमेवैकत्वग्राहि प्रत्यक्षम्, एवं च सति चक्रकाख्यो दोषः, एकत्वग्राहिणो हि प्रत्यक्षस्य भ्रान्तत्वं प्रकृतानुमानप्रामाण्ये, तच्च सादृश्याद्भेदाप्रतिभासे, स चैकत्वग्राहिणः प्रत्यक्षस्य भ्रान्तत्वे, तदपि प्रकृतानुमानप्रामाण्ये इति तदेवावर्त्तते, ऐहिकामुष्मिकव्यवहारविलुप्तिश्च सर्वथा नाशे, तथा चाह - "तित्ती समो किलामो सारिक्ख विपक्खपञ्चयाईणि । अज्झयणं झाणं भावणा य का सघणासम्मि ? ॥ 1 ॥ अन्नन्नो पैगासं भोत्ता अन्नोन्नंसोस का तित्ती ? / गन्तादओवि एवं इय संववहारवोच्छित्ती ॥ 2 ॥ " अथ सन्तानाश्रयो व्यवहारः, सन्तानोऽपि सन्तानिभ्यः किं भिन्नो नवा ?, यदि भिन्नो वस्तुसन्न वा ?, यदि न वस्तुसन्, किं तेन शशविषाणेनेव कल्पितेन ?, वस्तु। सवेऽपि क्षणिकोऽक्षणिको वा ?, यद्यक्षणिकस्तेनैव प्रकृतानुमानव्यभिचारः, क्षणिकत्वे च तदवस्थैव व्यवहारविलुप्तिः, | अथाभिन्नः, तथाहि - सदृशापरापरक्षणप्रबन्धः सन्तानः, स च सन्तानिन एव, तदसत् यतः सर्वथोच्छेदे प्राग्भावित्वमेव कारणस्य कारणत्वं तच्च विसदृशक्षणापेक्षयाऽपि समानमिति कथं सदृशक्षणस्यैवोत्पत्तिः ? येन तत्प्रबन्धः 1 तृप्तिः श्रमः क्रमः सादृश्यं विपक्षः प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे 1 ॥ 1 ॥ अन्योऽन्यः प्रतिग्रासं भोक्ताऽन्योऽन्यः का तृप्तिः ? / गन्नादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ 2 ॥ 2 ante na so'vi (vi0) For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 163 ॥ Page #329 -------------------------------------------------------------------------- ________________ सन्तान उच्यते, अथ सदृशक्षणस्यैवोत्पत्तिर्दृष्टा, तर्हि वस्तु कथंचित् स्थितिमदपि दृष्टमिति तथैवास्तु, सजातीयेत - व्यावृत्तवस्तुवादिनां च न किञ्चित्तात्त्विकं सादृश्यम् अतात्त्विकं च खपुष्पमिव न तत्त्वविचारोपयोगि, पूर्वापरविनिर्लुठितैकक्षणाभ्युपगमे च सन्तानिनोऽप्यसन्त एवेत्ययुक्तस्ततो भेदाभेदविचारः, अथ प्रायोगिकं विनाशमाश्रित्य भावानां विनाशनैयत्यं साध्यते, तर्हि तस्य हेत्वन्वयव्यतिरेकानुविधायित्वेनानपेक्षत्वमसिद्धम्, तथाहितत्किं विनाशहेतूनामसामर्थ्यादथ, वैयर्थ्यात् कृतकत्वे विनाशस्यापि विनाशप्रसङ्गतो वा ?, यद्यसामर्थ्यात्तत्किं विना - शस्य तुच्छरूपतया कर्तुमशक्यत्वेन वस्त्वन्तरोत्पादव्यापृतत्वेन वा ?, तत्राद्यपक्षे विनाशस्य तुच्छरूपत्वमसिद्धं, यतो जैनानामुत्तरावस्थोत्पाद एवं पूर्वावस्थाप्रच्युतिर्नान्या, यदुक्तम् - "कपालानां तु उ ( समुत्पादः, स एव च घटव्ययः । अन्यो न दृश्यते नाशो, मध्ये कुम्भकपालयोः ॥ 1 ॥ " न चानयोरेकत्वे विरोधो, निमित्तभेदोदयत्वाद्, यदुक्तम् - " एकत्वेऽपि विरुद्धत्वं, न चोत्पादविनाशयोः । निमित्त भेदभूतत्वान्नप्तृपुत्र पितृत्ववत् ॥ 1 ॥ " सिद्धे चैकत्वे पूर्वविनाशाभूत एवोत्तरोत्पाद इत्यनयोस्तुल्य एव हेतुव्यापारः, ततो भावान्तरोत्पादव्यापृतत्वेनेत्यपि प्रत्युक्तम्, उक्तं च - "अन्यदुत्तरसम्भूतिः, पूर्वनाशाविनाकृता । नाविनाश्य ततः पूर्व, प्रकुर्याद्धेतुरुत्तरम् ॥ 1 ॥ " अथ वैयर्थ्यात् स्वयं हि विनश्वरखभावो भाव इति किं तस्य विनाशहेतुना ?, नन्वेवं नाशस्वभावत्वाद्वस्तुन उत्पाद एव न स्यात्, नाशोत्पादयोर्विरुद्धत्वेन त्वयाऽभ्युपगतत्वाद्, अविरुद्धताभ्युपगमें वा जैनमतानुप्रवेशः, यदपि - 'कृत - For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ katve विनाशस्थापि विनाशप्रसङ्ग' इति, तदप्यत एव न दोषाय, तथाहि-कपालोत्पादस्यैव कपालत्वं, कपालोत्पा चतुरङ्गीया दश्च कपालेभ्यो नान्य इति तेषामेव विनाशः, स चोभयसम्मत एव, न च कृतकेनावश्यं विनष्टव्यं, सम्यग्दर्शना- ध्ययनम् बृहद्वृत्तिः दिकृतत्वे सिद्धत्वादिपर्यायाणामविनाशित्वाद् , अविनाशित्वं च साद्यपर्यवसितत्वात्तेषाम् , उभये हि प्र्यायाः॥16॥ स्थिरा अस्थिराश्च, यदुक्तम्-"स्थिरः कालान्तरस्थायी, पर्यायोऽक्षणभङ्गुरः । क्षणिकश्च क्षणादू मतिष्ठन्नस्थिरो मतः ॥ 1 ॥ " ततश्च-यस्मान्नाशोऽपि जन्मेव, कादाचित्कः shetukH। तस्मान्न सर्वथैवामी, भावाः क्षणविनश्वराः 8 ॥ 1 ॥ प्रयोगश्च यत्कादाचित्कं तत्सहेतुकं, यथोत्पादः, कादाचित्कत्वं च विनाशस्य उत्पत्तिक्षणानन्तरमेव भावात् , समकालभावित्वे च विनाशाघातत्वेनोत्पादाभावे सर्वशून्यतापत्तेः, इह विनाशस्य कादाचित्कत्वमापाद्य तबलेन सहेतुकत्वमापादितं, तच्च परप्रसिद्धानेव हेतूनपेक्ष्य, खप्रसिद्ध्या तु न किञ्चिदहेतुकं नाम, द्रव्यादिचतुष्टयापेक्षत्वेन सर्वस्य तद्धेतुकत्वात् , तत् प्रतिपद्यख पर्यायनयानीकारतः कथञ्चिदुच्छेदि वस्तु, द्रव्यार्थिकनयाश्रय-2 णाच कथञ्चिन्नित्यमिति, तथा च पृज्याः-"जमणंतपजवमयं वत्धुं भवणं च चित्तपरिणामं । ठीतिभवभंगरूवं । णिच्चाणिच्चाई तोऽभिमतं ॥ 1 ॥ सुखदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता। एगयरपरिचाए इय (ह) संवव- ॥ 164 ॥ M 1 यदनन्तपर्यायमयं वस्तु भवनं च चित्रपरिणामम् । स्थितिभवभङ्गरूपं नित्यानित्यानि ततोऽभिमतानि ॥ 1 ॥ सुखदुःखबन्धमोक्षा उभयनयमतानुवृत्तेर्युक्ताः । एकतरपरित्यागे इति (ह) संव्यवहारव्युच्छित्तिः ॥ 2 ॥ Jan Education International For Personal & Private Use Only www.janelibrary.org Page #331 -------------------------------------------------------------------------- ________________ हारवोच्छित्ती ॥ 2 ॥ " एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निहंवोत्ति णाऊण उग्घाडितो, सो समुच्छे। यणवायं वागरंतो हिंडेति जहा - सुण्णो लोगो भविस्सति, असम्भावभावणाहिं भाविंतो रायगिहं गतो, तत्थ । खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिल्लिया, तेहिं मारिउमारद्धा, ताहे ते भीया भणंति-अम्हेहिं सुयं जहा तुम्मे सड्ढा तहावि एत्तिए असंजए संजए मारेह, ते भणंति-जे ते पचैगा ते वोच्छिण्णा । अन्ने चोरा वा चारिया वा जाव सयमेव विणस्सिहिह, को तुम्भे विणासेति ?, तुब्भं चैव सिद्धंतो, जै परं सामिस्स सिद्धतेण ते चेव तुम्भे, तेहिं चेव अम्हेहिं विणासेज्जह, जतो तं चैव वत्थु कालादिसामग्गिं पप्प पढमसमयिकत्तेण । वोच्छिजइ दुसमयकत्तेण उप्पज्जति, एवमाइ, तिसमयणेरइया वोच्छिजंति चउसमया उप्पजंति, एवं पंचसमयग 1 निह्नव इति ज्ञात्वोद्घाटितः, स सामुच्छेदनवादं व्याकुर्वन् हिण्डते, यथा-शून्यो लोको भविष्यति, असद्भावभावनाभिर्भावयन् राजगृहं गतः, तत्र खण्डरक्षा आरक्षकाः श्रमणोपासकाः, ते च शुल्कपालाः, ते च ज्ञातवन्तः, तैर्मारयितुमारब्धाः, तदा ते भीता भणन्ति -- अस्माभिः श्रुतं यथा यूयं श्राद्धास्तथापीयतः असंयतान् ( इव) संयतान् मारयत, ते भणन्ति -- ये ते प्रब्रजितास्ते व्युच्छिन्ना अन्ये चौरा वा |चारिका वा, यावत् स्वयमेव विनङ्क्ष्यथ को युष्मान् विनाशयति ?, युष्माकमेव सिद्धान्तः, यदि परं स्वामिन: सिद्धान्तेन त एव यूयं तैवास्माभिर्विनाश्यन्ते यतस्तदेव वस्तु कालादिसामग्रीं प्राप्य प्रथमसामयिकत्वेन व्युच्छिद्यते द्वितीयसामयित्वेनोत्पद्यते, एवमादि, त्रिसमयनै. रयिका व्युच्छिद्यन्ते चतुःसामयिका उत्पद्यन्ते, एवं पञ्चसमयगता For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. यावि, एत्थं सो वितिगिच्छंतो खणिगवायं पण्णवेइ, एत्थ ते संबुद्धा भणंति-इच्छामो अजो! सम्म पडिचोयणा बृहद्वृत्तिः एवमेवं तहत्ति, एवं ते संबोहिया मुक्का खामिया पडिवण्णा य ॥ यथा गङ्गाद् द्विक्रियास्तथा चाह नैखेडजणव उल्लग महगिरि धणगुत्त अजगंगे y। किरिया दोरायगिहे महातवो तीरमणिनाए ॥ 17 ॥ ॥ 165 // व्याख्या-क्षुण्णा ॥ 171 ॥ सम्प्रदायश्चायम्* सांमिस्स अट्ठवीसाइं दोवाससयाई सिद्धिं गयस्स तो पंचमतो उप्पण्णो, उल्लुगा नाम णई, तीसे तीरे उल्लुगतीरं नगरं, बीए तीरे खेडत्थाम, (ग्रन्थानम् 4000) तत्थ महागिरीणं आयरियाणं सीसोधणगुत्तो नाम, तस्स सीसो गंगदेवो णाम आयरितो, सो पुचिमे तडे उल्लुगतीरे णयरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं वंदतो उच्चलितो, सो य उवरितो खल्लीडो, तस्स उल्लुगं णई उत्तरंतस्स सा खल्ली उण्हेण डज्झति, हेट्टा य सीयलेण पाणिएण: 1 अपि, अत्र स विचिकित्सयन् क्षणिकवाद प्रज्ञापयति, अत्र ते संबुद्धा भणन्ति-इच्छाम आर्य ! सम्यक् प्रतिचोदना, एवमेवं तथेति, |एवं ते संबुद्धा मुक्ताः क्षामिताः प्रतिपन्नाश्च । 2 स्वामिनोऽष्टाविंशतिद्वै वर्षशते च सिद्धिगतात् तदा पञ्चम उत्पन्नः, उल्लुकानाम्नी नदी, तस्यास्तीर उल्लुकतीरं नगरं, द्वितीये तीरे खेटस्थाम, तत्र महागिरीणामाचार्याणां शिष्यो धनगुप्तो नाम, तस्य शिष्यो गङ्गदेवो नामाचार्यः, स पौरस्त्ये तटे उल्लुकतीरे नगरे, आचार्यास्तस्य पाश्चात्ये तटे, तदा स शरत्काले आचार्याणां वन्दनाय उच्चलितः, स चोपरि खल्वाटः, तस्योल्लुकनदीमुत्तरतः सा खलतिरुष्णेन दह्यते, अधस्ताच शीतलेन पानीयेन ॥ 165 ॥ For Personal & Private Use Only www.janelibrary.org Page #333 -------------------------------------------------------------------------- ________________ CRACHCA REICCESCORE सीयं, ताहे सो चिंतेति-जहा सुत्ते भणियं-एगा किरिया वेइज्जति-सीया उसिणा वा, अहं दो किरियातो veemi, to do किरिआओ एगसमएण वेइजंति, ताहे आयरियाण साहै, तेहिं भणियं-मा अजो! पण्णवेहि, णत्थि एवं जं एगसमएण दो किरिआओ वेइजंति, तथाहि तवाशयः-तथा प्रतीयमानत्वात् तं श्वेततया यथा । योगपद्येन किं नेष्टमुपयोगद्वयं त्था?॥1॥ प्रयोगश्च--यद्यथा प्रतीयते तत्तथाऽस्ति, यथा श्वेतं श्वेततया, प्रतीयते च योगपद्येनोपयोगद्वयं, नन्वत्र योगपद्येनोपयोगद्वयप्रतीतिः किं क्रमानुपलक्षणमात्रेण यद्वैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेन ?, यदि क्रमानुपलक्षणमात्रेण, तदाऽनैकान्तिको हेतुः, उत्पलपत्रशतव्यतिभेदादिषु प्रतीयमानस्यापि योगपद्यस्याभावात् , अथ तत्र सूच्याः सूक्ष्मत्वेनाशुसञ्चारित्वेन च समयादिगत एव क्रमः, स च समयादिसौम्यान लक्ष्यत इति योगपद्याभिमानः, एवं सत्यत्रापि मनसोऽतीन्द्रियत्वेन सूक्ष्मत्वादत्यन्तास्थिरतयाऽऽशुसञ्चारित्वाच शिरश्चरणगतत्वगिन्द्रियदेशयोः सञ्चरणक्रमः समयादिसौम्यान्न लक्ष्यते, तत उपयोगयोगपद्याभिमान इत्यस्तु, उक्तं च-"suhu~mAsucalaM cittaM"ti, 4 तथा "समैयादिसुहुमयातो मनसि जुगवंपि भिण्णकालंपि । उप्पलदलसयवेहं व जह व तमलायचकंति ॥ 1 ॥ " 1 शीतं, तदा स चिन्तयति-यथा सूत्रे भणितम्-एका क्रिया वेद्यते-शीता उष्णा वा, अहं द्वे क्रिये वेदयामि, ततो द्वे क्रिये एकसमयेन । वेद्येते, तदा आचार्यान् कथयति, तैर्भणितं-मा आर्य ! प्रज्ञापय, नास्त्येतत् यत् एकसमयेन द्वे क्रिये वेद्यते । 2 सूक्ष्ममाशुचलं चित्तमिति । 3 समयादिसौक्ष्म्यात् मन्यसे युगपदपि भिन्नकालमपि । उत्पलदलशतवेधमिव यथा वा तदलातचक्रमिति ॥ 1 ॥ Join Education International For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. किच-यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्कां तिलशष्कुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरलक्षिष्यत इति दुराशयम् , इह च सञ्चरणमुपयोगगमनम् , बृहद्धृत्तिः अन्यथा शरीरव्यापिनः तस्य सञ्चारायोगात् , अथात्रानुमानसिद्धः क्रम इति यौगपद्याभावः, तथाहि-यत् क्रियावत् ॥ 166 ॥ तत् क्रमेणैव देशान्तरस्कन्दि, यथाऽऽदित्यः, क्रियावच सूच्यादि, इदमपि समानमत्रापि, यो दूरदेशी न तयोर्युगपदेकस्य सञ्चारो यथा हिमवद्विन्ध्यशिखरयोदेवदत्तस्य, दूरदेशौ च शिरश्चरणगतत्वगिन्द्रियदेशावित्यनुमानेन मनसःक्रमसचारसिद्धेः, स्यादेतद्-आगमसिद्धमुपयोगयोगपद्यं, न च तद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसञ्चारसाध कानुमानोत्थानम् , आगमसिद्धता चास्य बहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात् , द तदभिधानाच युगपदनेकोपयोगताऽप्युक्तैवेति, नन्वत्रानेकग्रहणं किं सामान्यविशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां वा ?, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां, तथा चाह-'य एकत्र ग्रहण4 परिणामः स नान्यत्रेऽति कथं युगपत्सामान्यविशेषग्रहणम् ?, अथ द्वितीयः पक्षः, उक्तं हि-"विशेषाणां व्यावृत्तिरूपेदाणाविलक्षणत्वात् युगपद्बहूनामपि ग्रहणम् , तन्न, विरुद्धत्वादस्य, तथाहि-विशेषाश्चाविलक्षणाश्चेति परस्परविरुद्धं वचः, अथ भिन्नेष्वपि विशेषेष्वभिन्नं सामान्यमिति तद्रूपेण तेषां ग्रहणम् , इदमस्मदिष्टमेव, उक्तं च-"उसिणेयं सीयेयं, ण विभागेन्नोवोग्द्ग्मित्तुण्। होजा समदुगगहणं सामन्नं वेयणामेत्तं ॥ 1 ॥ " न चैवमनेकग्रहणं युगपदनेकोपयो 1 उष्णेयं शीतेयं न विभागेनोपयोगद्वयमिष्टम् । भवेत् समकं द्विकाहणं सामान्यं वेदनामात्रम् ॥ 1 ॥ MEROSILCARCISMASSACROST // 166 // dan Education International For Personal & Private Use Only www.janelibrary.org Page #335 -------------------------------------------------------------------------- ________________ गित्वाविनाभावि येन तदभिधानात्तदप्युक्तं भवेत्, तथा च पूज्याः - "बहुबहुविहाइगहणे णणूवओगबहुआ सुएडमि हिया । तमणेगग्गहणं चिय उवओगाणेगया णत्थि ॥ 1 ॥ " अथैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेनेति पक्षः, सोऽपि न, यस्माद्यद्यन्यत्रोपयुक्तमपि मनोऽन्यत्राप्युपयुज्यमानं निश्चीयेत तदा क्वचित् व्याक्षिप्तमनाः पुरः सन्निहितपदार्थान्तरेऽप्युपयोगं लक्षयेत्, न चैवं तदुक्तम् - "अन्नंविणिउत्तमन्नं विणितोगं लहति जै मणो तेणं । हत्थि टियंपि पुरतो किमन्नचित्तो न लक्खेइ 1 ॥ 1 ॥ " ततश्च स्थितमेतत् - गर्वावहितचित्तस्य, नोपयोगो यथा गजे । शीतोपयुक्तचित्तस्य, नोपयोगस्तथाऽऽतपे ॥ 1 ॥ प्रयोगश्च य एकत्रावहितचित्तो न सोऽन्यस्य ग्राहको, यथा गवहितचित्तो हस्तिनः, शीतावहितचित्तश्च शीतवेदनाकाले जीवः, इत्थं संज्ञ्युपयोगमाश्रित्योक्तं, सामान्येन तु कारणं परिणाम्ये। कोपयुक्तनिजशक्तिकम् । तदैवाशक्तमन्यस्मिन्नुपयुक्तं (योक्तुं मृदादिवत् ॥ 1 ॥ प्रयोगश्च - यत्परिणामि कारणमेकत्रोपयु|क्तशक्तिकं न तदैव तदन्यत्रोपयुज्यते, यथा घटोपयुक्ता मृत् शरावादिषु, शीतवेदनोपयुक्तश्च तत्काले जीवः, उक्तं ca"urvaogamato जीवो उवौज्जै जेण जंमि तं कालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥ 1 ॥ सो तदु 1 बहुबहुविधादिग्रहणे ननूपयोगबहुता श्रुतेऽभिहिता । तदनेकग्रहणमेव उपयोगानेकता नास्ति ॥ 1 ॥ 2 अन्यविनियुक्तमन्यं विनियोगं । लभते यदि मनस्तेन । हस्तिनं स्थितमपि पुरतः किमन्यचित्तो न लक्षयति ? / / 1 / / 3 उपयोगमयो जीव उपयुज्यते येन यस्मिन् तस्मिन् काले । sa tanmayopayogo bhavati yathendropayoge // 1 // sa tadu For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. ओगमेत्तोवउत्तसत्तित्ति तस्समंत्तो य । अत्यंतरोवओगं जाउ कहं केण वंसेण ? ॥ 2 ॥ " एवं प्रज्ञाप्यमानोऽपि असंह- हंतो असम्भावभावणाए अप्पाणं परं उभयं च वुग्गाहेति, साहुणो पण्णवेति, परंपरेण सुयं आयरिएहिं, वारिओ, बृहद्वृत्तिः जाहे ण हाइ ताहे उग्घाडितो, सो हिंडंतो रायगिहं गतो, महातवोतीरप्पभे पासवणे, तत्थ मणिणागो णाम ॥ 167 ॥ दाणागो, तस्स चेइए ठाइ सो, तत्थ य परिसामज्झे कहेति-जहा एवं खलु जीवा एगसमएण दो किरिया वेएंति, ताहे तेण णागेण तीसे चेव परिसाए मझे भणितो-मा एयं पण्णवणं पण्णवेहि, ण एसा पण्णवणा सुटु दुहुः सेहा !, अहं एचिरं कालं वद्धमाणसामिस्स मूले सुणामि-जहा एगा किरिया वेदिजइ, तुमं विसिट्टतरातो जातो?, | 1. पयोगमात्रोपयुक्तशक्तिरिति तत्समाप्तश्च । अर्थान्तरोपयोगं यातु कथं केन वाऽशेन ? ॥ 2 ॥ 2 तस्समं चेव (वि)| 3 अश्रद्दधत् असद्भावभावनया आत्मानं परमुभयं च व्युदाहयति, साधून प्रज्ञापयति, परम्परकेण श्रुतमाचार्यैः, वारितः, यदा न तिष्ठति तदो-4 द्घाटितः, स हिण्डमानो राजगृहं गतः, महातपस्तीरप्रभं प्रस्रवणं, तत्र मणिनागो नाम नागः, तस्य चइये तिष्ठति सः, तत्र च पर्ष-13 न्मध्ये कथयति-यथैवं खलु जीवा एकसमयेन द्वे किये वेदयन्ति, तदा तेन नागेन तस्या एव पंषदो मध्ये भणितः--मा एतां प्रज्ञापनां प्रजिज्ञपः, नैषा प्रज्ञापना सुन्दरा दुष्टशैक्ष !, अहमियचिरं कालं वर्धमानस्वामिनः मूलेऽशृणवं-यथैका क्रिया वेद्यते, त्वं विशिष्टतरको जातः SAXXX For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ to chaha एवं वायं, मा ते दोसेण सेहामि, एयं ते ण सुंदर, भगवया एत्थ चेव समोसरिएण वागरियं, एवं सो पण्णवितो अन्भुवगतो, उवढिओ भणति-मिच्छामि दुक्कडं ॥ यथा षडुलूकात् त्रैराशिकानामुत्पत्तिस्तथाऽऽहपुरिमंतरंजि भुयगुह बलसिरि सिरिगुत्त रोहयुत्ते य । परिवाय पुदृसाले घोसण पडिसेहणा वाए ॥ 172 ॥ / व्याख्या-स्पष्टा ॥ 172 ॥ सम्प्रदायस्त्वयम्। पंचसया चोयाला सिद्धिं गतस्स वीरस्स तो तेरासियदिट्ठी उप्पण्णा, अंतरंजिया णाम णयरी, तत्थ भूयगुहं णाम |चेइयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरीणाम राया, तेसिं पुण सिरिगुत्ताणं थेराणं सड्डी (सेहो) य रोहगुत्तो नाम, सो पुण अन्नगामे ठियलतो, पच्छा तत्तो एति। तत्थ य एगी परिवायगो पोट्टं लोहपट्टेण बंधेदिऊण जंबुसाहं च गहाय हिंडति, पुच्छिओ भणति-णाणेणं पोट्ट फुट्टति, तो लोहपट्टेण बद्धं, जंबूसाला य जहा 1 ततस्त्यजैनं वादं, मा तव दोषेण शिक्षयामि, एतत्तव न सुन्दरं, भगवताऽत्रैव समवसृतेन व्याकृतम् , एवं स प्रज्ञापितोऽभ्युपगतवान् ,* उपस्थितो भणति-मिथ्या मे दुष्कृतम् । 2 पञ्चसु शतेषु चतुश्चत्वारिंशदधिकेषु सिद्धिं गताद्वीरात् तदा त्रैराशिकदृष्टिरुत्पन्ना, अन्तरजिका नाम नगरी, तत्र भूतगुहं नाम चैत्यं, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्री म राजा, तेषां पुनः श्रीगुप्तानां स्थविराणां शैक्षश्च । रोहगुप्तो नाम, स पुनरन्यग्रामे स्थितः, पश्चात् तत आयाति । तत्र चैकः परिवाद उदरं लोहपट्टेन बद्धवा जम्बूशाखां च गृहीत्वा हिण्डते, पृष्टो भणति-ज्ञानेनोदरं स्फुटति, ततो लोहपट्टेन बद्धं, जम्बूशाला च यथाऽत्र For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ k चतुरङ्गीया ध्ययनम् उत्तराध्य. जाएत्थं जंबूंदीवे णत्थि मम पडिवादी, ताहे तेण पडहतो णीणावितो, जहा सुण्णा परप्पवाया, तस्स य लोगेणं पोट्ट सालोणामं कयं, पच्छा तेण रोहगुत्तेण वारियं-मा वाएह पडहयं, अहं से वायं देमि, एवं सो पडिसेहिता गतो बृहद्वृत्तिः आयरियाणं आलोएति, एवं मे पडहगो खोभितो, आयरिया भणंति-दुटु कयं, सो विजाबलिओ वाए प्राजिओ॥16॥ |'वि विजाहिं उठेति, आह च विच्छ्य सप्पे मूसग मिगी वराही य कागि पोयाई । एयाहिं विजाहिं सो उ परिवायगो कुसलो ॥ 17 ॥ - व्याख्या-सुगमा ॥ 173 ॥ सो भणइ-किं सक्का एत्ताहे णिलोक्किउं ?, ताहे तस्स आयरिया इमातो विजातो सिद्धिल्लियातो दिति तस्स पडिवक्खामोरिय नौलि बिराली वग्घी सीही य उल्लुगिओवाइ । एयाओ विजाओ गिण्ह प्रिवाय्म्ह्न्नीओ॥17॥ | 1 जम्बूद्वीपे नास्ति मम प्रतिवादी, तदा तेन पटहो दापितः-यथा शून्याः परप्रवादाः, तस्य च लोकेन पोदृशालो नाम कृतं, पश्चात्तेन । रोहगुप्तेन वारितं, मा वीवदः पटहम् , अहमेतस्मै वादं ददामि, एवं स प्रतिषिध्य गत आचार्येभ्य आलोचयति, एवं मया पटहः क्षोभितः, आचार्या भणन्ति-दुष्ठु कृतं, स विद्याबलिको वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, स भणति-किं शक्यमधुना निलातुं, तदा तस्मै आचार्या इमा विद्याः सिद्धा ददति तस्य प्रतिपक्षाः, | ॥ 16 ॥ For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ व्याख्या - सुगमा ॥ 174 ॥ रयहरणं च से अभिमंतिऊण दिन्नं, जै अन्नंपि उट्ठेति ततो रयहरणं भमाडेजाहि, अजजो होहिसि, iMdeNa'vi ण सक्का जेउं, तो एयातो विज्जातो गहाय गतो सभं, भाणियं चणेणं - एस किं जाणति ?, एयस्सेव पुत्रपक्खो हौ, परिवायतो चिंतेति - एए णिउणा, अतो एयाण चेव सिद्धतं गेण्हामि, जहा मम दो रासी- जीवरासी अजीवरासी य, ताहे इयरेण तिन्नि रासी कया, सो जाणइ - जहा एएण मम सिद्धंतो गहितो, तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया - जीवा अजीवा णोजीवा य, जीवा-संसारत्थाई अजीवा - घडाई णोजीवा - घरकोलियाच्छिन्नपुच्छाई, दिट्ठतो दंडो, जहा दंडस्स आदि मज्झो अग्गं च, एवं सवभावावि तिविहा, एवं सो तेण णिप्पिट्ठपसिणवागरणो कतो, ताहे सो परिवायगो रुट्ठो विच्छुए मुयति, ताहे पडिमले मोरे 1 रजोहरणं च तस्मै अभिमत्र्य दत्तं यद्यन्यदप्युत्तिष्ठते ततो रजोहरणं भ्रामयेः, अजय्यो भविष्यसि, इन्द्रेणापि न शक्यो जेतुं तत एता विद्या गृहीत्वा गतः सभां भाणितं चानेन -- एष किं जानाति ?, एतस्यैव पूर्वपक्षो भवतु, परिव्राट् चिन्तयति - एते निपुणाः, अत एतेषामेव सिद्धान्तं गृह्णामि, यथा मम द्वौ राशी- जीवराशिरजीवरा शिश्व तदा इतरेण त्रयो राशयः कृताः, स जानाति - यथैतेन मम सिद्धान्तो गृहीतः तेन तस्य बुद्धिं परिभूय त्रयो राशयः स्थापिताः - जीवा अजीवा नोजीवाश्च, जीवाः - संसारस्थादयः अजीवाः - घटादयः नोजीवाः - गृहको किलाच्छिन्नपुच्छादयः, दृष्टान्तो दण्डो, यथा दण्डस्य आदिर्मध्यमत्रं च, एवं सर्वभावा अपि त्रिविधाः, एवं स तेन निष्पृष्टप्रश्नव्याकरणः कृतः, तदा स परिव्राट् रुष्टो वृश्चिकान् मुभ्यति, तदा प्रतिमल्लान् mayUrAn For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ चतुरङ्गीया उत्तराध्य. ध्ययनम् बृहद्वृत्तिः ॥ 169 ॥ SARA% AA% मुर्यै, तेहिं विच्छुएहिं हएहिं पच्छा सप्पे मुयै, ताहे तेसिं पडिघायए णउले मुयति, ताहे उंदरे तेसिं मजारे, ताहे मिगे तेसिं वग्घे, ताहे सूयरे तेर्सि सिंहे, ताहे कागे तेसिं उलूगे, ताहे पोयागिं, पोयागी सौलिया, तीसे संपाती-ओलावी, एवं जाहे ण तरै ताहे गद्दभी मुक्का, तेण य सा रयहरणेण आहया, ताहे तस्सेव परिवायगस्स उरि छरित्ता गया, ताहे सो परिवायगो हीलिजंतो णिच्छूढो, एवं सो तेणं परिचायगो पराजितो, ताहे आगतो 4 आयरियस्स सगासे, आलोएइ, ताहे आयरिएहिं भणियं-कीस ते उठ्ठिएण ण भणियं ?-णत्थि तिन्नि रासी, एयस्स बुद्धिं परिभूय मए पण्णविया, ता इयाणिपि गंतुं भणाहि, सो णेच्छति, मा उम्भावणा होहित्ति ण पडिसुणेइ, पुणो पुणो भणिओ भणइ-को व एत्थ दोसो ?, किं च जायं? जै तिण्णि रासी भणिया, अत्थि चेव तिन्नि 1 मुञ्चति, तैर्वृश्चिकेषु हतेषु पश्चात् सर्पान मुञ्चति, तदा तेषां प्रतिघाताय नकुलान् मुञ्चति, तदा मूषकान् तेषां मार्जारान् , तदा * मृगान् तेषां व्याघ्रान् , तदा शूकरान् तेषां सिंहान् , तदा काकान् तेषामुलूकान , तदा शकुनिकाः, (पोताक्यः शकुनिकाः) तासां उल्ला (उला)वकान , एवं यदा न शक्नोति तदा गर्दभी मुक्ता, तेन च सा रजोहरणेनाहता, तदा तस्यैव परिव्राजकस्योपरि हदित्वा गता, तदा |स परिव्राटू हील्यमानो निष्काशितः, एवं स तेन परिब्राट् पराजितः, तदा आगत आचार्यस्य सकाशे, आलोचयति, तदा आचार्यभणितंकथं त्वयोत्तिष्ठता न भणितं-न सन्ति त्रयो राशयः, एतस्य बुद्धिं परिभूय मया प्रज्ञापिताः, तत् इदानीमपि गत्वा भण, स नेच्छति, मा अपभ्राजना भूदिति न प्रतिशृणोति, पुनः पुनर्भणितो भणति-को वाऽत्र दोषः ?, किं च जातं? यदि त्रयो राशयो भणिताः, santyeva trayo // 169 // For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ रासी, अज्जो ! असम्भावो तित्थयराण य आसायणा, तहावि ण पडिवज्जति, एवं सो आयरिएहिं समं संपलग्गो, ताहे आयरिया रायउलं गया, भांति - तेण मम सीसेण अवसिद्धंतो भणितो, अम्हं दुवे चेव रासी, इयाणिं सो विपडिवण्णो, तो तुम्भे अम्हं वायं सुणेज्जाह, तं पडिसुणंति, तत्थ रायसभाए मज्झे रण्णो पुरतो आवडियं ॥ ततस्तं श्रीगुप्तगुरुरवोचत् - भद्राभिधत्व, प्रत्युवाच - 'यस्मादजीववज्जीवान्नोजीवोऽपि विभिद्यते । तथैवाध्यक्षगम्यत्वादस्तु राशित्रयं ततः ॥ 1 ॥ प्रयोगश्च - यद्यतो विलक्षणं तत्ततो भिन्नं, यथा जीवादजीवो, विलक्षणश्च जीवान्नोजीवः, ततश्च जीवाजीवौ द्वौ नोजीवश्चेति राशित्रयसिद्धिः, गुरुराह - असिद्धोऽयं हेतुः यस्माज्जीवान्नोजीवस्य वैलक्षण्यं लक्षणभेदेन देशभेदेन वा ?, न तावलक्षणभेदेन जीवलक्षणानां स्फुरणादीनां त्वदभिमते नोजीवेऽपि जीवदेशे गृहलोकि (कोलि) कात्रुटित पुच्छा दावभेदेन दर्शनात्, नापि देशभेदेन, स हि जीवात् पृथग्भावे भवेदन्यथा वा 1, यदि पृथग्भावे । स किं विश्रसातः प्रयोगतो वा ?, विश्रसातश्चेत् पुद्गलानामिव नोजीवानां स्वतश्चटनविचरनधर्मत्वेनान्यसम्बन्धि 1 राशयः, आर्य ! असद्भावः तीर्थकराणां चाशातना, तथापि न प्रतिपद्यते, एवं स आचार्यैः समं संप्रलमः, तदा आचार्या राजकुलं गताः, भणन्ति - तेन मम शिष्येणापसिद्धान्तो भणितः अस्माकं द्वावेव राशी, इदानीं स विप्रतिपन्नः, ततो यूयमस्माकं वादं शृणुत, तत् प्रतिशृणोति, तत्र राजसभाया मध्ये राज्ञः पुरत आपतितं For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 17 ॥ चतरङ्गीया ध्ययनम् OMOME% SAGAR नामन्यत्र सञ्चारतः सुखदुःखाद्यात्मधर्मसङ्कीर्णतापत्तिः, तदुक्तम्-"अह खंधो इव संघायभेयधम्मा स तोऽवि सवेसिं । अवरोप्परसंचारे सुहाइगुणसंकरो पत्तो ॥ 1 ॥ " तथात्वे च कृतनाशाकृताभ्यागमौ, अथ प्रयोगतस्तन्न, अमूर्त्तद्रव्यत्वादिभिर्नभस इव जीवस्य खण्डशो विनाशयितुमशक्यत्वात् , तथात्वे वा सर्वनाशादिदोषप्रसङ्गः, उक्तं ca"devAmuttattA कयभावादविकारदरिसणातो य । अविणासकारणेहि नभसोच न खंडसो न्नासो॥1॥न्नासे य सचनासो जीवस्स ण सौ य जिन्न्म्य्च्चातो। तत्तो य अणिम्मोक्खो दिक्खावेफलदोसो य ॥ 2 ॥ " किञ्च-अयं कुतो निश्चीयते ?, अथ गृहकोलिकाच्छिन्नपुच्छशरीरान्तराले जीवस्यासत्त्वात् , तदसत्त्वं च तदग्रहणात् , तर्हि तत्तदग्रहणमौदारिकशरीररूपेण सर्वथा वा ?, न तावदाद्यः पक्षो, यतो न जीवस्यौदारिकमेवैकं शरीरं येन तदग्रहणेन तदसत्त्वनिश्चयः स्यात् , |द्वितीयपक्षे पुनरनैकान्तिकमग्रहणं, दीपरश्मीनामिव भित्त्यादिकमन्तरेण विनोदारिकशरीरमशरीरस्य सूक्ष्मशरीरस्य वा सतोऽपि जीवस्याग्रहणात् , तथा चोक्तम्-"गइज्झामोत्तिगयातो णागासे जह प्दीव्र्स्सीतो। तह जीवलक्ख % % ॥ 17 ॥ 1 अथ स्कन्ध इव संघातभेदधर्मा स तदापि सर्वेषाम् । अपरापरसंचारे सुखादिगुणसांकर्य प्राप्तम् ॥ 1 ॥ 2 अमूर्तद्रव्यत्वात् अक-1 तकत्वात् अविकारदर्शनाच्च । अविनाशकारणत्वाच्च नभस इव न खण्डशो नाशः ॥ 1 ॥ नाशे च सर्वनाशो जीवस्य न स च जिनमतत्यागः । ततश्चानिर्मोक्षो दीक्षावैफल्यदोषश्च ॥ 2 ॥ 3 ग्राह्या मूर्तिगतत्वात् न आकाशे यथा प्रदीपरश्मयः । तथा जीवलक्ष E For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ NAI dehe Na तयंतरालंमि ॥ 1 ॥ देहरहियं न गिण्हइ णिरतिसतो णातिसुहुमदेहं c|न्न् य से होइ विवाहा जीवस्स भवंतराले व ॥ 2 ॥ " अथान्यथेति पक्षः, तत्र चापृथग्भूतोऽपि भिन्नदेश इति पुच्छादि नोजीवो जीवाद्विलक्षणः, उच्यते, इहापि पुच्छादे!जीवत्वं खल्पतरप्रदेशत्वेन समभिरूढनयाश्रयणेन वा?, यद्यल्पतरप्रदेशत्वेन तदा पुच्छवत् शेषावयवानामेकैकशो नोजीवता अजीवावयवानां च नोअजीवतेति राशिबहुत्वम् , अथ यथा जीवाजीवानां बहुत्वेऽपि जात्याश्रयणात् न राशिबहुत्वं तथा तदेकदेशानामपि, तथापि राशिचतुष्टयापत्तिः, उक्तं च-"एवं च रासतो ते ण तिण्णि चत्तारि संपसजंति । जीवा तहा अजीवा णोजीवा णोअजीवा य ॥ 1 ॥ " अथाभिन्नलक्षणत्वा-4 दजीवानोअजीवो न भिद्यते इति न दोषः, तर्हि तद्वदेव जीवानोजीवोऽपि न भेत्स्यतीति राशिद्वयसिद्धिः, यत्तु समभिरूढनयाश्रयणेनेति त(त)न्मतानभिज्ञेनोक्तं, स हि जीवदेशं नोजीवमिच्छन्नपि न राशिभेदमिच्छति, सर्वनयानामपि चैकमत्यमत्रार्थे, सर्वनयमतत्वे च जिनमतस्य किमेकतरनयमतेन ?, तदुक्तम्,-"ण य रासिभेयमिच्छति तुमं वणोजीवमिच्छमाणोऽवि । अन्नोवि णतो णेच्छइ जीवाजीवाहियं किंचि ॥ 1 ॥ इच्छौ व समभिरूढो देसं णोजीवमेगण 1 णानि देहे न तदन्तराले ॥ 1 ॥ देहरहितं न गृह्णाति निरतिशयः नातिसूक्ष्मदेहं च । न च तस्य भवति विबाधा जीवस्य भवान्तराल |इव ॥ 2 ॥ 2 एवं च राशयस्ते न त्रयश्चत्वारः संप्रसज्यन्ते । जीवास्तथा अजीवा नोजीवा नोअजीवाश्च । / 1 ॥ 3 न च राशिभेदमिच्छति त्वमिव नोजीवमिच्छन्नपि । अन्योऽपि नयो नेच्छति जीवाजीवाधिकं किञ्चित् ॥ 1 ॥ इच्छतु वा समभिरूढो देशं नोजीवमेकन For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 171 ॥ ईयं तु । मिच्छत्तं संमत्तं सवनयमयावरोहेणं ॥2॥" ततश्च - सहाजीवेन तद्देशो, यथैको लक्षणैक्यतः । सह जीवेन तद्देशः, तथैको लक्षणैक्यतः ॥ 1 ॥ प्रयोगश्च - यद्येनैकलक्षणं न तत्ततो भिन्नं, यथा अजीवान्नोअजीवः, एकलक्षणश्च नोजीवो जीवेनेति, एवं सम्यग् गुरुभिः सहोक्तिप्रत्युक्तिकया, जहां एगदिवसं तहा छम्मासा गया, ताहे राया भणइ -मम रज्जं सीयति, ताहे आयरिएहिं भणियं - इच्छाए मए एचिरं कालं धरितो, इत्ताहे णं पासह कल्लं दिवसे आगते । समाणे णिग्गहामि, ताहे पभाए भणइ - कुत्तियावणे परिक्खिज्जौ, तत्थ सवदचाणि अस्थि, आणेह - जीवे अजीवे नोजीवे, ताहे देवयाए जीवा अजीवा दिन्ना, नोजीवे णत्थित्ति भणति, अजीवे वा पुणो देति, एवमादिगाणं चोयालसएण पुच्छाण णिग्गहितो, णयरे य घोसियं - जयै महै महा वद्धमाणसामित्ति, सो य निविसओ कओ, पच्छा णिण्हतोत्ति काऊण उग्घाडितो, छट्ठतो एसो, तेण वेसेसियसुत्ता कया, छउलूगो य गोत्तेणं, तेण छलूओत्ति 1 यिकं तु। मिथ्यात्वं सम्यक्त्वं सर्वनयमतावरोधेन ॥2॥ 2 यथैको दिवसस्तथा षण्मासा गताः, तदा राजा भणति - मम राज्यं सीदति, | तदाऽऽचार्यैर्भणितम् इच्छया मयैतावच्चिरं कालं घृतः, अधुना पश्यत कल्ये दिवस आगते सति निगृह्णामि, तदा प्रभाते भणति - कुत्रिकापणे परीक्ष्यतां, तत्र सर्वद्रव्याणि सन्ति, आनय - जीवान् अजीवान् नोजीवान्, तदा देवतया जीवा अजीवा दत्ताः, नोजीवा न सन्तीति भणति, अजीवान्वा पुनर्ददाति, एवमादिभिश्चतुश्चत्वारिंशदधिकशतेन पृच्छाभिर्निगृहीतः, नगरे च घोषितं - जयति महातिमहान् वर्धमानस्वामीति, स च निर्विषयः कृतः, पञ्चान्निह्नव इतिकृत्वा उद्घाटितः, षष्ठ एष:, तेन वैशेषिकसूत्राणि कृतानि षडुलूकश्च गोत्रेण, तेन षडुलुक iti For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 171 ॥ Page #345 -------------------------------------------------------------------------- ________________ जातो, चोयालसयं पुण इमं तेण छ मूलपयत्था गहिया, तंजहा - दवगुणकम्मसामण्णविसेससमवाया, तत्थ दबं णवहा, तंजहा- पुढवी AU तेऊ वाऊ आगासं कालो दिसा जीवो मणं, गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संजोगो विभागो परत्तं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो, कम्मं पंचहा। उक्खेवणं वक्खेवणं आउंटणं पसारणं गमणं च, सामण्णं तिविहं - महासामन्नं सत्तासामन्नं, सामन्नविसेस सामण्णं । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्ता सामान्यं त्रिपदार्थसडुद्धिविधायि, सामान्यविशेषसामान्यं द्रव्यत्वादि, अन्ये तु व्याचक्षते - त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यत्वादि, सामान्यविशेषः पृथिवीत्वादिः, विसेसो एगविहो, एवं समवाओऽवि, अन्ने भणति - सामन्नं दुविहं परमपरं च, विसेसो दुविहो - अंतविसेसो 1 जातः, चतुश्चत्वारिंशदधिकं शतं पुनरिदम् -- तेन षट् मूलपदार्थां गृहीताः, तद्यथा - द्रव्यं गुणः कर्म सामान्यं विशेषाः समवायः, तत्र द्रव्यं नवधा, तद्यथा-- पृथ्वी आपः तेजो वायुराकाशं कालो दिग् जीवो मनः, गुणाः सप्तदश, तद्यथा - रूपं रसो गन्धः स्पर्शः सङ्ख्या परिमाणं पृथक्त्वं संयोग विभागः परत्वमपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयत्नः, कर्म पञ्चधा - उत्क्षेपणमपक्षेपणमा। कुञ्चनं प्रसारणं गमनं च, सामान्यं त्रिविधं - महासामान्यं सत्तासामान्यं सामान्यविशेषसामान्यं (च), विशेष एकविधः, एवं समवायोऽपि । अन्ये भणन्ति - सामान्यं द्विविधं परमपरं च विशेषों द्विविधः - अन्त्यविशेषश्च For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 172 ॥ य अणंतविसेसो य, एते छत्तीसं, एक्केकंमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी गोअपुढवी, एवमवादिष्वपि, तत्थ पुढविं देहत्ति मट्टिया देति, अपुढविं देहत्ति तोआइ, गोपुढवी देहत्ति न किंचि देति, पुढविवैरित्तं वा पुणो देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं विभासा ॥ स्थविराश्च गोष्ठमाहिलाः स्पृष्टमबद्धं प्ररूप। यन्ति यथा तथाऽऽह-- दसपुरनगरुच्छुघरे अज्जरक्खिय पुसमित्ततियगं च । गुट्टामाहिल नव अट्ठ सेसपुच्छा य विंझस्स 175 व्याख्या--अस्याः संस्कारः सुकरः ॥ 175 ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यकचूर्णिणतोऽवगन्तव्यः, नवरमिहोपयोगि किञ्चिदुच्यते पंचसया चुलसीया तैया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरनयरे समुप्पण्णा ॥ 1 ॥ ते देवि 1 अनन्त्यविशेषश्च, एते षट्त्रिंशत्, एकैकस्मिंश्चत्वारों विकल्पाः - पृथ्वी अपृथ्वी नोपृथ्वी नोअपृथ्वी, ततः पृथ्वीं देहीति मृत्तिकां ददाति, अपृथ्वीं देहीति तोयादि, नोपृथ्वीं देहीति न किञ्चिददाति, पृथ्वीव्यतिरिक्तं वा पुनर्ददाति, नोअपृथ्वीं देहीति न किञ्चिद्ददाति, एवं यथासंभवं विभाषा । 2 पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिगतात् वीरात् । अबद्धिकानां दृष्टिर्दशपुरनगरे समुत्पन्ना ॥ 1 ॥ te deve For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 | ॥ 172 ॥ Page #347 -------------------------------------------------------------------------- ________________ 395XA देवंदिया रक्खिज्जा दसपुरं गया, महुराए अकिरियवाई उछितो, जहा णत्थि माया णत्थि पिया एवमादिणाहि6 यवादी, तत्थ संघसमवातो कतो, तत्थ पुण वादी णत्थि, ताहे इमेसिं पयट्टियं, इमे य जुगप्पहाणा, ताहे आगया, तेर्सि साहेति, ते य महल्ला, ताहे तेहिं गोट्ठामाहिलो पयट्टिओ, तस्स य वायलद्धी अत्थि, सो गतो, सो तेण वाए पराजितो, सोऽवि ताव तत्थ सड्ढेहिं आभट्ठो वरिसारत्ते ठितो अच्छति, ततो आयरिया समिक्खंति, को 4 गणहरो हवेज्जा ?, ताहे दुबलियापूस्समित्तो समिक्खितो, जो पुण तेर्सि सयणवग्गो सो बहुओ, तेसिं गोठ्ठामा|हिलो वा फग्गुरक्खितो वा अणुमतो, गोट्टामाहिलो आयरियाण माउलओ, तत्थ आयरिया सवे सहावित्ता di8तं करेंति-णिप्फावकुडो तेल्लकुडो घयकुडो य, ते पुण हेटाहोत्ता कया णिप्फावा सवे ऐति, तेल्लमवि णेति । 1न्द्रवन्दिता रक्षितार्या दशपुरं गताः, मथुरायामक्रियावादी उत्थितः-यथा नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र सङ्घसमवायः कृतः, तत्र पुनर्वादी नास्ति, तदाऽमीभ्यः प्रवर्तितम् , इमे च युगप्रधानाः, तदा आगताः, तेभ्यः कथयति, ते च महान्तः, तदा तैर्गोष्ठमाहिलः प्रेषितः, तस्य च वादलब्धिरस्ति, स गतः, तेन स वादे पराजितः, सोऽपि तावत्तत्र श्राद्धैर्विज्ञप्तः वर्षारात्रे स्थितोऽभूत् , तत आचार्याः समीक्षन्ते--को गणधरो भवेत् ?, तदा दुर्बलिकापुष्पमित्रः समीक्षितः, य: पुनस्तेषां खजनवर्गः स बहुः, तेषां गोष्ठमाहिलो वा फल्गुरक्षितो वाऽनुमतः, गोष्टमाहिल आचार्याणां मातुलः, तत्राचार्याः सर्वान् शब्दयित्वा दृष्टान्तं कुर्वन्ति-निष्पावकुटः तैलकुटो घृतकुटश्च, ते पुनरवाङ्मुखीकृता निष्पावाः sarve niryanti, tailamapi nireti C COCOGNG For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ 173 ॥ तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गति, एवमेवाहमजो! दुबलियापूसमित्तं पइ सुत्तत्थतदुभएसु णिप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेल्लकुडसमाणो, गोहामाहिलं पइ घयकुडसमाणो, एवमेस सुत्तेण अत्येण य उववेतो तुभं आयरितो हौ, तेहिं सवं पडिच्छियं, इयरोऽवि भणितो-जहाऽहं वद्रितो फग्गुरक्खियस्स गोट्टामाहिलस्स तहा तुम्भेहि वि वट्टियवं, ताणिवि भणियाणि-जहा तुम्भे ममं वट्टियाइं तहा। एयस्सवि बढेजाह, अविय-अहं कए वा अकए वा ण रूसामि एस ण खमिहित्ति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पचक्खाय कालगया देवलोगं गया, इयरेणवि सुयं-जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो?, कुडगदिदंतो य सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सवेहिं अब्भु-1 1 तत्र पुनरवयवा लगन्ति, घृतकुटे बढेव लगति, एवमेवाहमार्या ! दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः,त. |फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, एवमेष सूत्रेणार्थेन चोपपेतो युष्माकमाचार्यों भवतु, तैः सर्व प्रती-2 प्सितम् , इतरोऽपि भणितो-यथाऽहं वृत्तः फल्गुरक्षिते गोष्ठमाहिले तथा युष्माभिरपि वर्तितव्यं, तेऽपि च भणिताः-यथा यूयं मयि । वृत्तास्तथैतस्मिन्नपि वर्तयेत, अपि च-अहं कृते वा अकृते वा नारुषमेष न क्षमिष्यते इति, एवं द्वावपि वर्गों संदिश्य भक्तं प्रत्याख्याय कालगता देवलोकं गताः, इतरेणापि श्रुतं-यथाऽऽचार्याः कालगताः, तदाऽऽगतः पृच्छति-को गणधरः स्थापितः ?,कुटदृष्टान्तश्च श्रुतः, तदा विष्वप्रतिश्रये स्थित्वा पश्चादागतः, तदा तैः sarvairabhyu ॥ 173 // For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ hito, iha ceva ठाह, ताहे णेच्छइ, सोऽवि बाहिठितो अन्नाणि बुग्गाहेति, ताणि न सक्केइ । इतो य आयरिया अत्थपोरिसिं करेंति, सो ण सुणै, भणइ-तुब्भेत्थ णिप्फावकुडा कहेह, तेसु उट्टितेसु विंझो अणुभासति, अट्ठमे कम्मप्पवाए पुवे कम्मं पण्णविजति, जीवस्स य कम्मस्स य कहं बंधो ?, तत्थ ते भणंति-बद्धं पुढे णिकाईयं, बद्धं जहा सुइकलावो, पुढे जहा घणणिरंतरातो कयाओ, णिकाईयं जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो par3हम है बंधै, पच्छा तं परिणाम अमुंचंतो पुढे करेति, तेणेव संकिलिट्रपरिणामेण तं अमुंचंतो किंचि णिकाएति, णिकाईयं |णिरुवक्कम, उदएण णवरि वेइजइ, अन्नहा तं ण वेइजति, ताहे सो गोडामाहिलो वारेति, एत्तियं ण भवति, अण्णयावि अम्हेहिं सुयं-जै एत्तियं कम्मं बद्धं पुढं णिकाचियं एवं भो मोक्खो ण भविस्सति, तो खाइ किह बज्झइ, भणइ-सुणेह। 1 त्थितः, इह चैव तिष्ठत, तदा नेच्छति, सोऽपि बहिःस्थितोऽन्यान् व्युद्वाहयति, तान्न शक्नोति । इतश्चाचार्या अर्थपौरुषी कुर्वन्ति, स न शृणोति, भणति-यूयमत्र निष्पावकुटाः कथयत, तेषत्थितेषु विन्ध्योऽनुभाषते, अष्टमे कर्मप्रवादे पूर्वे कर्म प्रज्ञाप्यते, जीवस्य च कर्मणश्च । कथं बन्धः ?, तत्र ते भणन्ति-बद्धं स्पृष्टं निकाचित, बद्धं यथा सूचीकलापः, स्पृष्टं यथा घनेन निरन्तराः कृताः, निकाचितं यथा तापयित्वा । पिट्टिताः, एवं कर्मापि रागद्वेषाभ्यां जीवः प्रथमं बध्नाति, पश्चात्तं परिणामममुञ्चन स्पृष्टं करोति, तेनैव संक्लिष्टपरिणामेन तममुञ्चन् किञ्चिनिकाचयति, निकाचितं निरुपक्रमम् , उदयेन नवरं वेद्यते, अन्यथा तन्न वेद्यते, तदा स गोष्ठमाहिलो वारयति, एतावत् न भवति, अन्यदाऽप्यस्माभिः श्रुतं-यद्येतावत् कर्म बद्धं स्पृष्टं निकाचितम् एवं भो मोक्षो न भविष्यति, तदा कथय कथं बध्यते ?, भणति-शृणुत For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 174 ॥ पुट्ठो जहा अबद्धो कंचुइणं कंचुओ स्म्न्नेइ। एवं पुट्ठमबद्धं जीवं कम्म समन्नेइ ॥ 176 ॥ व्याख्या-जहा सो कंचुकिणं पुरिसं फुसति, ण उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मपि पुटुं, ण उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवुच्छित्तीण भविस्सति, ताहे सो भणति-एत्तियं आयरिएहिं अम्हं भणियं, एसो ण याणति, ताहे सो संकितो समाणो पुच्छतो गतो, मा मए अन्नहा गहियं हवेजा, ताहे। पुच्छिया आयरिया, तैरुक्तम्-यथा तस्यायमाशयः-यतो यत्स्यिते तेन, स्पृष्टमात्रंतदिष्यताम् । कञ्चकी कञ्चकेनेव, कर्म भेत्स्यति चात्म्न्ः॥1॥प्र्योग्ः-य्द्येन् भविष्यत्पृथग्भावं तत्तेन स्पृष्टमात्रं, यथा कञ्चकः कञ्चुकिना, भविष्यत्पृथग्भावं च कर्म जीवेन, अत्र प्रष्टव्योऽयम्-कञ्चकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन सकलजीवप्रदेशप्रचयपरिवेष्टनेन वा ?, यद्येकैकजीवप्रदेशपरिवेष्टनेन तत्किमिदं परिवेष्टनं मुख्यमौपचारिकं वा ?, यदि मुख्य सिद्धान्तविरोधः, मुख्यं हि परिक्षेपणमेव परिवेष्टनम् , एवं च भिन्न देशस्य कर्मणो ग्रहणं, सिद्धान्ते तु यत्राकोशदेशे । 1 यथा स कञ्चुकिनं पुरुषं स्पृशति, न पुनः स कञ्चकः शरीरेण समं बद्धः, एवमेव कर्मापि स्पृष्टं न पुनर्बद्ध जीवप्रदेशैः समं, यस्य बद्धं तस्य कर्मसंसारव्युच्छित्ती न भविष्यतः, तदा स भणति-एतावदाचारस्मभ्यं भणितम् , एष न जानाति, तदा स शङ्कितः सन् प्रच्छको गतः, मा मयाऽन्यथा गृहीतमभविष्यत् (भूत् ), तदा पृष्टा आचार्याः ॥ 17 ॥ For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ HOSAROSAGAROSSAGACASS ya आत्मप्रदेशोऽवगाढः तेन तत्रैवावगाढं कर्म गृह्यते इत्युक्तम् , अत एवाह शिवशर्माचार्यः-"एगपएसोगाढं सच्चपएसेहि कम्मुणो जोगं । गेण्हइ जहुत्तहेऊ साईयमणाइयं वावि ॥ 1 ॥ " अथौपचारिकं यथा हि कञ्चकी कञ्चकेनेवावष्टब्धश्चावृतश्च, एवं जीवप्रदेशा अपि कर्मप्रदेशैरिति मुख्यपरिवेष्टनाभावेऽपि तेषां तत्परिवेष्टनमुच्यते, तर्हि स्फुटवास्मदिष्टबन्धसिद्धिः, अस्माकमप्यनन्तकर्माणुवर्गणाभिरात्मप्रदेशानामुक्तरूपपरिवेष्टनस्यैव बन्धत्वेनेष्टत्वात्, आगमश्चात्र-"एगेमेगे आयपएसे अणंताणंताहिं कम्मवग्गूहिं आवेढियपरिवेढियत्ति,' ततश्च विपर्ययसाधनाद्विरुद्धो हेतुः सकलजीवप्रदेशप्रचयपरिवेष्टनेनेत्यस्मिन्नपि पक्षे भिन्नदेशकर्मग्रहणेन तथैव सिद्धान्तविरोधः, तथा तत्र बहिः प्रदेशबन्ध एव कर्मणः सम्भवति, ततश्च मलस्येव न तस्य भवान्तरानुवृत्तिः, एवं च पुनर्भवाभावः, सिद्धानां वा पुनर्भवाऽऽपत्तिः, न च मलस्य शरीरेण स्पृष्टतया दृष्टान्तवैषम्यं, शरीरात्मप्रदेशानामन्योऽन्यमविभागेनावस्थानाद्, अन्यथा हि मृणालस्पर्शाद्यनुभवाभावप्रसङ्गः, किञ्च-इयं देहान्तः सातादिवेदना सनिवन्धना निर्निबन्धना वा 1, निर्निबन्धना चेकिन सिद्धानामपि ?, सनिबन्धनत्वे च किं पयःपानादिदृष्टहेतुकैव यद्वा कर्मनिबन्धनापि ?, यदाऽऽद्यः पक्षस्तर्हि बहिर्वेदनापि दृष्टा बाह्यहेतुकैवेति किं कर्मकल्पनया ?, अथ कर्महेतुकाऽपि तर्हि हा 1 एकप्रदेशावगाढं सर्वप्रदेशैः कर्मणो योग्यम् । गृह्णाति यथोक्तहेतोः सादिकमनादिकं वाऽपि ॥ 1 ॥ 2 एकैक आत्मप्रदेशोऽन्तानन्ताभिः कर्मवर्गणाभिरावेष्टितपरिवेष्टित iti । / For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 175 ॥ तत्किं यत्रैव स्थितं तत्रैव वेदनानिबन्धनमुतान्यत्रापि, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैतदवस्थितमित्यन्तःसातादिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिवन्धनं तर्हि किं नैकात्मस्थितं सर्वात्मखपि?, उक्तं च-"जै वावि भिन्नदेसंपि वेयणं कुणै कम्ममेवं ते । कह अन्नसरीरगयं ण वेयणं कुणति अन्नस्स ? ॥ 1 ॥ " तथा च कृतनाशाकताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निवन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारित्वात्तस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तर्हि न कञ्चकतुल्यता, तस्य बहिरेव नियतत्वात् , युगपदुभयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहिःस्थमन्तःसञ्चारितया वेदनाहेतुरेवमन्तःस्थितं बहिःसञ्चारितया तद्धेतुरिति विपर्ययकल्पनापि किं न ?, नियामकाभावात् , सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरानुवृत्तिः, तदुक्तम्-"भवंतरमण्णेई सरीरसंचारतो तदणिलो ca"tti, किञ्च-काञ्चनोपलयोरपि पृथग्भावोऽस्ति । वा न वा ?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात् , अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन स्पृष्टमात्रता तथा जीवकर्मणोरपि स्यात् , न च काञ्चनसत्वैव तत्र पूर्व नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यन्नास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्येत्यनुमानतश्च तत्सिद्धेः, ततश्च-'यत्र यद्वेदनाहेतुः, कम्म 1 यदि वाऽपि भिन्नदेशमपि वेदनां करोति कर्म एवं ते । कथमन्यशरीरगतं न वेदनां करोत्यन्यस्य ? ॥ 1 ॥ 2 न भवान्तरमन्वेति त शरीरसञ्चारतस्तदनिल iva । ॥ 175 ॥ For Personal & Private Use Only dan Education International Page #353 -------------------------------------------------------------------------- ________________ tatrasthameva tat / sarvatra वेदनाहेतुः, कर्म सर्वत्रगं त्त्ः॥1॥ प्रयोगश्च-यत्र यद्वेदनानिमित्तं कर्म तत्रस्थमेव तदू , अन्यथा दर्शितन्यायेनातिप्रसङ्गाद्, वेदनाहेतुश्च सर्वत्रात्मप्रदेशेषु कर्म इत्याद्याचार्योक्तं तेणं गंतूण सिटुं, एत्तिय भणियं आयरिएहिं, एवं पुणरवि सो संलीणो अच्छइ, समप्पउ ततो खोभेहामि । अन्नया णवमे पुवे पञ्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविहेण पाणातिवायं पञ्चक्खामि, एवं पञ्चक्खाणं वणिजइ, ताहे सो भणतिअवसिद्धंतो, ण होति एवं पुण, कहं कायचं ?,सुणेह। पच्चक्खाणं सेयं अपरिमाणेण होइ कायवं । जेसिं तु परीमाणं तं दुर्दे आसंसा ॥ 177 ॥ __व्याख्या-सवं पञ्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेणं, एवं सवं आवकहियं, किं निमित्तं परिमाणं न कीरति ?, जो सो आसंसादोसो सो णियत्तितो भवति, जावजीवाए पुण भणंतेण परिमाणेण अभुवगयं भवति, जहाऽहं हणिस्सामि पाणाई, एतन्निमित्तं अपरिमाणाए काय ॥ स चैवं वदन्विन्ध्येनाभिदधे-यथाऽयं । 1 तेन गत्वा शिष्टम्-एतावत् भणितमाचार्यैः, एवं पुनरपि स संलीनस्तिष्ठति, समाप्यतां ततः क्षोभयिष्यामि । अन्यदा नवमे ID पूर्वे प्रत्याख्याने साधूनां यावज्जीवतया त्रिविधं त्रिविधेन प्राणातिपातं प्रत्याख्यामि, एतत् प्रत्याख्यानं वर्ण्यते, तदा सभणति-अपसिद्धान्तः, न भवत्येवं पुनः, कथं कर्त्तव्यं ?, शणुत । सर्व प्रत्याख्यामि प्राणातिपातमपरिमाणतया त्रिविधं त्रिविधेन, एवं सर्व यावत्कथिकं, किं निमित्तं परिमाणं न क्रियते ?, यः स आशंसादोषः स निवर्तितो भवति, यावज्जीवतया पुनर्भणता परिमाणेनाभ्युपगतं भवति, यथाऽहं हनिदष्यामि प्राणादीन् , एतन्निमित्तमपरिमाणेन कर्त्तव्यं For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 176 ॥ | भवदाशयः - सावधि स्यादभिष्वङ्गि, गृहिणामित्वरं यथा । प्रत्याख्यानं तथा चेदं यावज्जीवं यतेरपि ॥ 1 ॥ प्रयोगः - यत्परिमाणवत् प्रत्याख्यानं तत्साभिष्वङ्गं, यथा गृहिणामित्वरप्रत्याख्यानं, परिमाणवच्च यतेरपि यावज्जीवं सर्व। सावद्यप्रत्याख्यानमित्ययमनैकान्तिको हेतुः तथाहि -किमत्र परिमाणवत्त्वमात्रेण साभिष्वङ्गता साध्यते उत आशंसयाऽपि ?, प्रथमपक्षे किं यतेरद्धाप्रत्याख्यानमस्ति न वा 1, यद्यस्ति किं पौरुष्यादिपदोपेतमितरथा वा ?, यदि पौरुष्यादिपदोपेतं किं न परिणामवत्त्वेन साभिष्वङ्गता ?, अथ न समतास्थितत्वात् तर्हि परिमाणवत्त्वमनैकान्तिकम्, अथानभिमतमेव तत्र पौरुष्यादिपदोपादानम्, एवं सति प्रव्रज्यादिन एवानशनापत्तिः, तथा च- "शिंष्फादिया य सीसा दीहो परिवालितो य परियातो' इत्याद्यागमविरोधः, न चाद्धाप्रत्याख्यानं नास्त्येव यतेरिति पक्षः, 'अणगतमैकतं' इत्यागमेन तस्याभिधानात् द्वितीयपक्षे तु नैवमस्याशंसा-यथा भवान्तरे सावद्यमहं सेविष्ये, येन साभिष्वङ्गता स्यात्, यदपि यावज्जीवेति पदोच्चारणं तदपि व्रतभङ्गभयादेव, तदुक्तम् - "वयं भंग भयाउ श्चिय जावजी - वंति णिहिं" किञ्च - परिणामवत्त्वेन साभिष्वङ्गतां साधयतस्तवाकूतमपरिमाणं प्रत्याख्यानमिति, तत्र च नत्रा परि। माणाभावमात्रमुच्यते वस्त्वन्तरविधिर्वा ?, यदि परिमाणाभावमात्रं तदा तस्याभिष्वङ्गहेतुत्वेनैव निषेधः, तद्धेतुत्वं 1 निष्पादिताश्च शिष्याः दीर्घः परिपालितञ्च पर्यायः । 2 अनागतमतिक्रान्तं । 3 व्रतभङ्गभयादेव यावज्जीवमिति निर्दिष्टम् ॥ . For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 176 ॥ Page #355 -------------------------------------------------------------------------- ________________ YRAGAISRASOMOSIOSAIC तूच तस्यानैकान्तिकमनन्तरमेवोक्तमिति किं तनिषेधेन', अथ वस्त्वन्तरविधिस्तत्र वस्त्वन्तरं शक्तिरनागताद्धा वा?, है यदि शक्तिस्तत्र किं यावच्छक्तिस्तावन्मम प्रत्याख्यानम् अथ यावति विषये शक्तिस्तावतीति ?, प्रथमपक्षे 'zakanakriPyAparimANaparimitatvAt प्रत्याख्यानस्य परिमाणवत्त्वमेवोक्तं भवतीति खवचनविरोधः, प्रत्याख्यानानवस्था चैवं, शक्तेरनियतत्वात् , तथा चातीचारासत्त्वं, तदसत्त्वे च प्रायश्चित्ताभावः, द्वितीयपक्षे तु प्राणवधाद्यन्यतरविरतावपि संयतत्वापत्तिः, शक्त्यपेक्षत्वात्तद्धेतुप्रत्याख्यानस्य, उक्तं च-"एत्तियमेत्ती सत्तित्ति णातियारो ण यावि पच्छित्तं । ण य सव्वव्वयनियमो एगेण य संजयत्तन्ति ॥ 1 ॥ " अथानागताद्धा तत्रापि किं भावः प्रत्याख्यानं व्यानं वा?, न तावद् व्यञ्जनं खानादावपि तदुचारणे प्रत्याख्यानप्रसङ्गात् प्रमादतः शक्तिवैकल्यतो वा व्यानस्खलने तदभावापत्तेच, ततः प्रथमपक्ष एवावशिष्यते, तत्र च सदा सावधमहं न सेविष्ये इति तस्य भाव उत कदाचिदिति ?, यदि आद्यपक्षस्तदा मृतस्यापि तत्सेवायामपरिपूर्णप्रतिज्ञत्वेन व्रतभङ्गप्रसङ्गः, तथा सिद्धानामपि संयतत्वापत्तिः, सकलानागताद्धाप्रत्याख्यानधारित्वात् । एवं च 'सिद्धे नो चारित्ती नो अचारित्ती' इत्यागमविरोधः, अथ द्वितीयपक्षस्तत्र किं यथा भावस्तथा व्यञ्जनमथान्यथा ?, यदि यथा भावस्तथा व्यञ्जनम् एवं सति विज्ञातविषयादेरेव प्रत्याख्यान-18 1 एतावन्मात्रा शक्तिरिति नातीचारो न चापि प्रायश्चित्तम् । न च सर्वव्रतनियम एकेनापि संयतत्वमिति ॥ 1 ॥ 2 सिद्धा नो चारित्रिणो नो अचारित्रिणः ॥ . . . dain Education International For Personal & Private Use Only www.janelibrary.org Page #356 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ 177 ॥ ROCROCHANAK मन्यथा तद्भङ्गप्रसङ्गः, ततश्च जीवनहं सावधं न सेविष्ये मृतस्य तु कर्मोदयखाभाव्यादवश्यंभाविन्यविरतिरित्ययमेव तस्य भावः, तथा च यथाभावं व्यञ्जनोचारणे बलादापतितं यावजीवेति, तथा च जीवनावधित्वादपरिमाणत्वहानिः, अन्यथा व्यञ्जनोचारणमिति पक्षे च परिस्फुटैव मृषाभाषिता, ज्ञात्वा अन्यथाभिधानात् , उक्तं च-"जो पुण। अव्ययभावं मुणमाणोऽवस्समाविणं भणति । वयमपरिमाणमेवं पच्चक्खं सो मुसाबाई ॥ 1 ॥ " ततश्च-नाशंसातो यतस्तस्य, यावजीवेति पठ्यते । किन्तु भङ्गभयादेव, तस्मादस्तु यथास्थितम् ॥ 1 ॥ प्रयोगश्च-यत्र नाशंसा न तत्सावधित्वेऽपि साभिष्वङ्गं, यथा कायोत्सर्गो, न विद्यते च यतिप्रत्याख्याने यावजीवेति पदेऽप्याशंसेति, इत्यादि जहा आयरिएहिं भणियं तहा सवे भणंति, जहा एत्तियं भणियं आयरिएहिं, जेऽवि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला तेऽवि पुच्छिया, एत्तियं चेव भणंति, ताहे भणति-तुब्भे किं जाणह?, तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं-तुमं न जाणसि, जाहे ण हाइ ताहे संघसमवातो कतो, देवयाए काउस्सग्गो कतो, जा सडिया सा COROSE% ॥ 177 // 1 यः पुनरवतभावं मुणन् अवश्यभाविनं भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृषावादी ॥ 1 ॥ 2 यथा आचार्यैर्भणितं तथा सर्वे । भणन्ति, यथैतावद्भणितमाचार्यैः, येऽपि अन्ये स्थविरा बहुश्रुता अन्यगच्छीयास्तेऽपि पृष्टाः, एतावदेव भणन्ति, तदा भणति-यूयं किं जानीथ ?, तीर्थकरैरेतावत् भणितं, तैर्भणितं-त्वं न जानीषे, यदा न तिष्ठति तदा संघसमवायः कृतः, देवतायै कायोत्सर्गः कृतः, या श्राद्धा sA For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ OM5 hai आगया, भणइ-संदिसहत्ति, ताहे भणिया-वच्च तित्थयरं पुच्छ, किं ?, जं गोठ्ठामाहिलो भणइ तं सचं ?, दुब्ब-* लियाप्पमुहो संघो जं भणइ तं सचं, ताहे सा भणति-मम अणुबलं देह, काउस्सग्गो दिनो, ताहे सा गया. तित्थयरो पुच्छितो, तेहिं वागरियं-जहा संघो सम्मावाई, इयरो मिच्छावादी, निण्हवो एस सत्तमो, ताहे आगया, भणिओ-ओस्सारेह, संघो सम्मावादी, एस मिच्छावादी निण्हवो, ताहे सो भणति-एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतूण ?, तीसेऽवि ण सद्दहति, ताहे पूसमित्ता भणंति-जहा अजो! पडिवजौ, मा उग्घाडिजिहिसि, णेच्छति, ताहे सो संघेणं बज्झोकतो बारसविहेणं संभोएणं, तंजहा-'उवहि 1 सुय 2 भत्तपाणे 3 अंजलीपग्गहे ति य 4 / दायणा य 5 णिकाए य 6 अब्भुटाणेत्ति आव्रे7॥1॥ कीकम्मस्स य 1 आगता, भणति-संदिशतेति, तदा भणिता गच्छ तीर्थकरं पृच्छ, किम् ?, यद्गोष्ठमाहिलो भणति तत्सत्यम् ? दुर्बलिकाप्रमुखः संघो यद्भणति तत्सत्यम् ?, तदा सा भणति-ममानुबलं दत्त, कायोत्सर्गो दत्तः, तदा सा गता, तीर्थकरः पृष्टः, तैर्व्याकृतं-यथा सङ्घः 18 सम्यग्वादी, इतरो मिथ्यावादी, निहव एष सप्तमः, तत आगता, भणितः-उत्सारयत, संघः सम्यग्वादी, एष मिथ्यावादी निहवः, तदा स भणति-एषाऽल्पर्धिका वराकी, कैतस्याः शक्तिर्गन्तुं ?, तस्या अपि न श्रद्दधाति, तदा पुष्पमित्रा भणन्ति-यथा आर्य ! प्रतिपद्यतां, मा उद्घाटिष्टाः, नेच्छति, तदा स संघेन बाह्यः कृतो द्वादशविधात् संभोगात् , तद्यथा-उपधिःश्रुतं भक्तपाने अञ्जलिप्रग्रह इति च । दानं च |निकाचना च अभ्युत्थानमिति चापरम् ॥ 1 ॥ कृतिकर्मणश्च करणं %AAA5 For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः उत्तराध्य.किरणे 8 बेयोववकरणे इय 9 / समोसरणसन्निसेन्जा 10 कहाए य 11 निमंतणा 12 ॥ 2 ॥ ' एस बारसविहो, सत्तरभेतो जहा पंचकप्पे ॥ इत्युक्ता अल्पतरविसंवादिनो निवाः, प्रसङ्गत एव बहुतरविसंवादिनं बोत्तिक्माः॥17॥ रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे अ । सिवभूइस्सुवहिमि पुच्छा थेराण कहणा य ॥ 178 ॥ व्याख्या अक्षरार्थः सुगमः ॥ 178 ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् छवाससएहिं णवोत्तरेहिं सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्टी रहवीरपुरे समुप्पन्ना ॥ 1 ॥ तेणं कालेणं तेणं समयेणं रहवीरपुरं कब्बडं, तत्थ दीवगं णाम उजाणं, तत्थ अज्जकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई णाम साहस्सिमल्लो, सो रायाणं उवगतो, तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नयाभणितो वच माइघरे सुसाणे किण्हचउद्दसीए बलिं देहि, सुरा पसुतो दिनो, अन्ने य पुरिसा भणिया-एयं बीहाविजाह, 1 वैयावृत्यकरण इति । समवसरणसन्निषद्या कथा च निमन्त्रणा ॥ 2 ॥ एष द्वादशविधः, सप्तदशभेदो यथा पञ्चकल्पे । 2 षट्सु वर्षशतेषु नवोत्तरेषु सिद्धिं गतात् वीरात् । तदा बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥ 1 ॥ तस्मिन् काले तस्मिन् समये रथवीरपुरं कर्बर्ट,तत्र दीपकं नामोद्यानं, तत्र आर्यकृष्णा आचार्याः समवसृताः । तत्रैकः शिवभूतिनामा सहस्रमल्लः, स राजानमुपगतः, त्वामवलगामीति, यावत्परीक्ष इति, राज्ञाऽन्यदा भणितः-व्रज मातृगृहे श्मशाने कृष्णचतुर्दश्यां बलिं देहि, सुरा पशुश्च दत्तौ, अन्ये च पुरुषा भणिताः-एनं भापयध्वं, OMOMOMOM ॥ 178 // For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ so गंतूण माइबलिं दाऊण छुहिओमिति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिएहिं समंता भैरवं रवं करेंति, तस्स रोमुन्भेओऽवि न कज्जइ, तआ अम्भुट्टिओ गतो, तेहिं सिहं, वित्ती दिन्ना । अन्नया । सो राया दंडे आणवेति - जहा महुरं गेण्हह, ते सङ्घबलेणं उद्धाईया, ततो अदूरसामंतेणं गंतूण भणंति-अम्हे ण पुच्छियं- कयरं मधुरं वच्चामो, राया य अविण्णवणिजो, ते गुंगुयंता अच्छंति, सिवभूई आगतो भणति - किं भो ! अच्छह ?, तेहिं सिद्धं, तो भणति -दोऽवि गिण्हामो समं चेव, ते भांति - ण सक्का, दो भागिएहिं एकेकाए बहू कालो होतित्ति, सो भणति-जं दुज्जयं तं मम देह, भणितो जा णिजाइ, भणइ-सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ 1 ॥ एवं भणित्ता 1 स गत्वा मातृबलिं दत्त्वा बुभुक्षितोऽस्मीति तत्रैव श्मशाने तं पशुं पक्त्वा खादति, ते च पुरुषाः शिवारसितैः समन्ताद्भैरवं रवं कुर्वन्ति, तस्य रोमोदोऽपि न क्रियते, तदाऽभ्युत्थितो गतः तैः शिष्टं वृत्तिर्दत्ता । अन्यदा स राजा दण्डिकान् आज्ञापयति -- यथा मथुरां गृह्णीत, ते सर्वबलेनोद्धाविताः, ततोऽदूरसामन्ते गत्वा भणन्ति - अस्माभिर्न पृष्टं -- कतरां मथुरां व्रजामः, राजा चाविज्ञप्यः, ते कान्दिशीकास्तिष्ठन्ति, शिवभूतिरागतो भणति - किं भोस्तिष्ठत ?, तैः शिष्टं ततो भणति द्वे अपि गृह्णीमः समकमेव, ते भणन्ति न शक्ये, द्विभागिकैः एकैकस्याः (ग्रहणे) बहुः कालो भवतीति, स भणति - या दुर्जया तां मह्यं दत्त, भणितो यावन्निर्याति, भणति एवं भणित्वा For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ 25450%% उत्तराध्य. पहावितो पंडुमहुरंतेणं, तत्थ पच्चंताणि ताविउमारद्धो, दुग्गे ठितो, एवं ताव जाव णगरसेसं जायं, पच्छा णग- चतुरङ्गीया रमवि गहियं ओवैत्ता, ततो णिवेइयं तेण रण्णो, तुटेण भणियं-किं देमि ?, सो चिंतियं भणति-जं मए ध्ययनम् बृहद्वृत्तिः गहियं तं सुगहियं, जहिच्छतो भविस्सामि, एवं हउत्ति । एवं सो य बाहिं चेव हिंडतो अड्डरत्ते आगच्छति ॥ 179 ॥ वा ण वा, तस्स भज्जा ताव ण जेमेइ सुयति वा जाव णागतो भवति, सावि णिविण्णा । अन्नया मायरं सा वड्डे ति-तुम्ह पुत्तो दिवसे 2 अडरत्ते एति, अहं जग्गामि, छुहातिया अच्छामि, ताहे ताए भणइ-मा दारं देजाहि, अहं अज जग्गामि, सो दारं मग्गति, इयरीय अंबाडितो, भणितो य-जत्थ इमाए वेलाए उग्घाडियाणि तत्थर है वच्च, तस्स भवियवयाए तेण मग्गंतेण उग्घाडितो साहुपडिस्सतो दिहो, तत्थ गतो, वंदति, भणइ-पञ्चावेह मए,* 1प्रधावितः पाण्डुमथुराध्वना, तत्र प्रत्यन्तांस्तापयितुमारब्धः, दुर्गे स्थितः, एवं तावद्यावत् नगरशेषं जातं, पश्चान्नगरमपि गृहीतमवतीर्य, ततो निवेदितं तेन राज्ञे, तुष्टेन भणितं- किं ददामि ?, स चिन्तितं (चिन्तयित्वा) भणति-यन्मया गृहीतं तत्सुगृहीतं, यादृच्छिको भवि6ष्यामि, एवं भवत्विति । एवं स च बहिरेव हिण्डमानोऽर्धरात्र आगच्छति वा न वा, तस्य भार्या तावन्न जेमति स्वपिति वा यावन्नागतो भवति, साऽपि निविण्णा । अन्यदा मातरं सा कलहयति-युष्माकं पुत्रो दिवसे दिवसे अर्धरात्रे आयाति, अहं जागर्मि, क्षुधा" तिष्ठामि, तदा ॥ 179 ॥ तया भण्यते--मा द्वारं दाः, अहमद्य जागर्मि, स द्वारं मार्गयति, इतरया निर्भत्सितः, भणितश्च-यत्रास्यां वेलायामुद्घाटितानि (द्वाराणि) तत्र व्रज, तस्य भवितव्यतया तेन मार्गयता उद्घाटितः साधुप्रतिश्रयो दृष्टः, तत्र गतो, वन्दते, भणति-प्रव्राजयत मां, 1-MARoRARMA.COM %55* For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ नेच्छंति, सयं लोओ कतो, ताहे से लिंग दिन्नं, ते विह्रिया। पुणोऽवि आगयाणं रण्णा कंबलरयणं से दिन्नं,आयरिएण-किं एएण जईणं ?, किंगहियंति भणिऊण तस्स अणापुच्छाए फालियं, णिसेजातो कयातो, ततो स कसा इतो । अण्णया जिणकप्पिया वण्णिजंति जहा-जिणकप्पिया य दुविहा पाणीपाया पडिग्गहधरा या पाउरणमपाउरणा एक्केका ते भवे दुविहा ॥ 1 ॥ इत्यादि, सो भणइ-किं एस एवं ण कीरै ?, तेहिं भणियं-एस वोच्छिन्नो, ममं ण वोच्छिज्जइत्ति सो चेव परलोगत्थिणा काय्चो॥ तत्रापि सर्वथा निष्परिग्रहत्वमेव श्रेयः, सूरिभिरुतम्-धर्मोपकरणमेवैतत् , न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ॥ 1 ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कुचने चेष्टं, तेन पूर्व प्रमार्जनम् ॥ 2 ॥ तथा-सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽप्रे। तेषां रक्षानिमित्तं च, विज्ञेया मुखवत्रिका ॥ 3 ॥ किंच-भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ 4 ॥ अपरं 1 नेच्छन्ति, स्वयं लोचः कृतः, तदा तस्मै लिङ्गं दत्तं, ते विहृताः । पुनरप्यागतेषु राज्ञा कम्बलरत्नं तस्मै दत्तं, आचार्येण-किमेतेन यतीनां ?, किं गृहीतमिति भणित्वा तमनापृच्छय स्फाटितं, निषद्याः कृताः, ततः स कषायितः । अन्यदा जिनकल्पिका वर्ण्यन्ते, यथाजिनकल्पिकाश्च द्विविधाः पात्रपाणयः प्रतिग्रहधराश्च । सप्रावरणा अप्रावरणा एकैकास्ते भवेयुर्द्विविधाः ॥ 1 ॥ स भणति-किमेष एवं न का क्रियते ?, तैर्भणितम्-एष व्युच्छिन्नः, मम न च्युच्छिद्यते इति स एव परलोकार्थिना कर्त्तव्यः । ग्रहणे तथा । गाम च, विज्ञेया मुखा अपरं । For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृद्धृत्तिः ॥ 18 ॥ च-सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥ 5 ॥ शीतवातातपैदिशैर्मशकैश्चापि खेदित्ः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्वति ॥ 6 ॥ तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥ 7 ॥ यः पुनरतिसहिष्णुतयैतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति, तथा चाह-"य एतान् वर्जयघोषान् , धर्मोपकरणाहते । तस्य त्वग्रहणं युक्तं, यः स्याजिन इव प्र्भुः॥1॥" स च प्रथमसंहनन एव, न चेदानीं तदस्तीत्यादिकया प्रागुक्तया च युक्त्योच्यमानोऽसौ कम्मोदयेण चीवराइयं छहेत्ता गतो, तस्स उत्तरा भइणी, उजाणे ठियस्स दिया गया, तं च दट्टण तीएवि चीवरातियं सवं छड्डियं, ताहे भिक्खाए पविठ्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, सा णेच्छति, तेण भणियं-अच्छौ एसा तव देव्यादिना। तेण य दो सीसा पवाविया-कोडिण्णो कोट्टवीरो य, तओ सीसाण परंपरफासो जातो ॥ एतदर्थोपसंहारिके भाष्यगाथे ॥ 18 ॥ | 1 कर्मोदयेन चीवरादिकं त्यक्त्वा गतः, तस्योत्तरा भगिनी, उद्याने स्थितं वन्दिका गता,तच्च दृष्ट्वा तयाऽपि चीवरादिकं सर्व त्यक्तं, तदा भिक्षायै प्रविष्टा, गणिकया दृष्टा, माऽस्मासु लोको विरङ्गीत् इति उरसि तस्याः पोतिका बद्धा, सा नेच्छति, तेन भणितं-तिष्ठतु एषा तव देवतादत्ता । तेन च द्वौ शिष्यौ प्रत्राजितौ-कौण्डिन्यः कोट्टवीरश्च, ततः शिष्याणां परम्परास्पर्शो जातः ॥ For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ ऊहा पन्नन्तं बोडियसिवभूइउत्तराहि इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पन्नं ॥ 1 ॥ बोडियस भूईओ वोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुत्पन्ना ॥ 2 ॥ व्याख्या - 'ऊहया' स्ववितर्कात्मिकया 'प्रज्ञतं' प्ररूपितं, बोटिकश्वासौ चारित्रविकलतया मुण्डमात्रत्वेन शिवभूतिश्च वोटिकशिवभूतिः स चोत्तरा च तद्भगिनी बोटिकशिवभूत्युत्तरे ताभ्याम् ' इदम् ' अनन्तरोक्तं, यत्रास्यो। त्पत्तिस्तदाह - मिथ्यादर्शनम् 'इणमोऽत्ति आर्पत्वादिदं रथवीरपुरे समुत्पन्नम् ॥ बोटिकशिवभूतेर्बोटिक लिङ्गस्य भवत्युत्पत्तिः, पठ्यते च - 'बोडियलिङ्गस्स आसि उप्पत्ती' तत्र च कौण्डिन्यकोट्टवीरौ परम्परा - अव्यवच्छिन्नशि - ष्यप्रशिष्य संतानलक्षणा तस्याः स्पर्शो यत्र तत्परम्परास्पर्श यथा भवत्येवमुत्पन्नौ, अनेन कौण्डिन्यकोट्टवीराभ्यां बोटिक सन्तानस्योत्पत्तिरुक्ता भवतीति गाथाद्वयार्थः ॥ 1-2 ॥ इयता ग्रन्थेन श्रद्धा दुर्लभत्वमुक्तम्, अस्याश्च सम्यक्त्वरूपत्वात् सम्यक्त्वपूर्वकत्वाच्च संयमस्य तस्याप्यनेनैव दुर्लभत्वमुक्तमेवेति भावनीयं । तथा चत्वारीत्यङ्गमित्यस्य च व्याख्याने चतुरङ्गेभ्यो हितं तत्खरूपव्यावर्णनेन चतुरङ्गीयमिति व्युत्पत्तिः सुज्ञानैवेति निर्मुक्तिकृता नोपदशिता । गतो नामनिष्पन्न निक्षेपः, सम्प्रति सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचचत्तारि परमंगाणि, दुलहाणिह जंतुणो । माणुसतं सुई सद्धा, संजमंमि य वीरियं ॥ 1 ॥ (सूत्रम् ) व्याख्या- ' चत्वारि' चतुःसङ्ख्यानि परमाणि च तानि प्रत्यासन्नोपकारित्वेन अङ्गानि च मुक्तिकारणत्वेन परमाङ्गा For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 18 ॥ नि 'दुर्लभानि' दुःखेन लभ्यन्त इतिकृत्वा दुष्प्रापाणि 'इह' अस्मिन्संसारे, कस्य ?-जायत इति जन्तुस्तस्य देहिन इत्यर्थः, पठ्यते च-देहिन' इति, कानि पुनस्तानि ?-मनसि शेते मानुषः, अथवा मनोरपत्यमिति वाक्ये "मनोर्जातावयतौ पुक् च" (pA04-1-161) इत्यजि प्रत्यये पुगागमे च मानुषस्तद्भावः मानुषत्वं-मनुजभावः, 'श्रवणं' श्रुतिः, सा च 'अर्थप्रकरणादिभ्यः सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते' इति न्यायाद्धर्मविषया, श्रद्धाऽपि तत एव धर्मविषया, संयमे' आश्रवविरमणाद्यात्मनि, चः समुचये भिन्नक्रमः, ततो विशेषेणेरयति-प्रवर्त्तयति आत्मानं तासु तासु क्रियाखिति वीर्यं च-सामर्थ्य विशेष इति सूत्रार्थः ॥ 1 ॥ तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह* समावण्णाणं संसारे, णाणागोत्तासु जाइसु। कम्मा णाणाविहा कटु, पुढो विस्संभिया प्या॥2॥(सूत्र्म्) व्याख्या-'सम्' इति समन्तात् आपन्नाः-प्राप्ताः समापन्ना णं इति वाक्यालङ्कारे, क्वेत्याह-संसारे, तत्रापि क?-नाना इत्यनेकार्थः, गोत्रशब्दश्च नामपर्यायः, ततो नानागोत्रासु-अनेकाभिधानासु जायन्ते जन्तव आखिति जातयः-क्षत्रियाद्याः तासु, अथवा जननानि जातयः ततो जातिपु-क्षत्रियादिजन्मसु नाना-हीनमध्यमोत्तमभेदेनानकं गोत्रं यासु तास्तथा तासु, अत्र हेतुमाह-क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य 'पुढो त्ति पृथगू भेदेन, किमुक्तं भवति ?-एकैकशः, 'vissaMbhiya'tti विन्दोरलाक्षणिकत्वाद् ॥ 181 Join Education Interational For Personal & Private Use Only Page #365 -------------------------------------------------------------------------- ________________ vizva - jagad bibhrati- पूरयन्ति क्वचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च- "त्थि किर सो पएसो लोए वालग्गको डिमित्तोऽपि । जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता ॥ 1 ॥" इदमुक्तं भवति - अवाप्यापि मानुपत्वं स्वकृतविचित्रकर्मानुभावतः पृथग्जातिभागिन्य एव भवन्ति, काः - 'प्रजाः ' जनसमूहरूपाः, तदनेन प्राप्तमानुपत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथ। गिति भिन्नासु नानागोत्रासु - अनेक कुलको युट्पलक्षितासु जातिषु - देवाद्युत्पत्तिरूपासु समापन्नाः - सम्प्राप्ता वर्त्तन्त इति गम्यते, णेति प्राग्वत्, 'विश्रम्भिताः' सञ्जातविश्रम्भाः सत्यः प्रक्रमात्कर्म्मखेव तद्विपाकदारुणत्वापरिज्ञानात् काः ? - प्रजायन्ते इति प्रजाः - प्राणिन इति सम्बन्धः, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुजत्वदुर्लभत्वे कारणमुक्तमिति सूत्रार्थः ॥ 2 ॥ अमुमेवार्थ भावयितुमाह एगया देवलोएसु, narapasu'vi एग्या। एगया आसुरे काये, आहाकम्मेहिं गच्छइ ॥ 3 ॥ (सूत्रम् ) व्याख्या- 'एकदा ' इत्येकस्मिन् शुभकर्मानुभवकाले दीव्यन्तीति देवाः तेषां लोकाः -- उत्पत्तिस्थानानि देवगत्या - दिपुण्यप्रकृत्युदयविषयतया लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति - योग्यतयाऽऽह्वयन्तीति नरकाः तेषु । रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा ' तथावि1 नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि । जन्ममरणाबाधा यत्र जीवैर्न संप्राप्ताः ॥ 1 ॥ For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ उत्तराध्य. चतरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥ 182 ॥ *HISSORIES धभावनाभाषितान्तःकरणावसरे, असुराणामयमासुरस्तमसुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, बालतपःप्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थ देवलोकोपादानेऽपि पुनरासुरकायग्रहणम् , अथवा देवलोकशब्दस्य सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम् , इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम्, 'आहाकम्मेहिंति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं भवति ?-खयंविहितैरेव सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषैः यथाकर्मभिर्वा-तत्तद्गत्यनुरूपचेष्टितैः 'गच्छति' याति, इति सूत्रार्थः ॥ 3 ॥ तथाएगया खत्तिओ होइ, तओ च्ण्द्दाल्बुक्क्सो। तओ कीडपयंगों य, तओ कुंथू पिवीलिया॥4॥(सूत्र्म्) व्याख्या-'एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले 'khattiya'tti 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यस्वायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरं तको वा प्राणी 'चण्डालः' प्रतीतः, यदि वा शूद्रेण ब्राह्मण्यां जातश्चण्डालः, 'बोक्कसो' वर्णान्तरभेदः, तथा च वृद्धाः-"बभणेण सुद्दीओ जातो णिसाउत्ति वुचति, बंभणेण वेसीए जातो अंबटोत्ति वुचति, तत्थ णिसाएणं जो अंबट्टीते जातो सो बुक्कसो भण्णति" इह च क्षत्रियग्रहणादुत्तमजातयः 1 ब्राह्मणेन शूद्रयां जातो निषाद इत्युच्यते, ब्राह्मणेन वैश्यायां जातोऽम्बष्ठ इति उच्यते, तत्र निषादेन योऽम्बष्ठयां जातः स बुक्कसो भण्यते, For Personal & Private Use Only Page #367 -------------------------------------------------------------------------- ________________ | चण्डालग्रहणान्नीचजातयो बुक्कसग्रहणाच्च सङ्कीर्णजातय उपलक्षिताः, 'ततो' मानुषत्वादुद्धृत्येति शेषः, 'कीटः प्रतीतः 'पतङ्गः' शलभः, चः समुच्चये, ततस्तको वा 'कुन्थ् पिपीलिक' त्ति, चशब्दस्य लुप्तनिर्दिष्टत्वात् कुन्थुः पिपीलिका च, भवतीति सर्वत्र सम्बध्यते, शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः ॥ 4 ॥ किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहएवमावजोणीसुं, पाणिणो कम्मकिविसा । ण णिविज्जंति संसारे, सबट्ठेसु व खत्तिया ॥ 5 ॥ (सूत्रम् ) कम्मसंगेहि संमूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ 6 ॥ (सूत्रम्) रुमह व्याख्या - 'एवम् ' अमुनोक्तन्यायेन आवर्त्तनम् आवर्त्तः - परिवर्त्त इति योऽर्थो, युवन्ति - मिश्रीभवन्ति कार्मण। शरीरिण औदारिकादिशरीरैरासु जन्तवो जुषन्ते सेवन्ते ता इति वा योनयः, आवर्त्तोपलक्षिता योनयः आवर्त्तयोनयः तासु, 'प्राणिनः' जन्तवः, कर्म्मणा - उक्तरूपेण किल्बिषाः - अधमाः कर्म्मकिल्विषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः, किल्बिषाणि क्लिष्टतया निर्कुष्टान्यशुभानुबन्धीनि कर्माणि येषां ते किल्बिषकर्माणः, 'न निर्विद्यन्ते' कदैतद्विमुक्तिरिति नोद्विजन्ते, क्क या आवर्त्तयोनयः ? इत्याह- 'संसारे' भवे, केष्विव के न निर्विद्यन्ते ? इत्याह- सर्वे च ते अर्थ्यन्त इत्यर्थाश्व - मनोज्ञशब्दादयो धनकनकादयो वा सर्वार्थास्तेष्विव 'क्षत्रियाः' राजानः, किमुक्तं भवति ? - यथा मनोज्ञाम् शब्दादीन् भुआनानां तेषां तर्षोऽभिवर्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्त्यां सत्यां कलंकली भावमनुभव For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 183 ॥ | तामपि भवाभिनन्दिनी प्राणिनामिति, कथमन्यथा न तत्प्रतिघातार्थमुद्यच्छेयुरिति भावः । पाठान्तरं वा - 'सङ्घट्ट । इव khattiya'tti इवो भिन्नक्रमः, ततः सर्वैः शयनादिभिरर्थः - प्रयोजनमस्येति सर्वार्थः क्षत्रियः, स चार्थाद्धष्टराज्यः तद्वत्, ततो यथाऽसौ न निर्विद्यते, अर्थात्सर्वार्थान् प्रार्थयमानः, तथैतेऽपि प्राणिनः सुखान्यभिलषन्तोऽनिर्विद्यमानाश्च, कर्म्मभिः - ज्ञानावरणीयादिभिः सङ्गाः - सम्बन्धाः कर्मसङ्गास्तैः, यद्वा कर्माणि - उक्तरूपाणि तत्तक्रियाविशेपात्मकानि वा, तथा सज्यन्तेऽमीषु जन्तव इति सङ्गाः - शब्दादयोऽभिष्वङ्गविषयाः, ततश्च कर्माणि च सङ्गाश्च कर्म्मसङ्गाः तैः सम् इति भृशं मूढाः - वैचित्त्यमुपागताः सम्मूढाः, 'दुःखम् ' असातात्मकं जातमेषामिति दुखिताः, कदाचित्तन्मानसमेव स्यादत आह- 'बहुवेदनाः' वह्नयो वेदनाः - शरीरख्यथा येषां ते तथा, मनुष्याणामिमा मानुष्या न तथाऽमानुष्याः, तासु -नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु 'योनिषु' अभिहितरूपासु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्म्मभिः कोऽर्थः ? - न तत उत्तारं लभन्ते ' प्राणिनः ' जन्तवः, तदनेन सत्यप्यावर्ते निर्वेदाभावात् कर्म संङ्गसंमूढाः दुःखहेतुनरकादिगत्यनुत्तरणेन प्राणिनो मनुजत्वं न लभन्त इत्युक्तमिति । सूत्रद्वयार्थः ॥ 5-6 ॥ कथं तर्हि तदवाप्तिः ? इत्याह-" कम्माणं तु पहाणाए, आणुपुवी कयाइ उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ 7 ॥ (सूत्रम् ) व्याख्या- 'कर्मणां ' मनुजगतिविबन्धकानाम् 'तुः' पूर्वस्माद्विशेषद्योतकः 'पहाणाए ऽत्ति प्रकृष्टं हानम् - अपगमः For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 183 ॥ Page #369 -------------------------------------------------------------------------- ________________ कयाइ उत्ति तुशब्दस्यैवकाराण कथं पुनस्तेषां प्रहाणिरित्यास युद्धिम् क्लिष्टकर्मविगमामि प्रहाणं तस्यायो-लाभः प्रहाणायः तस्मिन् , यद्वा सूत्रत्वात् प्रहाणौ प्रहान्या वा तद्विबन्धकानन्तानुबन्ध्यादिकर्मसु प्रहीणेषु, कुतश्चिदीश्वरानुग्रहादेस्तदप्राप्तेः, अन्यथा हि तद्वैफल्यापत्तिः, एतेन-'अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् , श्वनं वा खर्गमेव वा ॥ 1 ॥ ' इत्यपास्तं भवति, अर्थ कथं पुनस्तेषां prahANirityAha'AnupUA' क्रमेण न तु झगित्येव, तयापि 'कयाइ उत्ति तुशब्दस्यैवकारार्थत्वात्कदाचिदेव न सर्वदा, 'जीवाः' प्राणिनः 'शुद्धिम् क्लिष्टकमविगमात्मिकाम् अनु-तद्विघातिकर्मापगमस्य पश्चात्प्राप्ताः 'आददते' स्वीकुर्वन्ति मनुष्यतां, पाठान्तरतश्च "जायन्ते मणुस्सयंहसरायति सुव्यत्ययान्मनुष्यतायां, तदैव तन्निवर्तकमनुजगत्यादिकर्मोदयादिति भावः, अनेन मनुजत्वविबन्धककर्मापगमस्य तथाविधकालादिसव्यपेक्षत्वेन दुरापतया मनुषत्वदुर्लभत्वमुक्तमिति सूत्रार्थः ॥ 7 ॥ कदाचिदेतदवाप्तौ श्रुतिः सुलभैव स्यादत आहमाणुस्सं विग्गहं lar3e, सुती धम्मस्स दुल्लहा । जं सोचा पडिवजंति, तवं खंतिमहिंसयं ॥8॥(सूत्र्म्) व्याख्या-'माणुस्संति सूत्रत्वान्मानुष्यकं मनुष्यसम्बन्धिनं विशेषेण गृह्यते आत्मना कर्मपरतन्त्रेणेति विग्रहस्तं मनुजगत्याधुपलक्षितमौदारिकशरीरं 'laDhuM'ti अपेर्गम्यमानत्वात् लब्ध्वापि, 'श्रुतिः' आकर्णनं, कस्य ?-धारयति दुर्गतौ निपततो जीवानिति धर्मः, तथा च वाचकः-"प्रागुलोकबिन्दुसारे स्र्वाक्स्स्र्स्न्निपात्प्रिप्त्थित्ः। धृञ् धरणाऽर्थो धातुस्तदर्थयोगाद्भवति ध्र्म्ः॥1॥ दुर्गतिभयप्रपाते पतन्तमभयकरदुर्लभत्राणे । सम्यक् चरितो यस्मा For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः उत्तराध्य. द्धारयति ततः स्मृतो ध्र्म्ः॥2॥" तस्य-एवमन्वर्थनासो धर्मस्य 'दुर्लभा' दुरापा प्रागुक्तालस्वादिहेतुतः, सच-- 'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ 11 ॥ ' इत्यादिसुगतादिकल्पितोऽपि स्याद् अतस्तदपोहायाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते' अङ्गीकुर्वन्ति 'तपः' ॥ 184 ॥ अनशनादि द्वादशविधम् 'क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसनशीलताम् , अनेन च प्रथमत्रतमुक्तम् , एतच्च शेषव्रतोपलक्षणम् , एतत्प्रधानत्वात्तेषाम् , एतद्वृत्तितुल्यानि हिं शेषव्रतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्यापि यतिधर्मस्याभिधानम् , इह , च यद्यपि श्रुतेः शाब्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधानं, तेस्या अपि तदर्थत्वादिति, स एव यच्छब्देन द परामृश्यते, अथवा काका नीयते-'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृति नाश्रुत्वा सुच्चा जाणति कहाणं, सोचा जाणति पावगं' इत्याद्यागमात् , तत एवमतिमहार्थतया दुरापेयमिति सूत्रार्थः ॥ 8 ॥ श्रुत्यवाप्तावपि श्रद्धादुर्लभतामाहआहच्च सवणं lar3e, सद्धा परमदुल्लहा । सोच्चा णेयाउयं मग्गं, बहवे परिभस्सइ ॥ 9 ॥ (सूत्रम्). व्याख्या-'आह' इति कदाचित् 'श्रवणम्' प्रक्रमाद्धर्माकर्णनम् , उपलक्षणत्वान्मनुष्यत्वं च लब्ध्वेति, api1 श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम् ॥ 184 ॥ For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ ka zabdasya गम्यमानत्वात् लब्ध्वापि-अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद्धर्मविषयव 'परमदुर्लभा' अतिशयदरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य न्यायेन चरति-प्रवर्तते नैयायिकः, न्यायोपपन्न इत्यर्थः, |तं 'मार्गम्' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं बहवः नैक एव, परि इति सर्वप्रकारं 'भस्सइऽत्ति भ्रश्यन्ति-च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्राप्तमप्यपैति तचिन्तामणिवत् परमदुर्लभमेवेति भावः । इहैव केचिन्निववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त(प्यस्ति) इति सूत्रार्थः ॥ 9 ॥ एतत्त्रयावाप्तावपि * संयमवीर्यदुर्लभत्वमाह-- सुइं च लटुं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणाऽवि, णो य णं पडिवज्जइ ॥ 10 ॥ (सूत्रम्) व्याख्या-श्रुतिं चशब्दान्मनुष्यत्वं च 'लद्धति प्राग्वल्लब्ध्वापि, श्रद्धां च वीर्य प्रक्रमात् संयमविषयं, पुनःशब्दस्य विशेषकत्वाद्विशेषेण दुर्लभं, यतः बहवः नैक एव रोचमाना अपि-न केवलं प्राप्तमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'Na'miti वाक्यालङ्कारे अथवा 'णो य णन्ति सूत्रत्वानो एतं 'paDivajati'tti तत एव प्रतिपद्यन्ते चारित्रमोहनीयकम्र्मोदयतः, सत्यकिश्रेणिकादिवन्न कर्तुमभ्युपगच्छन्तीति सूत्रार्थः ॥ 10 ॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह ब्दान्मनुष्यत्वं च 'लचति रोचमाना अपि न केवल अथवा 'णो यू णन्ति CCCASERECR- सूत्र For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 185 ॥ माणुसत्तमि आयाओ, जो धम्म सोच्च सदहे । तवस्सी वीरियं लद्धं, संवुडो निद्धणे रयं ॥11॥(सूत्र्म्) चतुरङ्गीया ध्ययनम् व्याख्या-'मानुषत्वे' मनुजत्वे 'आयातः' आगतः, किमुक्तं भवति ?-मानुषत्वं प्राप्तो, य इत्यनिर्दिष्टस्वरूपो य एव कश्चिद्धम' श्रुत्वा 'सद्दहेऽत्ति श्रद्धत्ते-रोचयते 'तपखी' निदानादिविरहितया प्रशस्यतपोन्वितः, कथं ?'वीर्य' संयमोद्योगं लब्ध्वा 'संवृतः' स्थगितसमस्ताश्रवः, स किमित्याह-णिद्धणेऽत्ति निर्धनोति-नितरामपनयति रज्यते अनेन खच्छस्फटिकवच्छुद्धखभावोऽप्यात्माऽन्यथात्वमापाद्यत इति रजः-कर्म बध्यमानकं बद्धं च, तदपनयनाच मुक्तिं प्राप्नोतीति भावः, उभयत्र लिप्स्यमानसिद्धी चे (पा. 3-3-7) ति लट्, इह च श्रद्धानेन सम्यक्त्वमुक्तं, तेन च ज्ञानमाक्षिप्तं, प्रदीपप्रकाशयोरिव युगपदुत्पादात्तयोः, तथा च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वा04 a. 1-सू. 1) इति न विरुध्यत इति सूत्रार्थ्ः॥ 11 ॥ इत्यमामुष्मिकं मुक्तिफलमुक्तम् , इदानीमिहैव फलमाहसोही उजुभूयस्स, धम्मो सुद्धस्स चिट्ठति । णिवाणं परमं जाइ, घयसित्तेव पावए ॥ 12 ॥ (सूत्रम्) | व्याख्या-'शुद्धिः' कषायकालुष्यापगमो, भवतीति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य, तथा च 'धर्मः' क्षान्त्यादिः 'शुद्धस्य' शुद्धिप्राप्सस्य तिष्ठति' अविचलिततयाऽऽस्ते इति, अशुद्धस्य तु कदाचित्कपायोदयात्तद्विचलनमपि स्यादित्याशयः, तदवस्थितौ च 'निर्वाणं' नितिनिर्वाणं स्वास्थ्यमित्यर्थः 'परमं प्रकृष्टम् 5 ॥ For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ &आएगमासपरियाए समणे वंतरियाणं तेयल्लेसं वीईवयति' इत्याद्यागमेनोक्तं नैवास्ति राजराजस्य tatsukha'mityAdinA च वाचकवचनेनानूदितं 'याति प्राप्नोति, क इव ?-'ghayasitteva'tti इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावकः-अग्निः, लोकप्रसिद्धया, समयप्रसिद्ध्या तु पापहतुत्वात्पापकः तद्वत् , स च न तथा तृणादिभिर्दीप्यते यथा घृतेनेत्यस्य घृतसिक्तस्य नितिरनुगीयते, ततो विशेषेणास्य दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति,-'निर्जितमदमदनानां वाक्काय्म्नोविकार्र्हितानाम्। विनिवृत्तपराशानामिहेव मोक्षः सुविहितानाम् ॥ 1 ॥ इति वचनात्, कथंभूतः सन् ?-घृतसिक्तपावक इव-तपस्तेजसा ज्वलितत्वेन घृततपिताग्निसमान इति सूत्रार्थः ॥ 12 ॥ पठन्ति च नागार्जुनीयाः-"चउद्धा संपयं लद्धं, इहेव ताव भायते । तेयते तेजसंपन्ने, घयसित्तेव पावए ॥1॥त्ति" तत्र चतुर्धा-चतुष्प्रकारां संपदां-सम्पत्तिं प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्या इहैव लोके तावद् , आस्तां परत्र, 'भ्राजते' ज्ञानश्रिया शोभते, 'तेजते' दीप्यते तेजसा-अर्थात्तपोजनितेन सम्पनो-युक्तस्तेजःसम्पन्नः, शेषं प्राग्वदिति सूत्रार्थः ॥ 12 ॥ इत्थमामुष्मिकमैहिकं च फलमुपदर्य शिष्योपदेशमाहविगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डे पक्कमती दिस्ण्॥13॥ (सूत्रम्) ___व्याख्या-'vigizca'tti वेविग्धि पृथक् कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिविबन्धकस्य 'हेतुम्' उपादानका 1 एकमासपर्यायः श्रमणो व्यन्तराणां तेजोलेश्यां vyatibrajati । / For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. लारणं-मिथ्यात्वाविरत्यादिकं, तथा यशोहेतुत्वाद्यशः-संयमो विनयो वा, यदुक्तम्-"एवं धम्मस्स विणओ, मूलं पर- |मो से मोक्खो। जेण कित्तिं सुयं सिग्धं, णीस्सेसं चाभिगच्छइ ॥ 1 ॥ " इति, तत् 'सञ्चिनु' भृशमुपचितं कुरु, बृहद्वृत्तिः कया ?-क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, ततः किं स्यादित्याह-पाढवं' ति पार्थिवमिव पार्थिवं shiitossnnaadi॥186|| परिषहसहिष्णुतया समदुःखसुखतया च पृथिव्यामिव भवं, पृथिवी हि सर्वसहा, कारणानुरूपं च कार्यमिति भावो, यदि वा पृथिव्या विकारः पार्थिवः, स चेह शैलः, ततश्च शैलेशीप्राप्त्यपेक्षयातिनिश्चलतया शैलोपमत्वात्परप्रसि या वा पार्थिव शरीरं' तनुं हित्वा' त्यक्त्वा ऊर्ध्व दिशमिति सम्बन्धः, 'प्रक्रामति' प्रकर्षण गच्छति येन भवानिति उपस्कारो, यद्वा सोपस्कारत्वात् सूत्राणामेवं नीयते-यत एवं कुर्वन् भव्यजन्तुरूर्व दिशं प्रक्रामति ततस्त्वमतिदृढचेता इत्थमित्थं च कुर्वित्युपदिश्यते, प्रक्रामतीति वर्तमानसामीप्ये वर्तमाननिर्देश आसन्नकलावाप्तिसूचक इति सूत्रार्थः ॥ 13 ॥ इत्थं येषां तद्भव एव मुक्त्यवाप्तिस्तान् प्रत्युक्तं, येषां तु न तथा तान्प्रत्याहविसालिसेहिं सीलेहिं, जक्खा उत्तर उत्त्रा। महासुक्का व दिप्पंता, मन्नंता अपुणोच्चयं ॥14॥(सूत्र्म्) अप्पिया देवकामाणं, कामरूवविउविणो । उर्ल्ड कप्पेसु चिटुंति, पुवा वाससया भू॥ 15 ॥ (सूत्रम्) 1. एवं धर्मस्य विनयो मूलं परमोऽसौ मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति ॥ 1 ॥ MAHARA 4 // 186 // For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ व्याख्या-विसालिसहिति मागधदेशीयभाषया विसदृशैः-खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः SI'zIlaiH' व्रतपालनात्मकैरनुष्ठानविशेषैः, किम् ?-इज्यन्ते पूज्यन्त इति यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि क्षयमिति यक्षाः, ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः 'उत्तरोत्तरा' उत्तरोत्तरविमानवासिनः, उत्तरो वा उप|रितनस्थानवर्युत्तरः-प्रधानो येषु तेऽमी उत्तरोत्तराः 'महाशुक्ला' अतिशयोज्वलतया चन्द्रादित्यादयः, त इव |'दीप्यमानाः' प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-'मन्यमाना' मनसि अवधारयन्तः शब्दादिवि|पयावासिसमुत्पन्नरतिसागरावगाढतयाऽतिदीर्घस्थितितया वा, किम् ?-न पुनश्चवनम् अपुनश्चयवस्तम्-अधस्तिर्यगादिषूत्पत्त्यभावं, यदुक्तं मन्यमाना apunathyava'miti, तत्रोक्तमेव हेतुं सूत्रकृदाह-'अप्पिया' इत्यादिना, 'अर्पिताः प्राकृतसुकृतेन ढौकिता इव, केषाम् ?-काम्यन्ते-अभिलष्यन्ते इति कामा देवानां कामा देवकामाः-दिव्याङ्ग-18 |नागस्पर्शादयः, 'कामरूवविउविणोऽत्ति सूत्रत्वात्कामरूपविकरणा-यथेष्टरूपाभिनिवर्तनशक्तिसमन्विताः, कुर्वन्ति 4 हि ते उत्तरवैक्रियाणि समवसरणागमनादिषु तथा तथेति, येऽपि प्रयोजनाभावान्न कुर्वन्ति तेषामपि शक्तिरस्त्ये। वेत्येवमुच्यते, 'ऊर्ध्व' कल्पोपरिवर्तिषु |येयकेष्वनुत्तरविमानकेषु च कल्पेषु सौधादिषु यदि वा-ऊर्ध्वम्-उपरि कल्प्यन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो अवेयकादयश्च सर्वेऽपि कल्पा एव तेषु 'तिष्ठन्ति' आयुःस्थितिमनुपालयन्ति पूर्वाणि-वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि, jaghanyato'pi palyo For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 187 ॥ पमस्थितित्वात्, तत्रापि च तेषामसङ्खयेयानामेव सम्भवात् एवं वर्षशतान्यपि बहूनि पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यमिति ख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः ॥ 14-15 ॥ तत्किमेषामेतावदेव |फलमित्याशङ्कयाह तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उवेंति माणुस जोणिं, से दसंगेऽभिजायै ॥ 16 ॥ (सूत्रम्) व्याख्या - 'तत्र' तेषूक्तरूपोत्पत्तिस्थानेषु 'स्थित्वा' इत्यासित्वा 'यथास्थानम्' इति यद्यस्य स्खानुष्ठानानुरूपं यदिन्द्रादिपदं तस्मिन् यक्षाः 'आयुः क्षये' खजीवितावसाने ऽच्युताः ' भ्रष्टाः 'उवेन्ति' त्ति उपयन्ति मनुषाणामियं मानुषी तां 'योनिम्' उत्पत्तिस्थानं, तत्र च ' से' इति स सावशेषकुशलकर्मा कश्चिजन्तुः दशाङ्गानि भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः अभिजायते, एकवचननिर्देशस्तु विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायत इति वैचित्र्यसूचनार्थः, यद्वा 'से' इति सूत्रत्वात् तेषां दशानामङ्गानां समाहारो दशाङ्गी, प्राकृतत्वाच्च पुंसा निर्देशः, 'अभिजायते' उपभोग्यतयाऽऽभिमुख्येनोत्पद्यत इति सूत्रार्थः ॥ 16 ॥ कानि पुनर्दशाज्ञानीत्याहवित्तं वत्थु हिरण्णं च, पसवो दासपोरुसं । चत्तारि कामखंधाणि, तत्थ से उववज्जइ ॥ 17 ॥ मित्तवं नाइवं होइ, उच्चागोत्ते य वण्णवं । अप्पायंके महापन्ने, अभिजाय जसो बले ॥ 18 ॥ (सूत्रम्) For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 187 ॥ Page #377 -------------------------------------------------------------------------- ________________ 448440452086726 __ व्याख्या-'क्षि निवासगत्योः' क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रं-ग्रामारामादि सेतुकेतूभयात्मकं वा, तथा वसन्यस्मिन्निति वास्तु-खातोच्छ्रितोभयात्मकं 'हिरण्यं' सुवर्णम् , उपलक्षणत्वात् रूप्यादि च, 'पशवः' अश्वादयः, दास्यते-दीयते एभ्य इति दासाः-पोष्यवर्गरूपास्ते च पोरुसंति-सूत्रत्वात्पौरुषेयं च-पदातिसमूहः दासपौरुषेयं, 'चत्वारः' चतुःसङ्ख्याः, अत्र हि क्षेत्र वास्त्विति चैको हिरण्यमिति द्वितीयः पशव इति तृतीयो दासपौरुषेयमिति चतुर्थः, एते किमित्याह-काम्यत्वात् कामाः-मनोज्ञशब्दादयः, तद्धेतवः स्कन्धाः पुद्गलसमूहाः ततः कामस्कन्धाः, यत्र भवन्तीति गम्यते, प्राकृतत्वाच नपुंसकनिर्देशः, 'तत्र' तेषु कुलेषु 'से' इति स 'उपपद्यते' जायते । अनेन चैकमङ्गमुक्तं, शेषाणि तु नवाङ्गान्याह-मित्राणि-सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रवान् , ज्ञातयः-खजनाः । सन्त्यस्येति ज्ञातिमान् भवति, उच्चैः-लक्ष्म्यादिक्षयेऽपि पूज्यतया गोत्रं-कुलमस्येत्युच्चैर्गोत्रः, चः समुच्चये, वर्ण:श्यामादिः स्निग्धत्वादिगुणैः प्रशस्योऽस्येति वर्णवान् , 'अल्पातङ्कः' आतङ्कविरहितो नीरोग इत्यर्थः, महती प्रज्ञाऽस्येति महाप्रज्ञा-पण्डितः, 'अभिजातः' विनीतः, स हि सर्वजनाभिगमनीयो भवति, दुर्विनीतस्तु शेषगुणान्वितोऽपि न तथेति, अत एव च 'जसोऽत्ति यशखी, तथा च सति 'बलेऽत्ति बली कार्यकरणं प्रति सामर्थ्यवान् , उभयत्र सूत्रत्वान्मत्वर्थीयलोपः, एकैकोऽपि हि मित्रत्वादिगुणस्तत्तत्कार्याभिनिर्वर्तनक्षमः, किं पुनरमी समुदिताः?, शरीरसामर्थ्याचेह बलीति ॥ 17-18 ॥ तत्किमेवंविधगुणसम्पत्समन्वितं मानुषत्वमेव तत्फलमित्याह GEOGRESSUGARCASSAMACCOSREAL For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 188 ॥ / भोच्चा माणुस्सए भोए, अप्पाडरूवे अहाउयं । पुत्रं विसुद्ध सद्धम्मे, केवलं बोहि बुज्झिया ॥ 19 ॥ (सूत्रम्) व्याख्या -' भुक्त्वा ' आसेव्य 'मानुष्यकान् ' मनुष्यसम्बन्धिनः भुज्यन्त इति भोगाः - मनोज्ञशब्दादयस्तान् अविद्यमानं प्रतिरूपमतिप्रकर्षवत्त्वेनानन्यतुल्यमे पामित्यप्रतिरूपाः तान्, 'यथायुः' आयुषोऽनतिक्रमेण पूर्व - पूर्वजन्मविशुद्धो निदानादिरहितत्वेन 'सद्धर्म्म: (र्मा)' शोभनो धर्मोऽस्येति विशुद्धसद्धर्मा, केवलत्वाच्च 'धर्मादनिच् केवला - दिति ( pA0 5-4- 124 ) इत्यनिच् भवति, 'केवलाम्' अकलङ्कां 'बोधिं' जिनप्रणीतधर्म्मप्राप्तिलक्षणां 'बुद्धा' अनुभूय प्राप्येतियावत् ॥ 19 ॥ ततोऽपि किमित्याह चौरंगं दुल्लभं मच्चा, संजमं पडिवज्जिया । तवसा धुतकम्मंसे, सिद्धे भवति सासए ॥ 20 ॥ तिबेमि (सूत्रम्) व्याख्या - चतुर्णामङ्गानां समाहारश्चतुरङ्गी तामभिहितखरूपां 'दुर्लभां' दुष्प्रापां 'मत्वा' ज्ञात्वा 'संयमं ' सर्वसावद्ययोगविरतिरूपं 'प्रतिपद्य' आसेव्य, 'तपसा' बाह्येनान्तरेण च धुतम् - अपनीतं, कम्मसित्ति - कार्म्मग्रन्थिकपरिभाषया सत्कर्मानेनेति धुतकर्माशः, तदपनयनाच बन्धादीनामप्यर्थतोऽपनयनमुक्तमेव, यद्वा धुताः कर्म्मणोऽंशा-भागा येन स तथाविधः किमित्याह - सिद्धो भवति, स च किमाजीविकमतपरिकल्पितसिद्धवत् । पुनरिहैति उत नेत्यत आह-- 'शाश्वतः शश्वद्भवनात् शश्वद्भवनं च पुनर्भवनिबन्धनकर्म्मवीजात्यन्तिकोच्छेदात्, तथा चाह - "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ 1 ॥ For Personal & Private Use Only चतुरङ्गीया ध्ययनम् 3 ॥ 188 ॥ Page #379 -------------------------------------------------------------------------- ________________ इति, इह पुनस्तस्यैहागमनकल्पनमतिमोहविलसितं, तथा च स्तुतिकृत्-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाण-॥ मप्यनवधारितभीरुनिष्ठः । मुक्तः खयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ 1 ॥ " इति सूत्रार्थः । ॥ 20 ॥ इतिः परिसमाप्तौ, ब्रवीमि प्राग्व्दिति। उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव । इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां तृतीयमध्ययनं समाप्तमिति ॥ तृतीयमध्ययनं समाप्तम् ॥ For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ SAR ANA AURCE AAD NA ONA ANAN Me ARRORA uttarAdhyayanaTIkAyAM tRtIyamadhyayanaM samAptam // For Personal & Private Use Only Page #381 -------------------------------------------------------------------------- ________________ SAMACHCCCALAMMAR // OM nmH|| उक्तं तृतीयमध्ययनम् , अधुना चतुर्थावसरः, तस्स चायमभिसम्बन्धः, इहानन्तराध्ययने चत्वारि मनुष्यत्वादीन्यङ्गानि दुर्लभान्युक्तानि, इह तु तत्प्राप्तावपि महते दोषाय प्रमादो महते च गुणायाप्रमाद इति मन्यमानः प्रमादाप्रमादौ हेयोपादेयतयाऽऽह । इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्राग्वद व्यावर्णनीयानि तावद् यावन्नामनिष्पन्ने निक्षेपे प्रमादाप्रमादमिति नाम, ततश्च प्रमाद इत्यप्रमाद इति च निक्षेप्तव्यमित्युभयनिक्षेपप्रतिपिपादयिषयाऽऽह नियुक्तिकृत् नामंठवणपमाओ दवे भावे य होइ नायबो । एमेव अप्पमाओ चउबिहो होइ नायवो ॥ 179 ॥ ___ व्याख्या-'णामंठवणपमाएऽत्ति, प्रमादशब्द उभयत्र सम्बध्यते, ततश्च नामप्रमादः स्थापनाप्रमादः, 'दवेऽइति द्रव्यप्रमादः 'भावे यत्ति भावप्रमादश्च भवति ज्ञातव्यः, 'एवमेवेति नामस्थापनाद्रव्यभावभेदत एव अप्रमादश्चतुविधो भवति ज्ञातव्य इति गाथार्थः ॥ 179 ॥ इह च नामस्थापने प्रतीते इत्यनादृत्य द्रव्यभावप्रमादावभिधित्सुराहमज्ज विसय कसाया निदा विगहा य पंचमी भ्न्निया। इअपंचविहो एसो होइ पमाओ य अपमाओ 180 व्याख्या--माद्यन्ति येन तत् मद्यं, यदशाद्गम्यागम्यवाच्यावाच्यादिविभागं जनो न जानाति, अत एवाह-- "कार्याकार्ये न जानीते, वाच्यावाच्ये तथैव च । गम्यागम्ये च यन्मूढो, न पेयं mdymitytH॥1॥" viSIdanti-dharmaprati dain Education International For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 19 ॥ नोत्सहन्त एतेष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन परिणामे चातिकटुकत्वेन विषयोपमां यान्तीति विषयाः, असंस्कृता. अत एवाविवेकिलोकाऽऽसेविता विवेकिलोकपरित्यक्ताश्च, तदुक्तम्-"आपातमात्रमधुरा विपाककटवो विषोपमा 31 विस्स्याः। अविवेकिजनाऽऽचरिता विवेकिजनवर्जिताः पापाः॥1॥" कष्यतेऽस्मिन् प्राणी पुनः पुनरावृत्तिभावम-1 नुभवति कषोपलकष्यमाणकनकवदिति कषः-संसारस्तस्मिन् A-समन्तादयन्ते-गच्छन्त्येभिरसुमन्त इति कषायाः, यद्वा कषाया इव कषायाः, यथा हि तुवरिकादिकपायकलुषिते वाससि मजिष्ठादिरागः श्लिष्यति चिरं चावतिष्ठते। तथैतत्कलुषित आत्मनि कर्म सम्बध्यते चिरतरस्थिति के च जायते, तदायत्तत्वात् तस्थितेः, उक्तं हि शिवशर्मणा। "जोगा पयडिपएसं ठितिअणुभागं कसायओ kuNai"ityAdi, एतहुष्टता च निरुक्त्यैव भाविता, 'Nidda'tti नितरां द्रान्ति-गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति निद्रा, तद्वशाद्धि प्रदीपनकादिषु विनाशमिहैवानुभवन्ति, धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते, तथा चाह-"जांगरिया धम्मीणं अहमीणं च सुत्तया सेया। वच्छाहिवभ|गिणीए अकहिंसु जिणो जयंतीए ॥ 1 ॥ " विरूपा स्त्रीभक्तचौरजनपदविषयतयाऽसम्बद्धभाषितया च कथा विकथा, तत्प्रसक्तो हिमरगुणदोषोदीरणादिभिः पापमेवोपार्जयति, अत एवाह वाचकः-"यावत् परगुणदोषपरिकीर्तने 1 योगात् प्रकृतिप्रदेशौ स्थित्यनुभागौ कषायतः करोति । 2 जाग्रत्ता धर्मिणामधर्मिणां च सुप्तता shreysii। वत्साधिपभगिन्यै acakathat jino jayanyai // 1 // For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ 4 % 9 SCE%EX-SA%AMESSA - % व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ 1 ॥ " इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्सन्त इति तेषामेवातिदुष्टताख्यापकं, महासामा अपि ह्येतद्वशादुपघातमाप्नुवन्ति, आह च वाचकः-"इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः, तद्यथा-गायः सत्यकि कर्द्धिगुणं prApto'nekazAstrakuzalo'nekavidyAbalasampanno'pI"tyAdi / एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मनि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति है हृदयम् , अत एव न भावप्रमादः पृथ्गुक्त्ः। उपसंहारमाह-'itI'tyanantaramupadarzitaH पञ्चविधः-पञ्चप्रकारः 'एप' इति इहैवोच्यमानतया प्रत्यक्षत उपलभ्यमानो 'भवति' विद्यते प्रकर्षेण माद्यन्त्यनेनेति प्रमादः अप्रमादश्च तदभावरूपः पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः ॥ 180॥प्र्स्तुत्योज्ञामाह्प्ण्च्विहोअप्माओ इहमज्झयणमि अप्पमाओ यावण्णिजए उ जम्हा तेण पमायप्पमायति ॥ 181 ॥ 3 8. व्याख्या-पञ्चविधः चशब्दस्तद्गतभेदसूचकः प्रमादः 'iha'asminnadhyayane अप्रमादश्च पञ्चविधो वयेते, तुशब्दोऽन्याध्ययनेभ्यो विशेष द्योतयति, यस्माद्धेतोस्तेन प्रमादाप्रमादमित्येतदुच्यत इति गाथार्थः ॥ 181 ॥ इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे sati bhavati, taccedam % % % % % in Education Interaaral For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ उत्तराध्य बृहद्वृत्तिः ॥ 19 ॥ SAMROSARORSCIENCE असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । असंस्कृता. एवं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गहिति ? ॥ 1 ॥ (सूत्रम्) | व्याख्या-संस्क्रियत इति संस्कृतं न तथा, शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुमशक्यत्वात् , किं तत् ?-'जीवितं' प्राणधारणरूपं, ततः किमित्याह-मा प्रमादीः, किमुक्तं भवति ?-यदीदं कथञ्चित् संस्कर्तुं शक्यं स्यात् चतुरङ्ग्यवाप्तावपि न प्रमादो दोषायैव स्यात् , यदा त्विदमसंस्कृतं तदैतत्परिक्षये प्रमादिनस्तदतिदुर्लभमिति मा प्रमादं कृथाः, कुतः पुनरसंस्कृतम् 1-जरया-वयोहानिरूपया उपनीतस्य-प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो हि जरानन्तरमेव मृत्युरित्येवमुपदिश्यते, हुर्हेतौ, यस्मान्न अस्ति-विद्यते त्राणं-शरणं येन मृत्युतो रक्षा स्यात् , उक्तं च वाचकैः-"मङ्गलैः कौतुकैओगैर्विद्यामत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, | सेन्द्रा देवगणा अपि ॥ 1 ॥ " यद्वा स्यादेतत्-वार्द्धके धर्म विधास्वामीत्याशङ्कयाह-जरामुपनीतः-प्रापितोगम्यमानत्वात् स्वकर्मभिर्जरोपनीतस्तस्य नास्ति त्राणं, पुत्रादयोऽपि हि न तदा पालयन्ति, तथा चात्यन्तमवधीरणा * ॥ 19 ॥ |स्पदस्य न धर्म प्रति शक्तिः श्रद्धा वा भाविनी, यद्वा त्राणं येनासावपनीयते पुनर्योवनमानीयते न तावरणमस्ति, ततो यावदसौ (त्वां) नासादयति तावद्धम्म मा प्रमादीः, उक्तं हि-"तद्यावदिन्द्रियबलं जरया रोगैर्न बाध्यते dain Education International For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ prasabham / तावच्छरीरमूछौं त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ 1 ॥ " जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टणो दृष्टान्तः, तत्र च सम्प्रदायः। उजेणी नयरी जियसत्तू राया, तस्स अट्टणो मल्लो, सबरजेसु अजेतो। इतो य समुदतडे सोपारयं णयरं, तत्थ |सिंह गिरी राया, सो य मल्लाणं जो जिणति तस्स बहुं दवं देति, सो य अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरति, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडागं हरति, एसा ममं ओहावणत्ति पडिमलं मग्गति, तेण मच्छितो एगो दिट्ठो वसं पियंतो, बलं च से विन्नासियं, णाऊण पोसितो, पुणरवि अट्टणो आगतो, सो य किर मल्लजुद्धं होहितित्ति अणागते चेव सगातो जयरातो अप्पणो पत्थयणस्स बयलं भरेऊणं अवाबाहेणं एति, संपत्तो सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गतो सयं आवासं चिंतेइ-एयस्स वुड्डी तरुणस्स मम हाणी, अन्नं मग्गइ मलं, 1 उज्जयिनी नगरी जितशत्रू राजा, तस्याट्टनो मल्लः, सर्वराज्येषु अजेय्ः। इतश्च समुद्रतटे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च लमल्लानां यो जयति तस्मै बहु द्रव्यं ददाति, स चाट्टनस्तत्र गत्वा वर्षे वर्षे पताकां हरति, राजा चिन्तयति-एषोऽन्यस्मात् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिमल्लं मार्गयति, तेन मात्स्यिक एको दृष्टः वसां पिबन , बलं च तस्य जिज्ञासितं, ज्ञात्वा पोषितः, पुनरप्यटनः |आगतः, स च किल मल्लयुद्धं भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यदनस्य बलीवर्द भृत्वा अव्याबाधेनायाति, संप्राप्तः सोपारकं, युद्धे पराजितो मात्स्यिकमल्लेन, गतः स्वकमावासं चिन्तयति-एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्य मार्गयति मल्लं, For Personal & Private Use Only Page #386 -------------------------------------------------------------------------- ________________ उत्तराध्य. सुणेति सुरट्टाए अत्थित्ति, एतेणं भरुकच्छहरणीगामे दुरेलकूवियाए करिसतो दिट्टो, एक्केणं हत्थेणं हलं वाहेइ, असंस्कृता. एक्कणं फलहीतो उप्पाडेति, तं दट्टण ठितो, पेच्छामि ताव से आहारेति, आवल्ला मुक्का, भज्जा य से भत्तं महाय बृहद्वृत्तिः आगया, पत्थिया, कूरस्स उब्भजिय घडतो पेच्छति, जिमितो सण्णाभूमिगतो, तत्थ परिक्खइ, सवं संवैडिं, स वेया॥19॥ लियंमि वसहिं तस्स घरे मग्गति, दिना। इतो य संकहा य, पुच्छइ-का जीविका ?, तेण कहिए भणति-अहं अहणो तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमोलं दिन्नं, सा य उवलेहा, उजेणिए गया, तेणवि वमणविरेयणाणि कयाणि, पोसितो णिजुद्धं सिक्खावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फलहियमलो, मच्छियमल्लोवि, जुद्धे एको अजितो एक्को अपराजितो, रायावि बीयदिवसे होहीत्ति अतिगतो 1 शृणोति सुराष्ट्रायामस्तीति, एतेन भृगुकच्छधरणीग्रामे दूर कूपिकायाः कर्षको दृष्टः, एकेन हस्तेन हलं वायति, एकेन कर्पासानुत्पाटय-॥ ति, तं दृष्ट्वा स्थितः, प्रेक्षे तावदस्याहारमिति, बलीवौं मुक्ती, भार्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, कूरस्य संपूर्ण(उद्भिद्य) घटं प्रेक्षते जिमितः संज्ञाभूमिं गतः, तत्र परीक्षते, सर्व संवृत्तं, सवैकालिके वसतिं तस्य गृहे मार्गयति, द्त्ता। इतश्च संकथा च, पृच्छति-का जीविका 1, तेन कथिते भणति-अहमट्टनस्त्वामीश्वरं करोमीति, तस्यै महिलायै कासमूल्यं दत्तं, सा च संतुष्टा, उज्जयिन्यां गता (सा बलीवान् ॥ 19 ॥ प्रगुणय्योजयिनीं गता ), तेनापि वमनविरेचनानि कृतानि, पोषितो नियुद्धं शिक्षितः, पुनरपि महिमकाले तेनैव विधिना आगतः, प्रथहै मदिवसे कर्पास (फलही) मल्लो, मात्स्यिकमल्लोऽपि, युद्धे एकोऽजितः एकोऽपराजितः, राजाऽपि द्वितीयदिवसे भविष्यतीति अतिगतः DIR हरेल. 3. टिअवल्ली । 4 उवल्ला सवळेदा । उवलद्धा । *SHAH For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ imevi sae 2 Alae गया, अट्टणेण फलहियमल्लो भणितो-कहेहि पुत्ता ! जंते दुक्खावियं, तेण कहियं, मक्खित्ता मलितो सेएणं पुणण्णवीकतो, मच्छियस्सवि रण्णा संमद्दगा विसजिया, भणइ-अहं तस्स पिउणोऽपि ण बीहेमि, सो को वराओ ?, बीयदिवसे समजुद्धा, तईयदिवसे अंबप्पहारो णीसहो वैसाहं ठितो मच्छितो, अट्टणेण भणितो-फलहित्ति, तेण फलिहग्गहेण कहितो सीसे कुंडिकागाहेण, सकारितो गतो उजेणिं । तत्थ य विमुक्कजुज्झवावारो अच्छति, सो य महल्लोत्तिकाउं परिभूयए सयणवग्गेणं, जहा-अयं संपयं ण कस्सइ कजस्स खमोत्ति, पच्छा सोमाणेणं तेसिं अणाउच्छाए कोसंबिए णयरिए गतो, तत्थ वरसमेत्तं उवरेगमतिगतो रसायणं उवजीवेति, सो बलिट्ठो जातो, जुद्धमहे पवत्तेति, रायमल्लो णिरंगणो णाम, तं णिहणति, पच्छा राया मण्णुइतो-मम मल्लो 1 इमावपि स्वस्मिन् स्वस्मिन् आलये गती, अट्टनेन फलहिमलो भणित:-कथय पुत्र ! यत्ते दुःखितं, तेन कथितं, मक्षित्वा मर्दितः सेकेन पुनर्नवीकृतः, मात्स्यिकायापि राज्ञा संमर्दका विसृष्टाः, भणति-अहं तस्य पितुरपि न बिभेमि, स को वराकः ?, द्वितीय दिवसे समयुद्धौ, तृतीयदिवसे प्र्हारातो निस्सहः वैशाख स्थितो मात्स्यिकः, अट्टनेन भणितः-फलहिरिति, तेन पाणिग्राहेण कृष्टः शीर्षे कुण्डिकाप्राहेण, सत्कृतो गत उज्जयिनी । तत्र च विमुक्तयुद्धव्यापारस्तिष्ठति, स च वृद्ध इतिकृत्वा परिभूयते खजनवर्गेण, यथाऽयं साम्प्रतं न कस्मैचित् कार्याय क्षम इति, पश्चात्स मानेन ताननापृच्छय कौशाम्ब्यां नगर्यां गतः, तत्र वर्षमात्रमुपरेक(निर्व्यापारता )मतिगतो रसायनमुपजीवति, स। बलिष्ठो जातः, युद्धमहे प्रवर्त्तते, राजमल्लो निरखनो नाम, तं निहन्ति, पश्चाद् राजा manyuyito mama malla dain Education International For Personal & Private Use Only Page #388 -------------------------------------------------------------------------- ________________ उत्तराध्य बृहद्वृत्तिः ॥ 19 ॥ *%ACANCIRCRORISA आगंतूणा विहणितोत्ति ण पसंसई, रायाणे य अपसंसंते सबो रंगो तुण्हिको अच्छति, इतो य अट्टणेण राइणो जाणण-18 असंस्कृता. णिमित्तं भण्णति-'साहह वण!सउणाणं साहह भोसुन्निगासुन्निगान्न्ण्। णिहतो णिरंगणो अट्टणेण णिक्खित्तसत्थेणं ॥ 1 ॥ ' एवं भणियमेत्ते राइणा एस अट्टणोत्तिकाउं तुटेण पूजितो, दवं च से पजत्तियं आमरणंतियं दिण्णं, सयणवग्गो य से तं सौं तस्स सगासमुवगतो, पायवडणमाईहिं पत्तियावेउं दवलोभेणं अल्लियावितो, पच्छा सो चिंतेइ-मम एते दवलोभेण अल्लियावेंति, पुणोऽवि मम परिभविस्संतित्ति, जरापरिगतो अहं ण पुणो सुमहल्लेणावि पयत्तेण सकिस्सं जुवत्तं काउं, तं jAva'javi सचेटो ताव पचयामित्ति संपहारेउं पवतितो ॥ एवं जरोपनीतस्याट्टनस्येवान्यस्यापि न त्राणं-बन्धुभिः पालनं जरातो वा रक्षणम् , 'एव' मित्येवं प्रकारं पाठान्तरतः-एनं वा-अनन्तरोक्तमर्थ 'विजानी-18 हि' विशेषेण विविधं वा अवबुध्यख, तथैतच वक्ष्यमाणं जानीहि, यथा 'जनाः' लोकाः 'प्रमत्ताः' प्रमादपराः, 1 आगन्तुकेन विहत इति न प्रशंसति, राज्ञि चाप्रशंसति सर्वो रङ्गस्तूष्णीकस्तिष्ठति, इतश्चाट्टनेन राज्ञो ज्ञापननिमित्तं भण्यते-कथय वन ! शकुनेभ्यः कथयत भोः शकुनिकाः ! शकुनिकान् । निहतो निरजनोऽट्टनेन निक्षिप्तशस्त्रेण ॥ 1 ॥ एवं भणितमात्रे राज्ञा एषोऽट्टन इतिकृत्वा तुष्टेन पूजितः, द्रव्यं च तस्मै पर्याप्तमामरणान्तिकं दत्तं, स्वजनवर्गश्च तस्य तत् श्रुत्वा तस्य सकाशमुपगतः, पादपतनादिमिः ॥ 19 ॥ प्रत्याय्य द्रव्यलोभेनाश्रितः, पश्चात्स चिन्तयति-मामेते द्रव्यलोभेनाश्रयन्ति, पुनरपि मां पराभविष्यन्तीति, जरापरिगतोऽहं न पुनः सुमहताऽपि प्रयत्नेन शक्ष्यामि यौवनं कर्तुं, तद्यावदद्यापि सचेष्टस्तावत्प्रव्रजामीति संप्रधार्य प्रवजितः । Jain Education For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ ubhayatra सूत्रत्वादेकवचनं, 'कम्' अर्थ प्रक्रमात् त्राणं, नु इति वितर्के, विविधम्-अनेकधा हिंस्रा-हिंसनशीलाः,13 आर्षत्वाद्वा वीति-विश्रब्धान् खेषु वेषूत्पत्तिस्थानेष्वनाकुलमवस्थितान् जन्तून् हिंसन्तीति विहिंसाः, तथा अयताःतत्तत्पापस्थानेभ्योऽनुपरताः 'gahinti'tti सूत्रत्वाद् गमिष्यन्ति, ग्रहीष्यन्ति वा-स्वीकरिष्यन्ति, किमुक्तं भवति?एवमेतेप्रमत्तादिविशेषणान्विता जनाः खकृतैरीग्भिः कर्मभिर्नरकादिकमेव यातनास्थानं गमिष्यन्ति ग्रहीष्यन्ति वा,॥ यद्वैवं नीयते-असंस्कृतं जीवितमिति मा प्रमादीरित्यादि (दौ) गुरुणोक्ते कदाचिच्छिष्यो वदेत-बहुरयं जनः प्रमत्तः, तद्वदहमपि भविष्यामीत्याशङ्कय गुरुराह-भद्र ! एवं जानीहि जनः प्रमत्तो विहिंस्रोऽयतः 'कन्नुत्ति कामप्यवक्तव्यां । नरकादिगतिमसौ गमिष्यति ग्रहीष्यति वा, अतः किं तव विवेकिन एवंविधजनव्यवहाराश्रयणेन ?, सूत्रत्वाच्चै-II कत्वेऽपि बहुवचनमिति सूत्रार्थः ॥ 1 ॥ असंस्कृतं जीवितमित्युक्तम् , अतस्तदू व्याचिख्यासुराह नियुक्तिकृतुत्तरकरणेण कयं जं किंची संखयं तु नायवं । सेसं असंखयं खलु असंखयस्सेस निज्जुत्ती ॥ 182 ॥ ___ व्याख्या-मूलतः खहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मकं करणमुत्तरकरणं तेन कृतं-निवर्तितं, 'yatkiJcidi'tyavivakSitaghaTAdi, यत्तदोर्नित्यमभिसम्बन्धात् तत् संस्कृतं, तुः अवधारणे, स चैवं योज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यं, 'शेषम्' अतोऽन्यत्संस्कारानुचितं विदीर्णमुक्ताफलोपममसंस्कृतमेव, खलुशब्दस्यैवकारार्थत्वात् , असंस्कृतमित्यस्य सूत्रावयवस्य 'एषा' वक्ष्यमाणलक्षणा नियुक्तिः, बहुवक्तव्यतया च प्रतिज्ञानम् , For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 194 ॥ | अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'आवन्ती' त्यादानपदेन नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतनानोऽस्यैवाध्ययनस्यैषा नामनिष्पन्न निक्षेपनिर्युक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः ॥ 182 ॥ सम्प्रति संस्कृतप्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि । धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेप्तुमाह नियुक्तिकृत् -- | नामंठवणाकरणं खित्ते काले तहेव भावे य । एसो खलु करणंमी णिक्खेवो छविहो होइ ॥ 183 ॥ व्याख्या - नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवे ऽति तेनैव वस्तुरूपतालक्षणेन प्रकारेण 'भावे यत्ति भावश्च, | एष एव - अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात् 'करणे' करणविषये 'निक्षेपो' न्यासः षड्विधो भवति, किमुक्तं भवति ? - नामकरणादिभेदेन निक्षिप्यमाणं पविधमेव करणं भवतीति गाथार्थः ॥ 183 ॥ तत्र च नामकरणं करणमिति नामैव नानो वा करणं नामकरणं- प्रियङ्करशुभङ्कराद्य भिधानाधानं, यदिवा नामतः करणं नामकरणं, यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणम् - अक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत् - "णामं णामस्स व णामतो य करणंति णामकरणंति । ठवणाकरणं नासो करणागारो य जो जस्स ॥ 1 ॥ " द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति ( कृत्यल्युटो बहुलम् pA0 3-3-133 ) कर्म्मण्यपि 1 नाम नाम्नो वा नामतश्च करणमिति नामकरणमिति । स्थापनाकरणं न्यासः करणाकारश्च yo yasya ॥ 1 ॥ For Personal & Private Use Only असंस्कृता. 4 ॥ 194 ॥ Page #391 -------------------------------------------------------------------------- ________________ ल्युटो दर्शनात् , भावसाधनपक्षे तु द्रव्येण द्रव्यस्य द्रव्ये वा यथासम्भवं क्रियात्मकं करणं, तथा चाह-तं तेणं |तस्स तंमि व संभवतो उ किरिया मया करणं । दवस्स व दवेण व दवमि व दबकरणंति ॥ 1 ॥ " तचागमनो आगमभेदतो द्विधा, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्रिधा, तत्र ज्ञशरीरभव्यशरीरद्रव्यकरणे प्रतीते एवेत्यनादृत्य तद्व्यतिरिक्तमाहदवकरणं तु दुविहं सन्नाकरणं च नोय सन्नाए । कडकरणमट्टकरणं वेलूकरणं च सन्नाए ॥ 184 ॥ ___ व्याख्या-द्रव्यकरणं, तुशब्दो नोआगमत इदमिति विशेषद्योतकः, 'द्विविधं' द्विप्रकारं संज्ञाकरणं च दाणो य सण्णाएऽत्ति करणमिति प्रक्रमात् , चशब्दो भिन्नक्रमः, ततश्च नोसंज्ञाकरणं च । तत्र संज्ञाकरणमाह कटकरणं' कटनिवर्तकं चित्राकारमयोमयं पाइलगादि, 'अर्थकरणम्' अर्थाभिनिवर्तकमधिकरण्यादि येन द्रम्मादि निष्पाद्यते, अर्थार्थ वा करणमर्थकरणं यत्र राज्ञोऽर्थाश्चिन्त्यन्ते, अर्थ एव वा तेस्तैरुपायैः क्रियत इत्यर्थकरणं, वेलुकरणं च रूतपूणिकानिवर्तकं चित्राकारमयं वेणुशलाकादि, 'संज्ञायां' संज्ञाकरणे, आह-नामकरणसंज्ञाकरणयोः कः प्रतिविशेषो ?, न हि नामसंज्ञाशब्दयोरर्थान्तरविषयत्वमुत्पश्यामः, उच्यते, इह नामकरणं करणमित्यभिधानमात्रं, संज्ञाकरणं तु यत्रान्वर्थोऽस्ति, संज्ञाकरणेषु हि कटकरणादिषु क्रियतेऽनेनेति करणमि 1 तत्तेन तस्य तस्मिन्वा संभवतस्तु क्रिया मता करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये वा द्रव्यकरणमिति ॥ 1 ॥ dain Education International For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ उत्तराध्य. असंस्कृता. बृहद्वृत्तिः SAROGROLOG ॥ 195 // त्यनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्या तु संज्ञाकरणान्युच्यन्ते, आह च bhASyakRt"sannA नामंति मई तण्णो णामं जमहिहाणं ॥ जंवा तयत्थवियले कीरति दवं तु दवणपरिणामं । पेलुकरणादि न हि तं तयत्थसुन्नं ण वा सहो ॥ 1 ॥ जै ण तदत्थविहीणं तो किं दबकरणं?. जतो तेणं । दवं कीरति. सन्नाकरणंति य करणरूढीओ ॥ 2 ॥ " नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-णोसन्नाकरणं पुण davassArUDhakaraNasannaMpI"ti गाथार्थ्ः॥184 ॥ एतदेव भेदतोऽभिधातुमाहनोसन्नाकरणं पुण पओगसा वीससा य बोद्ध्व्ण्। साईअमणाईअं दुविहं पुण विस्ससाकरणं ॥ 185 ॥ ___ व्याख्या-नोसंज्ञाकरणं पुनः 'पओगसा वीससा यत्ति सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं, तत्र प्रयोगःजीवव्यापारः तद्धेतुकं करणं प्रयोगकरणं, उक्तं च-"होई पओगो जीववावारो तेण जं विन्निम्मान्न्ण्। सजीवमजीवं वा पओगकरणं तयं बहुहा ॥ 1 ॥ " एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरण-18 N 1 संज्ञा नामेति मतिस्तन्नो नाम यदभिधानम् ॥ यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामम् । वेणुकरणादि नैव तत् तदर्थ शून्यं न वा शब्दः ॥ 1 ॥ यदि न तदर्थविहीनं तदा किं द्रव्यकरणं ?. यतस्तेन । द्रव्यं क्रियते. संज्ञाकरणमिति च करणरूढितः ॥ 2 ॥ I 2 नोसंज्ञाकरणं पुनर्द्रव्यस्यारूढकरणसंज्ञमपि । 3 भवति प्रयोगो जीवव्यापारः तेन यद्विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तकत् बहुधा ॥ 1 ॥ ॥195 ॥ A NSAR KAR For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ CCCC459CCCCCCCC माह-सहादिना वर्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविधं, पुनरिति मूलभेदापेक्षया, विश्रसाकरणमुक्तरूपमिति गाथार्थः ॥ 185 ॥ तत्रानादिकं वक्तुमाहधम्माधम्मागासा एवं तिविहं भवे अणाईयं । चखुअचखुप्फासे एयं दुविहं तु साईयं ॥ 186 ॥ व्याख्या-धर्माधर्माकाशानामन्योऽन्यसंवलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीन्नास्ति न भविप्यति वा, उक्तं हि-"धम्माधम्मणहाणं अणाइसंहायणाकरणं" न च करणमनादि च विरुद्धमिति वाच्यं, यतोऽत्रान्योऽन्यसमाधानं करणमभिप्रेतं, न त्वन्योऽन्यनिर्वर्तनम् , आह च-"अन्नोऽनसमाहाणं जमिहं करणं ण णिवत्ती", इह । च धर्माधर्माकाशानां करणमिति वक्तव्ये कथञ्चिक्रियाक्रियावतोरभेददर्शनार्थमनुकूलितक्रियत्वख्यापनार्थ वा धर्माधर्माकाशाः करणमित्युक्तम् , 'एतदू' अनन्तरोक्तं 'त्रिविधं' त्रिप्रकारं भवेत्' स्यात् अनादिकं, करणमिति प्र्क्र्म्ः। इत्थमनादिकं पश्चानिर्दिष्टमपि पश्चानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनाय उक्तं, सम्प्रति तु सादिकमाह-'चक्खुमचक्खुप्फासेऽत्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृह्यमाणतया युज्यत इति चक्षुःस्पर्श-स्थूलपरिणतिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम् , 'एयं दुविहं tu'tti एतद्विविधमेव, तुशब्दस्यैवकारार्थत्वात् सादिकमिति गाथार्थः ॥ 186 ॥ इदमेव द्वितयं व्यक्तीकर्तुमाह 1 धर्माधर्मनभसामनादिसंघातनाकरणम् । 2 अन्योऽन्यसमाधानं यदिह (तत्) करणं न निर्वृत्तिः ॥ *25ARANA Jain Education Inter n al For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 196 ॥ | खंधेसु अ दुपए साइएस अब्भेसु अब्भरुक्खेसुं । णिष्फण्णगाणि दव्वाणि जाणि तं वीससाकरणं ॥ 187 ॥ व्याख्या - 'स्कन्धेषु च ' परमाणुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दात्त्रिप्रदेशादिपरिग्रहः, परमाणवश्चानेनैवोपलक्षिताः, 'अभ्रेषु' प्रतीतेषु 'अभ्रवृक्षेषु' तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रधनुरादीनां तथा च । सम्प्रदायः - चक्खुप्फासियं जं चक्खुसा दीसइ, तं पुण अब्भा अन्भरुक्खा एवमाइ' / दृश्यते च 'अच्भेसु vijamAdIsu'tti, तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकरणत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिकं, सामायिक निर्युक्तौ चाभ्रादीन्येव विश्रसाकरणमुक्तं, तद्यथा - "चक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं । अब्भाणुप्पभितीणं बहुहा संघायभेयकयं ॥ 1 ॥ "ति, नेह तत्त्वनिश्चयः, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह - निष्पन्नान्येव निष्पन्नकानि, जीवव्यापारं विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुषं वेति प्रक्रमः, द्विप्र । देशादिकरणानि हि सङ्घाताद् भेदात् सङ्घातभेदाभ्यां च विनाऽपि जीवप्रयोगं निष्पद्यन्ते निष्पन्नान्यपि च न चक्षुषा 1 चक्षुः स्पर्श यचक्षुषा दृश्यते, तत्पुनरभ्राणि अभ्रवृक्षा एवमाद्याः । 2 चाक्षुषमचाक्षुषमपि च सादिकं रूपविश्रसाकरणम् । अभ्राणुप्रभृतीनां बहुधा संघातभेदकृतम् ॥ 1 ॥ For Personal & Private Use Only असंस्कृता. 4 ॥ 196 ॥ Page #395 -------------------------------------------------------------------------- ________________ वीक्ष्यन्ते इत्यचाक्षुषं विश्रसाकरणम्, अभ्रादिकरणानि तु खयं निष्पद्यन्ते चक्षुषा च वीक्ष्यन्त इति चाक्षुषं विश्र - साकरणम्, अत्र च पश्चादुद्दिष्टस्यापि यदचाक्षुषस्य प्रथममभिधानं तत्प्राग्वत्पश्चानुपूर्व्येति गाथार्थः ॥ 187 ॥ सम्प्रति प्रयोगकरणमाह दुविहं ओगकरणं जीवेतर मूल उत्तरं जीवे । मूले पंचसरीरा तिसु अंगोवंगणामं च ॥ 188 ॥ व्याख्या- 'द्विविधं ' द्विभेदं - प्रयोगकरणं 'जीवत्ति' जीवप्रयोगकरणम् 'इयरेऽत्ति अजीवप्रयोगकरणं, तत्र जीवेन। उपयोगलक्षणेन यदौदारिकादिशरीरमभिनिर्वर्त्यते तज्जीवप्रयोगकरणं, तच्च द्विधा - मूलकरणमुत्तरकरणं च तत्र 'मूल' | इति मूलकरणे विचार्यमाणे 'पञ्च' इति पञ्चसङ्ख्यावच्छिन्नानि विशीर्यन्ते - उत्पत्तिसमयतः प्रभृति पुद्गलविचटनाद्विनश्य। न्तीति शरीराणि - औदारिकवैक्रियाहार कतै जसकार्म्मणानि, इह च विषयविषयिणोरभेदोपचारेण करणविषयत्वाच्छरीराण्यपि करणमुक्तं, मूलत्वं चोत्तरोत्तरावयवव्यक्त्यपेक्षया, ततश्च यदवयवविभागविरहित मौदारिकैशरीराणां प्रथममभिनिर्वर्त्तनं तत् मूलकरणं, 'तिसु अंगोवंगणामं चेऽति, चशब्दः प्रकृतमनुकर्षति, तच्चेह प्रक्रमादुत्तरकरणमेवानु कृष्यते, | ततश्च त्रिषु - औदारिकवैक्रियाहारेषु तैजसकार्म्मणयोस्तदसम्भवादङ्गोपाङ्गनामैवोत्तरकरणमिति सम्बन्धः, अत्र चाङ्गो। पाङ्गनामशब्दे नाङ्गोपाङ्गनामकर्म्मनिर्वर्त्तितान्यङ्गोपाङ्गानि गृह्यन्ते, कार्ये कारणोपचारात्, आह च भाष्यकृत् - "सज्जीवं 1 सजीवं मूलोत्तरकरणं मूलकरणं यदादौ । पञ्चानां देहानामुत्तरमादित्रिकस्यैव ॥ 1 ॥ For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. मूलुत्तरकरणं मूलकरणं जमादीए । पंचण्हं देहाणं उत्तरमादीतियस्सेव ॥ 1 ॥ " इति गाथार्थः ॥ 188 ॥ कानि |पुनस्तान्यङ्गानीत्याहबृहद्वृत्तिः सीसमुरोयरपिट्टी दो बाहू अ हुंति ऊरू a। एए अटुंगा खलु अंगोवंगाइ~ सेसाइ~ ॥ 189 ॥ ॥ 197 // है hu~ti उवंगा कण्णा nAsa'cchI जंघ हत्थ पाया y|अण्गोव्ण्गा अंगुलिनहकेसामंसु एमाइ ॥ 190 ॥ व्याख्या-तत्राद्या प्राग्वत् , नवरम् अङ्गोपाङ्गानि उपलक्षणत्वादुपाङ्गानि च शेषाणि, तानि वक्ष्यन्त इति शेषः, तत्रोपाङ्गानि कौ~ नासे अक्षिणी जो हस्तौ पादौ च, अङ्गोपाङ्गानि अङ्गुलयो नखाः केशाः स्मश्रु 'एवमादीनि' एवंप्रकाराण्युत्तरकरणं, वृद्धास्त्वङ्गान्यपि मूलकरणमिति मन्यन्ते, आपेक्षिकत्वाच मूलोत्तरत्वयोरुभयथाऽप्यविरोध इति गाथाद्वयार्थः ॥ 189-190 ॥ इदमेवान्यथाऽऽह तेसिं उत्तरकरणं बोद्धवं कण्णखंधमाईयं । इंदियकरणा ताणि य उवघायविसोहिओ hu~ti ॥ 191 ॥ ___ व्याख्या-'तेषाम् ' आद्यानां त्रयाणां शरीराणामुत्तरकरणं 'बोद्धव्यम्' अवगन्तव्यं, 'कण्णखंधमादीयंति तत्रौदारिकस्य कर्णयोवृध्यापादनं स्कन्धस्य च मर्दनादिना दृढीकरणम् , आदिशब्दाद्दन्तरागादिकरणपरिग्रहः, एवं ए वैक्रियस्यापि, आहारकस्य तु नास्त्येव, गमनादिना वा तस्याप्युत्तरकरणमिति ग्राह्यं । तथा इन्द्रियाणां-चक्षुरादीनां ASSAGA-151-1 ॥ 197 // 5 For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ | करणानि - अवस्थान्तरापादनानि इन्द्रियकरणानि तानि च ' उपघातविशुद्धितः' उपघातात् विशुद्धेश्च भवन्ति, | तत्रोपघाताद्विषाद्यभ्यवहारतोऽन्धवधिरताद्यापादनानि विशुद्धितश्च ब्राह्मीसमीराञ्जनादिना स्पष्टताद्यापादनान्युत्तरकरणं भवति, पठ्यते च - 'इंदियकरणं च taha'tti अत्र चैकवचनान्ततया सर्व व्याख्येयमिति गाथार्थः ॥ 191 ॥ | अथवाऽन्यथा करणमुच्यते । संघायणपरिसाडणौभयं तिसु. दोसु नत्थि संघाओ । कालंतराइ तिण्हं जहेव सुत्तमि निद्दिट्टं ॥ 992 ॥ व्याख्या - 'संघायणे ऽति संहन्यमानानां - संयुज्यमानानामौदारिकादिपुद्गलानां तैजसकार्मणपुद्गलैः सह यदा। त्मनस्तत्तत्पुद्गलग्रहणात्मिकासु तदनुकूलक्रियासु वर्त्तनात्मकं प्रयोजकत्वं सा सङ्घातना, तथा परिः समन्ताच्छटतां। पृथग्भवतामौदारिकादिपुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना, उभाव|भिहिताववयवावस्येति उभयं सङ्घातनापरिशाटन करणं । किमिदं त्रयमपि पञ्चखप्यौदारिकादिषु अथान्यथेत्याह - | त्रिष्वाद्येषु, किमुक्तं भवति ? - औदारिकवैक्रियाहारकेषु, 'द्वयोः' तैजसकार्म्मणयोः, किमित्याह - 'नास्ति' न विद्यते, कोऽसौ ? - सङ्घातः, तदभावाच्च सङ्घातनापि नास्तीति भावः, सा हि प्रथमत उत्पद्यमानस्य जीवस्य तैलभृततप्ततापिकाप्र। क्षिप्तापूपवत् तैलसदृशानौदारिका दिपुद्गलानाददानस्यैवौदारिकादिष्वपि वर्ण्यते न च तैजसकार्मणयोः प्रथमत उपादाअनादिसंहतिमत्वात्तयोः, परिशाटना तु शैलेशीचरमसमये, प्रतिसमयं सङ्घातना परिशाटनोभयं च सम्भ नसम्भवः, For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ उत्तराध्य. वत्येव, कालान्तरादि त्रयाणामित्यस्यायमर्थः-त्रयाणां सङ्घातनापरिशाटनोभयेषां काल:-कियत्कालं सङ्घातना परि- असंस्कृता. शाटनोभयं चेत्येवमात्मकः अन्तरं च सङ्घातनायाः सकृदवाप्सौ पुनः कियता कालेनावाप्तिरेवंरूपम् , एवं परिशाटनाया बृहद्वृत्तिः उभयस्य च, आदिशब्दात् सादित्वानादित्वे च, किमित्याह-'यथैवेति येनैव प्रकारेण 'सूत्रे' सामायिकाध्ययने ॥ 19 ॥ |'निर्दिष्टा' इति आर्षत्वात् 'निर्दिष्ट' प्रतिपादितमिति गाथार्थः ॥ 192 ॥ एतच्चातिदिष्टमपि नियुक्तिकृता विनेयानुग्रहार्थं सम्प्रदायत उच्यते, स चायमेयोणि तिन्निवि करणाणि कालतो मग्गिजंति-तत्थोरालियसंघायकरणं एगसमैयं, जं पढमसमओववन्नगस्स, जहा तेल्ले ओगाहिमतो छूढो तप्पढमयाए आइयति, एवं जीवोऽवि उववजंतो पढमे समये गेण्हति ओरालियसरीदरपाओग्गाई दवाइं, न पुण मुंचति किंचिवि, परिसाडणावि समओ, मरणकालसमए एगंततो मुंचति न गिण्हति, मज्झिमकाले किंचि गेण्हइ किंचि मुंचति, जहण्णेणं खुड्डागं भवग्गहणं तिसमऊणं, उक्कोसेणं तिन्नि पलिओवमाई 1 एतानि त्रीण्यपि करणानि कालतो मृग्यन्ते-तत्रौदारिकसंघातकरणमेकसामयिकं, यत्प्रथमसमयोत्पन्नस्य, यथा तैलेऽवगाहकः क्षिप्तस्त- ॥ 198 ॥ त्प्रथमतयाऽऽदत्ते, एवं जीवोऽपि उत्पद्यमानः प्रथमे समये गृह्णाति औदारिकशरीरप्रायोग्याणि द्रव्याणि, न पुनर्मुञ्चति किञ्चिदपि । परिशाटनाऽपि समयः(m), मरणकालसमये एकान्ततो मुञ्चति न गृह्णाति, मध्यकाले किञ्चिद्गृह्वाति किञ्चिन्मुञ्चति, जघन्येन क्षुल्लकभवग्रहणं त्रिसमयोनम् , उत्कृष्टेन त्रीणि पल्योपमानि CAMERROSCOREGARLS For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ 2-564562 समऊणाणि,-दो विग्गहंमि समया समओ संघायणाय तेहूणं । खुडागभवग्गहणं सवजहन्नो ठितीकालो ॥ 1 ॥ उक्कोसो समऊणो जो सो स्ण्र्घ्य्न्नास्म्य्हीन्नो। किह ण दुसमयविहीणो साडणसमए विहीणंमि ! ॥ 2 ॥ भण्णति भवचरिमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमतो तदूणो ण कालोत्ति ॥ 3 ॥ जै परपढमे साडो राणिविग्गहतो य तंमि स्ण्घातो। णणु सवसाडसंघायणातो समए विरुद्धातो॥4॥ आचार्य आह-जम्हा विगच्छ-2 माणं विगयं उप्पज्जमाणमुप्पन्नं । तो परभवादिसमए मोक्खादाणाण ण विरोहो ॥ 5 ॥ चुतिसमए णेहभवो इहदेहविमोक्खतो झातीतो। जै परभवोवि ण तहिं तो सो को हौ संसारी ? ॥6॥न्न्न्नु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभामिवि होजेहभवोऽवि को दोसो ? ॥ 7 ॥ चिय विग्गहकालो : 1 समयोनानि-द्वौ विग्रहे समयौ समयः संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ 1 ॥ उत्कृष्टः समयोनः यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमये विहीने ? ॥ 2 ॥ भण्यते भवचरमेऽपि समये संघातशाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ॥ 3 ॥ यदि परभवप्रथमे शाटो निर्विग्रहतश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने 4 समये विरुद्धे ॥ 4 ॥ यस्माद्विगच्छद्विगतमुत्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षादानयोर्न विरोधः ॥ 5 ॥ च्युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीतः । यदि परभवोऽपि न तत्र तत: स को भवतु संसारी ? ॥ 6 ॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवग्रहणम् । तथा देहाभावेऽपि भवेदिहभवोऽपि को दोषः 1 ॥ 7 ॥ यत एव विग्रहकालः For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ देहोभावेऽवि तो परभवो सो। चुतिसमए उ ण देहो न विग्गहो जै स को हौ ? ॥ 8 ॥ इदाणिं अंतरं असंस्कृता. उत्तराध्य. संघायंतरकालो जहण्णयं खुडयं तिसमऊणं । दो विग्गहंमि समया तइयो संघायणासमओ ॥ 9 ॥ तेहूणं खुडमवं, बृहद्वृत्तिः धरिउ परभवमविग्गहेणं वा । गंतूण पढमसमए संघाययतो स विण्णेओ ॥ 10 ॥ इदाणि sNghaayprisaaddNtrN-ubh||199|| यंतरं जहण्णं समओ णिविग्गहेण संघाए । परमं सतिसमयातिं तेत्तीसं उधिन्नामाई॥11॥ अणुभविउं देवा-2 दिसु तेत्तीसमिहागयस्स ttiyNmi। samae संघाययतो दुविहं साडंतरं वोच्छ्ण्॥12॥ खुड(DA)गभवग्गहणं जहण्णमु कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुत्वकोडी y॥13॥ आह-इह क्षुल्लकभवग्रहणं pUrNamaudArikasarvazAFTayorjaghanyamantaramuktaM, तच्च 'परभवपढमे साडो' इति वचनात्समयोनमेव प्राप्नोतीति कथं न विरोधः 1, उच्यते, निश्चयनयमतमिदं 'परभवपढमे साडो त्ति, स धुत्तरपर्यायोत्पादमेव पूर्वस्य विनाशमेवाह विगच्छदेव च विगतमुत्प 1 देहाभावेऽपि ततः परभवः सः । च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ॥ 8 ॥ इदानीमन्तरं--संघातान्तरकालो जधन्यं क्षुल्लकत्रिसमयोनः । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ 9 ॥ तैरूनं क्षुल्लकभवं धृत्वा परभवमविग्रहेण वा । गत्वा ॥ 19 ॥ प्रथमसमये संघातयतः स विज्ञ्येय्ः॥ 10 ॥ इदानीं संघातपरिशाटान्तरम्-उभयान्तरं जघन्यं समयो निर्विग्रहेण संघाते । परमं सत्रिसमयास्त्रयस्त्रिंशदुधयः ॥ 11 ॥ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ 12 ॥ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टं च त्रयस्त्रिंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी ca ॥ 13 ॥ For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ - द्यमानमेव चोत्पन्नं, यत उक्तम्- "जम्हा विगच्छमाणं विगय" मित्यादि, तथा चास्य य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं च यदेवोत्तरभवदारिकपुद्गलानां सङ्घातस्तदैव पूर्वभवौदारिकपुद्गलानां शाट इति परभवप्रथम। समय एवैतदभिप्रायेण शाटः, व्यवहारनयमतेन त्वन्य एवोत्तरस्योत्पादः अन्य एव च पूर्वस्य विनाशो, विनष्टस्यैव |च विनष्टता उत्पन्नस्यैव चोत्पन्नता, ततो न य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं चान्यदेवोत्तरभवौ। दारिकपुद्गलानां सङ्घातोऽन्यदैव च पूर्वभवौदारिकपुद्गलानां शाटः, ततो नास्य परभवप्रथमसमय एव सङ्घातशाटौ, | किन्तु पूर्वभवान्त्यसमय एव शाटः उत्तरभवाद्यसमय एव सङ्घातः, तथा च निश्चयव्यवहारनयात्मकत्वाजिनमतस्य यदाऽसौ क्षुल्लकभव उत्पद्यते तदा व्यवहारनयस्याश्रयणात्पूर्वभवान्त्यसमय एव शाटो विवक्ष्यते, यदा तु तत उद्वर्त्तते तदा निश्चयनयाङ्गीकरणात्परभवप्रथमसमय एवोत्पाद इति परिपूर्णमेव क्षुल्लकभवग्रहणमौदारिकसर्वशाटयोर्जघन्यमन्तरमिति न कश्चिद्विरोधः । ईदाणिं विउधियस्स - वेउचियसंघातो समतो सो पुण विउच्चणादीतो । ओरालियाण अहवा देवादीणाइगहणंमि ॥ 1 ॥ उक्कोसो समयदुगं जो समय विउचिउं मतो बितिए । समए सुरेसु 1 इदानीं वैक्रियस्य- वैक्रियसंघातः समयः स पुनर्विकुर्वणादेः । औदारिकाणामथवा देवादीनामादिग्रहणे ॥ 1 ॥ उत्कृष्टः समयद्विकं यः समयं विकुर्व्य मृतो द्वितीये । समये सुरेषु For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 20 ॥ वचै णिविग्गहओ य जंतस्स ॥ 2 ॥ उभयग्गहणं समतो सो पुण दुसमयविउवियमयस्स । परमतराई संघाय-IM असंस्कता. समयहीणाई तेत्तीसं ॥ 3 ॥ वेउब्वियसरीरपरिसाडणकालोऽवि समयतो चेव ॥ इदाणिं अंतरं-वेउवियसरीरसंघायंतरं जहण्णणं एगं समयं, सोवि य पढमसमए विउविय मयस्स विग्गहेणं तइए समए वेउविएसु देवेसु4 संघायंतस्स भवति, अहवा ततियसमए विउध्विय मयस्स अविग्गहेणं देवेसु संघायंतस्स, संघायपरिसाडंतरं जहण्णेणं समय एव, सो पुणोऽचिर विउविय मयस्स अविग्गहेणं संघायंतस्स भवति । साडस्स अंतरं-जहन्नणं अंतोमुहुत्तं । तिण्हवि एतेसिं उक्कोसेणं अणंतं kaalN-vnnssikaalo| इदाणिं आहारयस्स-आहारे संघाओ परिसाडो य समयं समो होइ । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तं तु ॥ 1 ॥ बंधणसाडुभयाणं जहन्नमंतोमुहुत्तमंतरणं । उक्को 1 ब्रजति निर्विग्रहतश्च गच्छतः ॥ 2 ॥ उभयग्रहणं समयः स पुनद्वौं समयौ विकुळ मृतस्य । परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् । / 3 ॥ वैक्रियशरीरपरिशाटनकालोऽपि समय एव । इदानीमन्तरं-वैक्रियशरीरसंघातान्तरं जघन्येनैकः समयः, सोऽपि च । प्रथमसमये विकुळ मृतस्य विग्रहेण तृतीये समये वैक्रियेषु देवेषु संघातयतो भवति, अथवा तृतीयसमये विकुळ मृतस्याविग्रहेण देवेषु। पण 117 ॥ 20 ॥ संघातयतः संघातपरिशाटान्तरं जघन्येन समय एव, स पुनरचिरं विकुळ मृतस्य अविग्रहेण संघातयतो भवति । शाटस्यान्तरं-जघन्ये-18 नान्तर्मुहूर्त्त । त्रयाणामप्येतेषामुत्कृष्टेनानन्तः कालो-वनस्पतिकालः । इदानीमाहारकस्य-आहारके संघातः परिशाटश्च समयः समो भवति । उभयं जघन्यमुत्कृष्टं चान्तर्मुहूर्तमेव ॥ 1 ॥ बन्धनशाटोभयानां जघन्यमन्तर्मुहूर्तमन्तरम् । उत्कृ Join Education Interational For Personal & Private Use Only www.iainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ | सेणमवङ्कं पोग्गलपरियह देसूणं ॥ 2 ॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो । भवाण होज साडो सेले। सीचरिमसमयंमि ॥ 3 ॥ गतं जीवमूलप्रयोगकरणम्, उत्तरप्रयोगकरणमाह इत्तो उत्तरकरणं सरीरकरणं पओगनिप्फन्नं । तं भेयाऽणेगविहं चउविहमिणं समासेणं ॥ 193 ॥ संघायणा य परिसाडणा य मीसे तहेंव पडिसेहो । पडसंखसगडथूणा उड्डतिरिच्छाण करणं च ॥ 194 ॥ व्याख्या -' इत' इति मूलप्रयोगकरणादनन्तरम् 'उत्तरकरण' मिति उत्तरप्रयोगकरणम् उच्यते इति गम्यते, तत्कतरदित्याह - शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः - वीर्यान्तराय। क्षयोपशमजजीववीर्यजनितो व्यापारः तेन निष्पन्नं शरीरकरणप्रयोग निष्पन्नम्, अत एव शरीरनिष्पत्त्यपेक्षया - 'स्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य 'अनेकविधम्' अनेकप्रकारम्, इदमत्र तात्पर्यम् -- संसारिणां कार्याणि विसरूपाणि बहूनि दृष्टानि, अतस्तत्साधनैरपि करणैर्बहुभिरेव भवितव्यं, ष्टेनापार्थः पुद्गलपरावर्ती देशोनः ॥2॥ तैजसकार्म्मणयोः पुनः संतानानादितों न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ॥ 3 ॥ [ उभयं अनादिणिहणं संतं भव्वाण होज्ज केसिंचि । अन्तरमनादिभावादच्चन्तविजोगतो न यसिं ॥ 4 ॥ ] उभयमनादिनिधनं सान्तं भव्यान भवेत्केषाञ्चित् । अन्तरमनादिभावादत्यन्तावियोंगतो नैवानयोः ॥ 4 ॥ I For Personal & Private Use Only %%* Page #404 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. बृहद्वृत्तिः ॥ 201 ॥ न च तानि विस्तरतो वक्तुं शक्यानि अत आह-'चतुर्विधं चतूरूपम् , 'इदम्' इत्युत्तरकरणं, समासेन, उच्यत। इति शेषः, तदेवाह-'सङ्घातना च' संघातनाकरणं 'परिशाटना च' परिशाटनाकरणं 'मिस्से त्ति मिश्र सङ्घातनापरिशाटनाकरणं तथैव 'प्रतिषेधः' इति सङ्घातनापरिशाटनाशून्यम् , अमीषां चोदाहरणानि दर्शयन्नाह-पटे सङ्घातनैव तन्तुसङ्घातनिष्पन्नत्वात्तस्य, शङ्ख परिशाटनैव परिशाट्यमानत्वादेवास्य, शकटे उभयं यतस्तत्र किञ्चित्सङ्घात्यते कीलिकादि किञ्चिच परिशाट्यतेऽधिकत्वगादि, स्थूणानामुभयाभावः, तथा च 'उड्डतिरिच्छाणं ति भावप्रधानत्वादस्योर्ध्वतिर्यक्त्वयोः करणं, चशब्दान्नमनोन्नमनादि च तत्रोत्तरकरणं च, न तु सङ्घातनापरिशाटना च, आहैदमप्यजीवानां क्रियत इत्यजीवकरणमेव, तत्कथमस्य जीवकरणत्वेनोपन्यासः 1, उच्यते, जीवेन क्रियत इति विवक्षया जीवकरणत्वेनेदमुक्तमित्यदोष इति गाथार्थः ॥ 193-194 ॥ अजीवप्रयोगकरणमाहाजियप्पओगकरणं दवे वण्णाइयाण pNcnnhN। cittakara(णं)कुसुभाईस विभासा उसेसाणं ॥ 195 ॥ __ व्याख्या-अस्याक्षरार्थः सुगमः ॥ 197 ॥ भावार्थस्त्वयं-जं जं णिज्जीवाणं कीरै जीवप्पओगओ तं तं । / वण्णादि रूवकम्मादि वावि तदजीवकरणन्ति ॥ 1 ॥ उक्तं द्रव्यकरणं, क्षेत्रकरणमाहण विणा आगासेणं कीरै जं किंचि खित्तमागासं । वंजणपरिआवन्नं उच्छुकरणमाइअंबहुहा ॥ 196 ॥ 1 यद्यन्निर्जीवानां क्रियते जीवप्रयोगतस्तत्तत् । वर्णादि रूपकर्मादि वाऽपि तदजीवकरणमिति ॥ 1 ॥ ॥ 20 ॥ For Personal & Private Use Only Page #405 -------------------------------------------------------------------------- ________________ व्याख्या-आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः 1, उच्यते, न विनाऽऽकाशेन 'क्रियते' nirvaya'te ऽयदिति यस्मात् 'किञ्चिदपि' अल्पमपि द्यणुकस्कन्धादि, अतस्तत्प्राधान्याद् द्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैवास्तु कथं क्षेत्रकरणता ?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः, 4|तच व्यानं-शब्दस्तस्य पर्यायः-अन्यथा च भवनं व्यञ्जनपर्यायः तमापन्नं-प्राप्त व्यञ्जनपर्यायापन्नम् , 'उच्छुकरण माइयंति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा' बहुप्रकारम् , एकत्वेऽपि क्षेत्रस्येक्षुक्षेत्रकरणा-14 दिरूपेणाभिलापस्य बहुप्रकारत्वात् , तथा च सम्प्रदायः-वंजणपरियावन्नं णाम जं खेत्तंति अभिलप्पति तंजहा उच्छुखेतकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते vaya'te वा तत् क्षेत्रकरण|मिति गाथार्थः ॥ 196 ॥ इदानीं कालकरणमाह कालो जो जावइओ जं कीरै जमिजंमि काल्ण्मि। ओहेण नामओ पुण हवंति इक्कार्स्क्र्न्ना॥197॥ * व्याख्या-कालो 'यः' समयादिर्यावत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति?यस्य भोजनार्यावता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव कालः करणं, तस्यैव तत्र साधकतमत्वेन 1 व्यञ्जनपर्यायापन्नं नाम यत्क्षेत्रमित्यमिलप्यते, तद्यथा-इक्षुक्षेत्रकरणं शालिक्षेत्रकरणं तिलक्षेत्रकरणमेवमादि । For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. विवक्षितत्वात् , यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् यस्मिन् काले तस्य स एव कालः करणं कालकरणम् , अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाःबृहद्वृत्तिः कालकरणं जं जावतिएण कालेण कीरति, जंमि वा कालंमिति, इहापि कालस्याकृत्रिमत्वेन क्र्न्नास्म्भ्वादित्थ्॥202॥ मुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रिया साधकतमत्वादिति गाथार्थः ॥ 197 ॥ कानि पुनस्तानीत्याहहै बवं च बालवं चेव, कोलवं थीविलोअन्न्ण्। गराइ वणियं चेव, विट्ठी हवै सत्तमी ॥ 198 ॥ सौणि चउप्पयं नागं, किंसुग्धं करणं था। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ 199 ॥ व्याख्या-बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिज चैव विष्टिर्भवति स्प्त्मी। शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'dhruvANI'tyavasthitAni, शेषाणि करणानि 'calAni'anavasthitAni सप्तेति shlokdvyaarthH॥ 198-199 // कस्य पुनः क ध्रुवत्वमित्याहकिण्हचउद्दसिरत्तिं सौणि पडिवज्जए सया क्र्न्न्ण्। इत्तो अहक्कम खलु चउप्पयं नाग किंछुग्धं ॥ 20 ॥ 1 कालकरणं यद्यावता कालेन क्रियते, यस्मिन्वा काल iti । 202 ॥ For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ RECESSARSONGS व्याख्या-कृष्णचतुर्दश्या रात्रौ शकुनिः प्रतिपद्यते, खरूपमिति शेषः, किं कदाचिदेवेत्याह-'सदा' सर्वकालम , अनेनास्यावस्थितत्वमाह, करणं प्राग्वद . अत UI 'यथाक्रमं यथापरिपाटि 'खलुः' अवधारणे ततो यथा॥क्रममेव, चतुष्पदं नागं किंस्तुघ्नमिति, तत्रामावास्यायां दिने चतुष्पदं रात्री नागं प्रतिपदि च दिने किंस्तुघ्नमिति गाथार्थः ॥ 20 ॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्यगाथा-"पक्खतिहितो दुगुणिया दुरूवहीणा य सुक्तपक्खंमि । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥ 1 ॥ एसाऽत्थ भावणा-अभिमयदिणंमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिगयतिहिं पडुच्च अतीयातो दुगुणिजंति, जहा सुद्धचउत्थीए दुगुणा अट्ट हवंति, 'duruvahINaM'ti, सत्तहिए देवसियं करणं हवै, एत्थ य भागा छच्चेव, तओ बवाइयकमेण चउप्पहरियकरणभावेण cautthie divase to वणियं हवै, तं चिय रूवाहियं रत्तिति रत्तीए विट्ठी, कण्हपक्खे दोरूवा ण पाडिजंति, एवं आ 1 पक्षतिथयो द्विगुणिता द्विरूपहीनाश्च शुक्लपक्षे । सप्तहृते दैवसिकं तदेव रूपाधिकं रात्रौ ॥ 1 ॥ एषाऽत्र भावना-अभिमतदिने करणज्ञानार्थ पक्षतिथयो द्विगुणिता इति-अधिकृततिथिं प्रतीत्यातीता द्विर्गुण्यन्ते, यथा शुक्लचतुर्थ्या द्विगुणा अष्ट भवन्ति, द्विरूपहीनमिति सप्तहृते दैवसिकं करणं भवति, अत्र च भागाः षडेव, ततो बवादिक्रमेण चतुष्पाहरिककरणभावेन चतुर्थ्या दिवसे तद्वणिज करणं भवति, तदेव रूपाधिकं रात्राविति रात्रौ विष्टिः । कृष्णपक्षे द्वे रूपे न पात्येते, एवं dain Education International For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 203 ॥ सर्वत्थ भावणा कायचा, भणियं च - " किण्हनिसितईयदसमी सत्तमि चाउदसीसु अह विट्ठी । सुक्कचउत्थिक्कारसि। णिसि अट्ठमी पुण्णिमा य दिवा ॥ 1 ॥ " लौकिका अप्याहुः - "कृर्तृरा सदिवा दर भूतदिवा, शुचराष्टदिवैकरपूर्ण। दिवा । यदि चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥ 2 ॥ " "सुद्धस्स पडिवै निसि पंचमि। दिणि अट्ठमीएं राई तु । दिवसस्स बारसी पुण्णिमाय रतिं वयं होति ॥ 1 ॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीएं रतिंपि । एक्कासी दिवसे बवकरणं होइ नायवं ॥ 2 ॥ " इति सम्प्रदायार्थः ॥ प्रागुद्दिष्टं भावकरणमाह भावकरणं तु दुविहं जीवाजीवेंसु होइ नायवं । तत्थ उ अजीवकरणं तं पंचविहं तु नायवं ॥ 201 ॥ व्याख्या - भावः - पर्यायः तस्य करणं भावकरणं, तत्पुनः तुशब्दस्य पुनरर्थत्वात् 'द्विविधं' द्विभेदं कथमित्याह - 1 सर्वत्र भावना कर्त्तव्या, भणितं च - (वाणिजं) कृष्णनिशि तृतीयादशमीसप्तमीचतुर्दशीष्वथ विष्टिः । शुकुचतुर्थ्येकादशीराज्योः अष्ट। मीपूर्णिमयोर्दिवा ॥ 1 ॥ 2 क्रिति कृष्णपक्षे त्रिति तृतीयातिथौ रेति रात्रौ सेति सप्तम्यां दिवेति दिवसे देति दशम्यां रेति रात्रौ भूतेति चतुर्दश्यां दिवेति दिवसे श्विति शुकपक्षे चेति चतुर्थ्यां रेति रात्रौ अष्टेत्यष्टम्यां दिवेति दिवसे एकेति एकादश्यां रेति रात्रौ पूर्णेति पूर्णिमायां दिवा । 3 शुद्धस्य प्रतिपदि निशि पञ्चमीदिने अष्टम्यां रात्रौ तु । दिवसे द्वादश्याः पूर्णिमाया रात्रौ बवं भवति ॥ 1 ॥ कृष्णस्य चतुर्थ्यां । दिवा च तथा सप्तम्या रात्रावपि । एकादश्या दिवसे बवकरणं भवति ज्ञातव्यम् ॥ For Personal & Private Use Only असंस्कृता. 4 1120211 Page #409 -------------------------------------------------------------------------- ________________ जीवाजीवेषु भवति 'ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति 1 - जीवविषयमजीवविषयं च तत्राल्पवक्तव्यत्वाद॥जीवभावकरण मेवादावुपदर्शयति- 'तत्थ jamajIvakaraNaM'ti तत्र - तयोर्द्वयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्चप्रकारमेव 'ज्ञातव्यम्' अवसेयमिति गाथार्थः ॥ 209 ॥ एतदेव स्पष्टयितुमाह वण्णरसगंधफासें संठाणे चेव होइ नायवं । पंचविहं पंचविहं duviha'vihaM च पंचविहं ॥ 202 ॥ व्याख्या--वर्णरसगन्धस्पर्शे संस्थाने चैव, उभयत्र विषयसप्तमी, ततो वर्णादिविषयं भवति ज्ञातव्यम्, अजीवकरणमिति प्रक्रमः, तत्र वर्णः पञ्चविधः - कृष्णादिः, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेदः - सुरभिरितरश्च, स्पर्शोऽष्ट। विधः - कर्कशादिः, संस्थानं पञ्चविधं परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह - 'पञ्च - विध' मित्यादि, ननु द्रव्यकरणात्कोऽस्य विशेषः ?, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तु द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च - "अपरप्पओगजं (o) जं अजीवरूवादि । पज्जयावत्थं । तमजीवभावकरणं तप्पज्जाअप्पणावेक्खं ॥ 1 ॥ को दविस्ससाकरणाउ विसेसो इमस्स ? ननु 1 अपरप्रयोगजं (तो) यदजीवरूपादि पर्यायावस्थम् । तदजीवभावकरणं तत्पर्यायात्मनोऽपेक्षया ॥ 1 ॥ को द्रव्यविश्रसाकरणाद्विशेषोऽस्य ?. ननु भणितम् । इह पर्यायापेक्षया द्रव्यार्थिकनयमतं tacca ॥ 2 ॥ For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 204 ॥ भणियं । इह pajjaya'vekkhAe दवट्ठियनयमयं तं च ॥ 2 ॥ " इति गाथार्थः ॥ 202 ॥ उक्तमजीवभावकरणं, साम्प्रतं जीवभावकरणमाह जीवकरणं तु दुविहं सुयकरणं चैव नो य सुयकरणं । बद्धमबद्धं च सुअं निसीहमनिसीहबद्धं तु ॥ 203 ॥ व्याख्या - जीवभावकरणं पुनः, तुशब्दस्य पुनरर्थत्वात्, 'द्विविधं' द्विप्रकारं श्रुतस्य करणं श्रुतकरणं, भावकरणत्वं चास्य श्रुतस्य क्षायोपशमिकभावान्तर्गतत्वात् चैवेति पूरणे, 'णो य सुयकरणं ति चशब्दस्य व्यवहितसम्बन्धत्वात् नोश्रुतकरणं च । तत्राद्यमभिधित्सुराह - 'बर्द्ध' ग्रथितम् 'अबद्धं च' एतद्विपरीतं 'श्रुते' श्रुतविषयं, करणमिति प्रक्रमः, तत्र च 'णिसीहमणिसीहबद्धं tu'tti बद्धं द्विविधं - निशीथमनिशीथं च, तुशब्दश्चानयोरबद्धस्य च । लौकिक लोकोत्तर भेद सूचकः, ततश्च निसीथं रहसि यत्पठ्यते व्याख्यायते वा, तच्च लोकोत्तरं निशीथादि लौकिकं बृहदारण्यकादि, अनिशीथमेतद्विपरीतं तच्च लोकोत्तरमाचारादि लौकिकं पुराणादि, अबद्धमपि लौकिकलोकोत्तरभेदेन द्विभेदमेव, तत्र लोकोत्तरं यथैका मरुदेव्यत्यन्तस्थावरा सिद्धा स्वयम्भूरमणे मत्स्यपद्मयोर्वलयवर्द्धानि सर्वसंस्थानानि सन्ति, विष्णुकुमारमहर्षेर्योजन लक्षप्रमाणशरीरविकरणं कुरुडविकुरुडी कुणालायां स्थितावतिवृष्ट्या च तन्नाशः तयोश्चाशुभानुभावात्सप्तमनरकपृथिवीगमनं कुणालानाशाच्च भगवतो वीरस्य त्रयोदश्यां समायां केवल - | ज्ञानोत्पत्तिरित्यादि अनेकप्रकारमाचार्य परम्परायातं, लौकिकं त्वबद्धं द्वात्रिंशदडिकाः षोडश करणानि पञ्च स्थानानि, For Personal & Private Use Only असंस्कृता. 4 ॥ 204 ॥ Page #411 -------------------------------------------------------------------------- ________________ तद्यथा-आलीढं प्रत्यालीढं वैशाख मण्डलं समपदं च, तत्रालीढं दक्षिणं पादमग्रतः कृत्वा वामपादं पृष्ठतः सारयति, अन्तरं द्वयोरपि पादयोः पञ्च पदानि, एतद्विपरीतं तु प्रत्यालीढं, वैशाख पुनः पाणी अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलौ बहिर्भूतौ कार्यों, मण्डलं द्वावपि पादौ दक्षिणवामतोऽवसायं ऊरू आकुञ्चति, यथा मण्डलं भवति, अन्तरं चत्वारि पादानि, समपदं पुनः स्थानं द्वावपि पादौ समौ नैरन्तर्येण स्थापयति, एतानि पञ्च स्थानान्यबद्धानि, शयनकरणं च षष्ठमिति गाथाक्षरार्थः ॥ 203 ॥ उक्तं श्रुतकरणमधुना नोश्रुतकरणमाहनोसुयकरणं दुविहं गुणकरणं तह य जुजणाकरणं । गुण तवसंजमजोगा जुंजण मणवायकाए य 204 व्याख्या-इह च नोशब्दस्य सर्वनिषेधाभिधायित्वात श्रुतकरणं यन्न भवति तन्नोश्रुतकरणं, तच द्वधा-गणकरणं 'तथा च' तेनैव नोश्रुतत्वलक्षणेन प्रकारेण योजनाकरणं च, एतत्खरूपमाह-'guNa'tti प्रक्रमाद् गुणकरणं, किमित्याह-तपश्च संयमश्च तपःसंयमौ तयोरात्मगुणयोर्योगा:-तत्करणरूपा व्यापारास्तपःसंयमयोगाः, किमुक्तं भवति ?-तपःकरणम्-अनशनादि संयमकरणं च-पञ्चाश्रवविरमणादि गुणकरणमुच्यते, गुणत्वं च तपःसंयमयोः कम्मनिर्जराहेतुत्वेनात्मोपकारित्वात . 'jaMjaNa'tti योजनाकरणं 'मणवयणकाए यत्ति चशब्दोऽवधारणे, विषयसप्तमी चेयं, ततो मनोवाकायविषयमेव. तत्र मनोविषयं सत्यमनोयोजनाकरणादि चतुर्धा, वाग्विषयमपि सत्यवाग्योजना8|करणादि चतुर्धेव, कायविषयं त्वौदारिककाययोजनाकरणादि सप्तधा, ततश्च द्वाभ्यां चतुष्काभ्यां सप्तकेन च मीलि For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 205 ॥ तेन पञ्चदशविध योजनाकरणं, योजयति बेतत्पञ्चदशविधमपि कर्मणा सहात्मानमिति, आह च-"मणवयणकाय- असंस्कृता. किरिया पन्नरसविहा उ jhuMjaNAkaraNa"miti गाथार्थः ॥ 204 ॥ येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं आउअकरणं असंखयं तं तु । teNa'higAro तम्हा उ अप्पमाओ चरित्तमि ॥ 205 ॥ व्याख्या-'कर्मकशरीरकरणं' कार्मणदेहनिर्वर्तनं, तदपि ज्ञानावरणादिभेदतोऽनेकविधमित्याह-'आयुःकरट्राणम्' इति आयुषः-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायुःकरणं, तत्किमित्याह-'असंखयं तं tu'tti तत्पुनरायुःकरणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः-"हा तुहा व इहं पडमादी संधयंति यणिउणा । सा कावि णत्थि NII संधिजइ जीवियं जीए ॥ 1 ॥ " एवं च 'खरूपतो हेतुतो विषयतश्च व्याख्ये ति खरूपतो हेतुतश्च 'उत्तरकरणेण कय मित्यादिना ग्रन्थेन व्याख्यातम् , अनेन tvaayusskkrnnsyaasNskRttvopdshenen| है विषयतः, इदानीं तूपसंहारमाह-'teNa'higAroM त्ति 'तेने त्यायुःकर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उत्ति तस्मात्र तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः ॥ 207 ॥ एवं च व्याख्यातं संस्कृतम्, ॥ 205 ॥ 1 मनोवचनकायक्रिया पञ्चदशविधं तु योजनाकरणम् । 2 स्फुटितात्रटिता वा इह पटादयः संधति नयनिपुणाः । सा काचिन नास्ति नीतिः संधीयते जीवितं यया ॥ 1 ॥ For Personal & Private Use Only in Education International Page #413 -------------------------------------------------------------------------- ________________ एतद्विपरीतं चास्ण्स्कृत्मिति। सम्प्रति सूत्रमनुश्रियते-तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिवन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः, यत आह-"धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति । धनिभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्धनान्यजयध्वं धनान्यजयध्वम् ॥ 1 ॥ " इति, तन्मतमपाकर्तुमाह जे पावकम्मेहि धणं मणुस्सा, समाययंती अमतिं गहाय । पहाय ते पास पयहिए नरे, वेराणुबद्धा नरयं उवेति ॥ 2 ॥ (सूत्रम्) व्याख्या-'य' इति ये केचनाविवक्षितस्वरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धनं' द्रव्यं हा मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्त्तनादित्थमुक्तं, 'समाददते' खीकुर्वन्ति, "अमतिम्' इति प्राग्व्न्न्न्य्ः। कुत्सायामपि दर्शनात् कुमतिम्-उक्तरूपां 'gahAya'tti गृहीत्वा सम्प्रधार्य, पठ्यते च-'अमयं गहायेऽति अशोभनं मतममतं-नास्तिकादिदर्शनम् , अथवा अमृतमिवामृतम्-आत्मनि परमानन्दोत्पादकतया तच प्रक्रमाद्धनं 'pahAya'tti 1 दन्त्यसकारवान् स्यात् , स्याद्वा संज्ञापूर्वको विधिरनित्य इति न्यायमाश्रित्य नामिसंज्ञोद्देशेन गुणविधानात् गुणाभावात आत्मनेपदे एवं, धातुर्वा दिवादावात्मनेपदी कस्यचिन्मते स्यात् तुदादौ वा, कर्मणि प्रयोगात्तु न तत्कल्पनं । For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः 203 ACCESSORIALS प्रकर्षण तन्मध्यादल्पस्याप्यग्रहणात्मकेन हित्वा-त्यक्त्वा 'tAni'ti धनैकरसिकान् पश्य' अवलोकय, विनेयमेवाह, असंस्कृता. 'पयट्टिएऽत्ति आर्षत्वात् स्वत एवाशुभानुभावतः प्रवृत्तान् प्रवर्त्तितान्या, प्रक्रमात्पापकर्मोपार्जितधनेनैव, मृत्युमुखमिति गम्यते, 'नरान्' पुरुषान् , पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासाथै वा, एकान्तक्षणिकपक्षे हिन येरेव धनमुपार्जितं तेषामेव प्रवर्तनं, तथा च बन्धमोक्षाभावश्चेति भावः, एतच्च पश्य वैरं-कर्म 'वरे' वजे य कम्मे य' इति वचनात् तेन अनुबद्धाः-सततमनुगताः 'नरकं' रत्नप्रभादिकं नारकनिवासम् 'उपयान्ति' तद्भवभावितया सामीप्येन गच्छन्ति, त एव मृत्युमुखप्रवृत्ता इति प्रक्रमः, यदि वा पाशा इव पाशाः-ख्यादयस्तेषु प्रवृत्तास्तैर्वा । प्रवर्तिताः पाशप्रवृत्ताः पाशप्रवर्तिता वा नरकमुपयान्तीति सम्बन्धः, ते हि द्रव्यमुपायं स्यादिष्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव भवन्तीति भावः, शेषं प्राग्वत् । तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति, नरकप्राप्तिलक्षणश्चापायो न प्रत्यक्षेणावगम्यते (म्यत इती) हैव मृत्युलक्षणापायदर्शनमुदाहरणं, तत्र च वृद्धसम्प्रदायः-एंगमि नयरे एगो ॥ 206 ॥ . चोरो, सो रर्ति विभवसंपण्णेसु घरेसु खत्तं खणिउं सुबहुं दविणजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता । 1 वैरं वने च कर्मणि च । 2 एकस्मिन्नगरे एकश्चौरः, स रात्रौ विभवसंपन्नेषु गृहेषु क्षत्रं खनित्वा सुबहु द्रव्यजातं गृहीत्वाऽऽत्मनो गृहैकदेशे कूपं स्वयमेव खनित्वा For Personal & Private Use Only Page #415 -------------------------------------------------------------------------- ________________ ASSESSSSSSSSS तत्थं दविणजायं पक्खिवै, जहिच्छियं च सुकं दाऊण कण्णगं विवाहेउं पसूयं संति रत्तिं उद्दवेत्ता तत्थेवागडे पक्खिवै, मा मे भजा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पयासेस्संति, एवं कालो वञ्चति । अण्णया तेणेगा कण्णया विवाहिया अतीव रूवस्सिणी, सा पसूया संता तेण ण मारिया, दारगो य, सो अट्ठवरिसो जाओ, तेण चिंतियं-ऐचिरं कालं विधारिया, एयं पुवं उद्दवेउं पच्छा दारयं उद्दविस्संति, तेण सा उद्दवे अगडे पक्खित्ता, तेण य दारगेण गिहाओ निग्गच्छिऊण धाधाकया, लोगो मिलिओ, तेण भण्णइ-एएण मम माया मारियत्ति, रायपुरिसेहिं सुयं, तेहिं गहितो, दिठ्ठो कूवो दवभरितो, अट्ठाणि य सुबहूणि, सो बंधिऊण रायसभं समुवणीतो जायणापगारोहिं, सवं दवं दवावेऊण कुमारेण मारितो॥ एवमन्येऽपि धनं प्रधानमिति तदर्थ . 1 तत्र द्रव्यजातं प्रक्षिपति, यथेप्सितं च शुल्कं दत्त्वा कन्यका विवाह्य प्रसूतां सन्तीमपद्राव्य रात्रौ तत्रैवावटे प्रक्षिपति, मा मम भार्याश्वेटरूपाणि च प्ररूढप्रणयानि भूत्वा रत्नानि परस्मै प्राचीकशन्निति, एवं कालो ब्रजति । अन्यदा तेनैका कन्यका विवोढा अतीव रूपवती, सा प्रसूता सन्ती तेन न मारिता, दारकश्च, सोऽष्टवर्षो जातः, तेन चिन्तितम्-अतिचिरं कालं विधृता, एनां पूर्वमपद्राव्य पश्चाद्दारकमपद्रोष्यामीति, | तेन साऽपद्राव्यावटे प्रक्षिप्ता, तेन च दारकेण गृहात् निर्गत्य हाहारवः (कृतः), लोको मिलितः, तेन भण्यते-एतेन मम माता मारितेति, राजपुरुषैः श्रुतं, तैगृहीतः, दृष्टः कूपो द्रव्यभृतः, अर्थाश्च सुबहवः, स बद्धवा राजसभां समुपनीतो यातनाप्रकारैः, सर्व द्रव्यं दापयित्वा कुमारेण मारितः For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. बृहद्वृत्तिः ॥ 207 ॥ प्रवर्तमानास्तदपहायेहैवानर्थावापत्तितो नरकमुपयन्तीति सूत्रार्थः ॥ 2 ॥ इदानी कर्मणामवन्ध्यतामभिदधत् प्रकृतमेवार्थ द्रढयितुमाह तेणे जहा संधिमुहं गहीए, सकम्मुणा किच्चै पाव्कारी। एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अत्थि ॥ 3 ॥ (सूत्रम्) व्याख्या-'स्तेनः' चौरः यथेति दृष्टान्तोपदर्शने सन्धिः-क्षत्रं तस्य मुखमिव मुख-द्वारं तस्मिन् 'गृहीतः' आत्तः |'खकर्मणा' आत्मीयानुष्ठानेन, किम् ?-'कृत्यते' छिद्यते, 'पापकारी' पातकनिमित्तानुष्ठानसेवी, कथं पुनरसौ कृत्यत इति चेद्-अत्रोच्यते सम्प्रदायः। एगमि नयरे एगो चोरो, तेण अभिजतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणियं,खत्ताणि । अणेगागाराणि-कलसागिई नंदावत्तसंठियं पउमागिई पुरिसागींच, सो य तं कविसीसगसंठियं खत्तं खणंतो घरसामिए णिवेईओ, ततो तेण अद्धपविट्टो पाएसु गहितो, मा पविट्ठो संतो पहरणेण पहरिस्सतित्ति, पच्छा । 1 पकस्मिन्नगरे एकश्चौरः, तेनाभेद्यस्य गृहस्य चितफलकस्य प्राकारकपिशीर्षकसंनिभं क्षत्रं खातं, क्षत्राण्यनेकाकाराणि-कलशाकृति नन्दावर्तसंस्थितं पद्माकृति पुरुषाकृति च, स च तत् कपिशीर्षकसंस्थितं क्षत्रं खनन् गृहस्वामिना निवित्तः, ततस्तेनार्धप्रविष्टः पादयोर्गृहीतः, |मा प्रविष्टः सन् प्रहरणेन प्रहार्षीदिति, पश्चा ॥ 207 ॥ For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ चोरेणवि वाहिरत्थेण हत्थे गहिओ, सो तेहिं दोहिवि बलवंतेहिं उभयहा कडिजमाणो सयंकियपागार कविसीसगेहिं फालिज्जमाणो अत्ताणो विलवित्ति ॥ एवममुनैवोदाहरणदर्शितन्यायेन 'प्रजाः' हे प्राणिनः ! 'पेच्छ' त्ति प्रेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम्, 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां पर। लोक इत्यपिशब्दार्थः, 'कृतानां' स्वयंविरचितानां 'कर्म्मणां' ज्ञानावरणादीनां 'न मोक्षः' न मुक्तिः, ईश्वरादेरपि । तद्विमोचनं प्रत्यसामर्थ्याद्, अन्यथा सकलसुखित्वाद्यापत्तेः, इदमुक्तं भवति - यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः स्वकृतेनैव क्षत्रखननात्मकोपायेन कृत्यते, न तस्य स्वकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च - ' एवं पया पेच इहं ca'ti, इहापि कृत्यत इति सम्बध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवनेन, काऽसौ ? - प्रजा, क्क 1 - 'प्रेत्य' परभये, 'इहं चेऽति इहलोके, | किमिति प्रेत्येत्युच्यते - यावता इह कृतमिहैवापगतमत आह-यत् 'कृतानां कर्म्मणां मोक्षो नास्ति ॥ ( ग्रन्थाग्रम् 5000 ) इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा 'एवं पया पेच इहंपि लोए, ण कम्मुणो पीहति तो कयाती' | एवं प्रजा ! आमन्त्रणपदमेतत् प्रेत्येह लोके च यतः प्राणिनः कृत्यन्ते 'ता' इति ततो हेतोः 'कदाचित् ' कस्मिं10 चौरेणापि बाह्यस्थेन हस्ते गृहीतः, स ताभ्यां द्वाभ्यामपि बलवद्र्यामुभयतः कृष्यमाणः स्वयंकृतप्राकारकपिशीर्षकैः पाट्यमानोऽत्राणो विलपतीति । For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 208 ॥ |श्चित्काले ऽनेऽति निषेधे 'कम्मुणो' ति कर्म्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत् - नाभिलाषमपि कुर्याद् आस्तां तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात्, तथा च वृद्धाः ऐगंमि नयरे एगेण चोरेण रतिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कथं, सुबहुं च दवजायं णीणियं, णियधरं चडणेण संपावियं । पहायाए रयणीए पहाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाण णत्थं, जै तावज लोगो मं ण याणिस्सइ ता पुणोवि पुछट्टिए चोरिस्सामीति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवति - कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं कथं ? कहं च खुड्डलएणं खत्तदुवारेणं पविट्ठो ?, पुणो य सह दद्वेण णिग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ - सच्चमेयं, kiha'haM एएण निग्गतोत्ति ?, अप्पणो उदरं च कडिं च पलोएडं खत्तमुहं पलोएति । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणितो, 1 एकस्मिन् नगरे एकेन चौरेण रात्रौ दुरवगाढं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं, सुबहु च द्रव्यजातं नीतं, निजगृहं चानेन संप्रापितं । प्रभातायां रजन्यां स्नात्वां समालभ्य शुद्धं वासस्तत्र गतः, कः किं भाषत इति ज्ञानार्थ, यदि तावदद्य लोको मां न ज्ञास्यति तदा पुनरपि पूर्वस्थित्या चोरयिष्यामीति संप्रधार्य तस्मिंश्च क्षत्रस्थाने गतः, तत्र च बहुलको मिलितः संलपति - कथं दुरारोहं प्रासादमारुह्य विमार्गेण क्षत्रं कृतं ?, कथं च क्षुल्लकेन क्षत्रद्वारेण प्रविष्टः 1, पुनश्च सह द्रव्येण निर्गत इति । स श्रुत्वा दृष्टश्चिन्तयति -सत्यमेतत् कथमहमेतेन निर्गत इति ?, आत्मन उदरं च कटीं च प्रलोक्य क्षत्रमुखं प्रलोकयति । स च राजनियुक्तैः पुरुषैः कुशलैर्ज्ञातः, For Personal & Private Use Only असंस्कृता. 4 ॥ 208 ॥ Page #419 -------------------------------------------------------------------------- ________________ 22%SAMACASSECONDS रायणो उवणीतो सासितो य ॥ एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः ॥ 3 ॥ इह कृतानां कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् खजनत एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा विभज्यैवामी धनादिवद् भोक्ष्यन्त इति कश्चिन्मन्येत अत आह संसारमावन्न परस्स अट्रा, साहारणं जंच करेति कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उर्वति ॥ 4॥(सूत्र्म् ) व्याख्या-पाठान्तरेऽपि पापकर्मस्पृहणं सदोषमिति निषिद्धं, ततस्तत्रापि स्यादेतत्-यथेह सर्व साधारणं तथाऽमुष्मिन्नपि भविष्यत्यत आह-'saMsAra'sUtraM, संसरणं-संसारः-तेषु तेषूचावचेषु पर्यटनं तम् आपन्न:-प्राप्तः, |'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य 'साधारणं जं ca'tti चस्य वाशब्दाथत्वाद् भिन्नक्रमत्वाच साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निवर्तयति भवान्, कर्महेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्यैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्तः ! 'तस्य' पराथेय साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मनिमित्तं कृतस्येत्यभिप्रायः, 'वेदनं' वेदो विपाकः 1 राज्ञ उपनीतः शिक्षा प्रापि tazca । For Personal & Private Use Only Page #420 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' खजनाः, यदर्थं तत्कर्म कृतवान् करोषि वा ते 'बान्धवतां' बन्धुभावं तद्विभजनापनयनादिना 'urvati'tti उपयन्तीति, बृहद्वृत्तिः यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च ॥ 209 ॥ वृद्धाः एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरै, एगा आभीरी उजुगा दोरूवए घेत्तूण कप्पासनिमित्तमुवट्ठिया, कप्पासो य तया समग्घो वट्टति, तेण वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिनो, सा 4॥जाणइ-दोहवि रूवगाण दिन्नोत्ति, सा पोहलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूवगो मुहा लद्धो, दाततो अहं एयं उवभुंजामि, तेण तस्स रूवगस्स समियं घयं गुलो विकिणिउं घरे विसजिउं भजा संलत्ता-घयपुण्णे दि. 1 एकस्मिन्नगरे एको वणिग् अन्तरापणेषु (आपणान्तरेषु ) व्यवहरति, एका आभीरी ऋजुका द्वौ रूप्यको गृहीत्वा कर्पासनिमित्त मुपस्थिता, कर्पासश्च तदा समर्को वर्त्तते, तेन वणिजा एकस्य रूप्यकस्य द्वौ वारौ तोलयित्वा कर्पासो दत्तः, सा जानाति-द्वयोरपि रूप्यकयोर्दत्त इति, सा पोहलिकां बद्ध्वा गता, पश्चाद्वणिक् चिन्तयति-एष रूप्यको मुधा लब्धः, ततोऽहमेनमुपभुजे, तेन तस्य रूप्यकस्य युगपत् घृतगुडौ विक्रीय ( क्रीत्वा ) गृहे विसर्च्य भार्या संलप्ता--घृतपूर्णान् A-CRACCORESAMACARRY SARAN 209 // For Personal & Private Use Only Page #421 -------------------------------------------------------------------------- ________________ ASSA करेजासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसितो घयपुण्णेहिं, सो भुंजिउ गतो, वाणियतो ण्हाणपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणति-किं न कया घयौरा ?, ताए भण्णति-कया, परं जामाउएण सवयंसेण खतिया ?, सो चिंतेति-पेच्छ जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अवुन्नेण संजोईओ, सो य सचिंतो सरीरचिंताए णिग्गतो, गिम्हो य वट्टति, सो मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेण सो भण्णति-भगवं ! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए णियकजण गंतवं, वणिएण भणियं-किं भयवं! कोऽवि परकजेणावि गच्छइ?, साहुणा भणियं-जहा तुम चिय भजाइनिमित्तं किलि। 1 कुर्या इति, तया कृता घृतपूर्णाः, जामाता तस्य सवयस्य आगतः, स तया परिवेषितो घृतपूर्णैः, स भुक्त्वा गतः, वणिक् स्नातप्रयतो भोजनार्थमुपगतः, स तया परिवेषितः स्वाभाविकेन भक्तेन, भणति-किं न कृता घृतपूर्णाः ?, तया भण्यते-कृताः, परं जामात्रा सवयस्येन खादिताः, स चिन्तयति-पश्य यादृशं कृतं मया, सा वराकी आभीरी वश्चयित्वा परनिमित्तमात्माऽपुण्येन संयोजितः, सच सचिन्तः शरीरचिन्तायै निर्गतो, ग्रीष्मश्च वर्त्तते, स मध्याह्नवेलायां कृतशरीरचिन्त एकस्य वृक्षस्याधस्तात् विश्राम्यति, साधुश्च तेनावकाशेन । भिक्षानिमित्तं याति, तेन स भण्यते-भगवन्नत्र वृक्षच्छायायां विश्राम्य मया सममिति, साधुना भणित-त्वरितं मया निजकार्याय गन्तव्यं, वणिजा भणितं-किं भगवन् ! कोऽपि परकार्यायापि गच्छति ?, साधुना भणितं-यथा त्वमेव भार्यादिनिमित्तं SARAM For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. स्ससि, स मर्मणीव स्पृष्टः, तेणेव एक्कवयणेण संबुद्धो भणति-भयवं ! तुम्हे कत्थ अच्छह ?, तेण भण्णइ-उजाणे, ततो तं साहुं कयपजत्तियं जाणिऊण तस्स सगासं गतो, धम्म सौं भणति-पवयामि जाव सयणं आपुच्छिऊणं, गतो बृहद्धृत्तिः |णिययं घरं, बंधवे भजं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिजं करेस्सामि, दो य स्त्थ्॥210॥ विवाहा, तत्थेगो मुल्भंडं दाऊण सुहेण इट्टपुरं पावेइ, तत्थ विढत्ते ण किंचि गिण्हति, बीओ न किंचि मुलभंडं देति, पुवविढत्तं च विलुपेति, तं कयरेण सह वच्चामि ?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुण्णातो बंधुसहितो गओ उजाणं, तेहिं भण्णति-कयरो सत्थवाहो ?, तेण भण्णति-णणु परलोगसत्यवाहो एस साहू असोगच्छायाए उवविठ्ठो णियएणं भंडेणं ववहारावेइ, एएण सह निवाणपट्टणं जामित्ति पवैतो ॥ यथा चायं वर्णिक । 1 क्लिश्यसि, तेनैवैकवचनेन संबुद्धो भणति-भगवन्तो ! यूयं कुत्र तिष्ठथ ?, तेन भण्यते-उद्याने, ततस्तं साधु कृतपर्याप्तिकं ज्ञात्वा तस्य सकाशं गतः, धर्म श्रुत्वा भणति--प्रव्रजामि यावत्स्वजनमापृच्छय, गतो निजं गृहं, बान्धवान् भार्या च भणति-यथा आपणे व्यवहरतस्तुच्छो लाभस्ततो दिशावाणिज्यं करिष्यामि, द्वौ च सार्थवाहौ, तत्रैको मूल्यभाण्डं दत्त्वा सुखेनेष्टपुरं प्रापयति, तत्रोपार्जितान्न किञ्चि हाति, द्वितीयो न किञ्चिन्मूल्यभाण्डं ददाति, पूर्वोपार्जितं च विलुम्पति (आच्छिनत्ति), तत्कतरेण सह व्रजामि ?, स्वजनेन भणित:प्रथमेन सह व्रज, तैः स समनुज्ञातो बन्धुसहितो गत उद्यानं, तैर्भण्यते-कतरः सार्थवाहः ?, तेन भण्यते-ननु परलोकसार्थवाह एष साधुरशोकच्छायायामुपविष्टो निजेन भाण्डेन व्यवहारयति, एतेन सह निर्वाणपत्तनं यामीति प्रव्रजितः । ॥ 210 ॥ For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ | खजनखतत्त्वमालोचयन् प्रब्रज्यां प्रत्याहतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचकः- "रोगात्रातो दुःखाहितस्तथा खजनपरिवृतोऽतीव । कणति करुणं सवाष्पं रुजं निहन्तुं न शक्तोऽसौ ॥ 1 ॥ माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं खजनवलं किं वृथा वहसि ? ॥ 2 ॥ रोगहरणेऽप्यशक्ताः प्रत्युत धर्म्मस्य ते तु विघ्नकराः । मरणाच न रक्षन्ति स्वजनपराभ्यां किमभ्यधिकम् ? ॥ 3 ॥ तस्मात् स्वजनस्यार्थे । यदिहाकार्यं करोषि निर्लज्ज ! / भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ ! ॥ 4 ॥ तस्मात् खजनस्योपरि सङ्ग परिहाय निर्वृतो भूत्वा । धर्म्म कुरुष्व यत्नाद्यत्परलोकस्य पश्यदनम् ॥ 5 ॥ " इति सूत्रार्थः ॥ 4 ॥ इत्थं तावत् स्वकृतकर्म्मभ्यः वजनान्न मुक्तिरित्युक्तम् अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आहवित्तेण ताणं न लभे पत्ते, इमंमि लोए अदुवा परत्थ । " दीपट्टे व अनंतमोहें, नेयाउयं दमदमेव ॥ 5 ॥ (सूत्रम् ) व्याख्या- 'वित्तेन' द्रविणेन ' त्राणं' खकृतकर्मणो रक्षणं 'न लभते' न प्राप्नोति इति कीदृक् ? - ' प्रमत्तः । मद्यादिप्रमादवशगः, क ? - 'इमंमि' त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे ऽति अथवा 'परत्रे' ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः - For Personal & Private Use Only pupupu Page #424 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. __ एगो किल राया इंदमहाईए कम्हि ऊसवे अत्तपुरे निग्गच्छंते घोसणं घोसावेइ-जहा सवे पुरिसा नयरातो निग्ग- बृहद्वृत्तिः च्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविठ्ठो घोसिएऽवि ण णिग्गतो, सो रायपुरिसेहिं गहितो, तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदंतो रायसगासमुवणीतो, राइणावि वज्झो ॥ 21 ॥ आणत्तो, पच्छा पुरोहिओ उवट्टितो भणति-सबस्सपि य देमि मा मारिजौ, तोऽवि ण मुक्को, सूलाए भिन्नो। एवमन्येऽपि न वित्तेन शरणमिहैव तावदामुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाहदीवेऽत्यादि वृत्ताई, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्यैव निक्षेनुमाह नियुक्तिकृत्दुविहो य होइ दीवो दवदीवो अ भावदीवो य । इक्विकोऽवि अ दुविहो आसासपगासदीवो a॥206॥ ___ व्याख्या-'द्विविधश्च' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात् , तथा चाह-दबदीवो य भावदीवो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह-'AsAsa'tti आश्वासयति अत्यन्तमाकुलितानपि __1 एकः किल राजा इन्द्रमहादौ कस्मिंश्चिदुत्सवे स्वकीयपुरे निर्गच्छति घोषणां घोषयति-यथा सर्वे पुरुषा नगरान्निर्गच्छन्तु, तत्र 4 पुरोहितपुत्रों राजवल्लभो वेश्यागृहमनुप्रविष्टो घोषितेऽपि न निर्गतः, स राजपुरुषैर्गृहीतः, तेन वल्लभेन तेभ्यः किञ्चिद्दत्त्वाऽऽत्मा न विमोदाचितः, दोयमाणो विवदन राजसकाशमुपनीतः, राज्ञाऽपि वध्य आज्ञप्तः, पश्चात्पुरोहित उपस्थितो भणति-सर्वस्वमपि च ददामि मा मीमरः, तदापि न मुक्तः, शूलायां भिन्नः । RECORDING CAMXXXSAR // 21 Jan Education International For Personal & Private Use Only www.janelibrary.org Page #425 -------------------------------------------------------------------------- ________________ जनान् खस्थीकरोतीत्याश्वासः, स एव दीवत्तिपदसम्बन्धात् प्राकृतस्य शतमुखत्वादाश्वासद्वीप इति भवति, तथा प्रकाशयति-घनतिमिरपटलावगुण्ठितमपि घटादि प्रकटयतीति प्रकाशः, सर्वधातूनां पचादिषु दर्शनात् , स चासौ दीप्यत इति दीपश्च प्रकाशदीपः, स च भवति दीवत्तिपदवाच्य इति गाथार्थः ॥ 206 ॥ पुनरनयोरपि भेदमाहसंदीणमसंदीणो संधिअमस्संधिए अ बोद्धवें । आसासपगासे अ भावे दुविहो पुणिक्किको ॥ 207 ॥ | व्याख्या-संदीयते-जलप्लावनात् क्षयमाप्नोतीति सन्दीनः, तदितरस्त्वसन्दीनः, तथा 'संजोगिमे यत्ति संयोगिमः, yastailavaya'gnisaMyogena निवृत्तः, असंयोगिमश्च तद्विपरीत आदित्यबिम्बादिः,स ह्येक एव प्रकाशक इति 'ज्ञातव्यः' अवबोद्धव्यः, पठ्यते च-'सन्धियमस्सन्धिए य बोद्धचे' इहापि 'सन्धितः' संयोजितः, तद्विपरीतस्तु 'असन्धितः' असंयोजितः, 'आसासपगासे ya'tti आश्वासद्वीपः प्रकाशदीपश्च, यथाक्रमं चेह सम्बन्धः, तत्रावासद्वीपः सन्दीनासन्दीनः, प्रकाशदीपश्च संयोगिमासंयोगिम इति, अयं च द्रव्यत एवेति व्यामोहापनयनायाह-'भावेऽपि' भावविषयोऽपि, 'duviha'tti द्विधा, 'puna'riti प्रथमभेदापेक्षम् , एकैकः' इत्याश्वासद्वीपःप्रकाशदीपश्च, इदमुक्तं भवति1 वयिमखचिमादयः ( u0 350) इति सूत्रादिमो न्यवादेरप्याकृतिगणत्वाद्गत्वं च । 2 संधानं संधा सा जाताऽस्येति संधितः । *-*--*-OMOMOM45 For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ % उत्तराध्य. बृहद्वृत्तिः ॥ 212 ॥ MOCOCONNECESSAX यथा द्रव्यतोऽपारनीरधिविमझानां कदा कदैतदन्तः स्यात् इत्यालितचेतसामाश्वासनहेतुराश्वासद्वीपः, एवं संसा-असंस्कृता रसागरमपारमुत्तरीतुमनसामत्यन्तमुद्वेजिताना मव्यानामाश्वासनहेतुः सम्यग्दर्शनं भावावासद्वीपः, तत्र हि द्रव्यद्वीप इव वीचिभिः कुवादिभिरमी नोयन्ते नापि मकरादिभिरिवानन्तानुबन्धिभिः क्रोधादिभिरतिरौद्ररप्युपद्रूयन्ते, यथा च द्रव्याश्वासद्वीपः प्लाव्यमानतयैकः सम्दीनः तथाऽयमपि भावाश्चासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपशमिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिवन्धनैर्जलचरैरिवानेकद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अत एव च न तत्स्थस्तनिवन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भावद्वीपः, तथा यथैव तमसाऽन्धीकृतानामपि प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमप्येका संयोगिमोऽन्यश्चान्यथा, तत्र यः श्रुतज्ञानात्मको भावदीपः अक्षरपदपादश्लोकादिसंहतिनिर्वर्तितः स संयोगिमः, यस्त्वन्धनिरपेक्षी निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ 207 ॥ व्याख्यातं सूत्रस्पर्शिकनियुक्त्या dIva'tti सूत्रपदम् , अत्र च प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पण? वत्ति' प्रक । ॥ 212 ॥ भाषण मष्टो दृष्टयगोचरतां गतः प्रणष्टो दीपोऽस्येति प्राकृतत्वात्प्रणष्टदीपः, आहिताग्यादेराकृतिगणवाद्वा दीपप्रणष्टः तदिति दृष्टान्ता, अत्र सम्प्रदाय: For Personal & Private Use Only Page #427 -------------------------------------------------------------------------- ________________ | जहा~ केह धातुवाइया सदीवगा अग्गिं इंधणं च गहाय बिलमणुपविद्या, सो तेसि पमाएण दीवो अग्गीवि विज्झातो, ततो ते विज्शायदीबग्गीया गुहातममोहिया इतो ततो सवतो परिभमंति, परिममंता अपडियारमहाबिसेहि सपेहि उका दुरुत्तरे अहे नियडिया, तत्थेव णिहणमुवगया ॥ एवं अनन्तः-अपर्यवसितः, तद्भवापेक्षया प्रायस्तस्यानपगमात् , मुखते घेनासी मोहो-ज्ञानावरणदर्शनावरणमोहनीयात्मकः, ततश्चानन्तो मोहोऽस्येति अनसमोहः, किमिस्साह-याउथति निश्चित आयो-लाभोन्यायो-मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्त. सम्यग्दर्शनादिकं मुक्तिमार्गमिति गम्यते, 'da8' ति अन्तर्भूतापिशब्दार्थत्वादृष्ट्वाऽपि-उपलभ्याप्यदृष्ट्वेव भवति, है तहशेनफलाभावात् , अथवा 'adachameva'ti प्राकृतत्वादद्रष्टेव भवति, इदमत्राकूतम्-यथेष गुहान्तर्गतः प्रमादात्प्रण टदीपः प्रथममुपलब्धवस्तुतत्वोऽपि दीपाभावे तदद्रष्टेष जायते, तथाऽयमपि जन्तुः कथञ्चित् कर्मक्षयोपशमादेः । सम्यग्दर्शनादिकं मुक्तिमार्ग भावप्रकाशदीपतः श्रुतज्ञानात्मकात् दृष्ट्वाऽपि वित्तादिव्यासक्तितस्तदाबरणोदयादद्रष्टैव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति, किन्तु कथञ्चित् त्राणहेतुं smygdrshnaadikmpyvaaptmuph| 1 यथा केचिद्धातुवादिनः सदीपका अग्निमिन्धनं च गृहीत्वा बिलमनुप्रविष्टाः, स तेषां प्रमादेन दीपोऽग्निरपि विध्यातः, ततस्ते । विध्यातदीपानयो गुहातमोमोहिता इतस्ततः सर्वतः परिभ्राम्यन्ति, परिभ्राम्यन्तोऽप्रतीकारमहाविषैः सर्दष्टा दुरुत्तरे गर्ने निपतिताः, तत्रैव निध्न्मुप्ग्ताः। Join Education Interational For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 213 ॥ धान्तीति सूत्रार्थः ॥ 5 ॥ एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्मणश्चाव-असंस्कृता. ध्यत्वमुपदर्य यत् कृत्यं तदाह सुत्तेसु आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुपन्ने । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व cr'ppmtto॥6॥ (सूत्रम्) __ व्याख्या-'सुप्तेषु' द्रव्यतः शयानेषु भावतस्तु धर्म प्रत्यजाग्रत्सु, चः पादपूरणे, 'चशब्दः समाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचनादिष्विति वचनात् , अपिः सम्भावने, ततोऽयमर्थः-सुप्तेष्वप्यास्तां जाग्रत्सु च, किमित्याह-प्रतिबुद्धं-प्रतिबोधः द्रव्यतो जाग्रत्ता भावतस्तु यथावस्थितवस्तुतत्त्वावगमस्तेन जीवितुं-प्राणान् धनु शीलमस्येति प्रतिबुद्धजीवी, यदि वा प्रतिबुद्धो-द्विधाऽपि प्रतिबोधवान् जीवतीत्येवंशीलः-प्रतिबुद्धजीवी, कोऽभिप्रायः ?-द्विधा प्रसुप्तेष्वपि अविवेकिषु न गतानुगतिकतयाऽयं खपिति, किन्तु प्रतिबुद्ध एव यावज्जीवमास्ते, तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणं, तत्र च वृद्धवादः ॥ 21 ॥ उजेणीए जियसत्तुस्स रण्णो अमोहरहो नाम रहितो, तस्स जसमती नाम भजा, तीसे अगडदत्तो नाम पुत्तो, 1 उज्जयिन्यां जितशत्रो राज्ञोऽमोघरथो नाम रथिकः, तस्य यशोमती नाम भार्या, तस्या अगडदत्तो नाम पुत्रः For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ ROMOGAMAROSANSACCOR tassa ya बालभावे चेव पिया उव्र्तो। सो य अन्नया अभिक्खणं रोयमाणिं मायरं पुच्छइ, तीए निबंधेण कहियंजहा एस अमोहपहारी रहिओ तुह पिउसन्तियं रिद्धिं पत्तो, तं च पञ्चक्खकडुयं, तुमं च अकयविजं दडं अंतो अईव डज्झामि, तेण भणियं-अत्थि कोइ जो मं सिक्खावेति, तीए भणियं-अत्थि कोसंबीए दढप्पहारी नाम पिउ-4 मित्तो, गतो कोसंबि, दिट्ठो दढप्पहारी ईसत्थसत्थरहचरियाकुसलो आयरितो, तेण पुत्तो विव णिप्फाइओ ईसत्थे कुंतादिपाडियक्के जंतमुक्के य अन्नासुवि कलासु । अण्णया गुरुजणाणुण्णातो सिद्धविज्जो सिक्खादंसणं काउं रायकुलं गतो, तत्थ य असिक्खेडयगहणाइयं जहासिक्खियं सवं दाइयं, जहा सबो जणो हयहियओ जातो, राया भणैनत्थि किंचि अच्छेरयं, नेव य विम्हितो, भणति-किं किं ते देमि?, तेण विनवितो-सामि तुम्भे ममं साधुकारंण 1 तस्य च बालभाव एव पितोपरतः । स चान्यदाऽभीक्ष्णं रुदतीं मातरं पृच्छति, तया निर्बन्धेन कथितं-यथैषोऽमोघप्रहारी रथिक|स्तव पितृसत्कां ऋद्धिं प्राप्तः, तच्च प्रत्यक्षकटुकं, त्वां चाकृतविद्यं दृष्ट्वाऽन्तोऽतीव दह्ये, तेन भणितम्-अस्ति कश्चित् यो मां शिक्षयति, तया भणितम्-अस्ति कौशाम्ब्यां दृढप्रहारी नाम पितृमित्रं, गतः कौशाम्बी, दृष्टो दृढप्रहारी इष्वस्त्रशस्त्ररथचर्याकुशल आचार्यः, तेन पुत्र इव । निष्पादित इष्वस्त्रे कुन्तादिषु प्रत्येकं यत्रमोक्षे च अन्यास्वपि कलासु । अन्यदा गुरुजनानुज्ञातः सिद्धविद्यः शिक्षादर्शनं कारयितुं राजकुलं गतः, तत्र चासिखेटकग्रहणादिकं यथाशिक्षितं दर्शितं सर्व, यथा सर्वो जनो हृतहृदयो जातः, राजा भणति-नास्ति किञ्चिदाश्चर्य, नैव च । विस्मितः, भणति-किं किं तुभ्यं ददामि ?, तेन विज्ञप्तः-स्वामिन् ! मह्यं साधुकारं na For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ असंस्कृता. उत्तराध्य. बृहद्वृत्तिः ॥ 21 ॥ देह किं मे अनेण दाणेणंति ? / अस्सि चेव देसकाले पुरजणवएण राया विण्णविओ-देवाणुप्पियाणं पुरे असुयपुवं संधिछेजं संपयं च दवहरणं परिमोसो य केणवि कयं, तं अरहंतु णं देवाणुप्पिया ! नगरस्स सारक्खणं काउं, ततो आणत्तो राइणा गरारक्खो-सत्तरत्तस्स अभितरे जहा घेप्पति तहा कुणसुत्ति, तं च सोऊण एस थक्को मम । गमणस्सत्ति परिगणंतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अभंतरे चोरे सामि! तुब्भपायमूलं उवणेस्सामि, तं। च वयणं रायणा पडिसुयं, अणुमन्नियं च एवं कुणसुत्ति । तओ सो हत?माणसो निग्गतो रायकुलातो, चिंतियं च णणं-जहा दुइपुरिसतकरा पाणागाराइहाणेसु णाणाविहलिंगवेसपडिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गायेऊण निग्गतो नवरातो, निद्धाइऊण इकतो एकस्स सीयलच्छायस्स 1 ददासि किं मम अन्येन दानेनेति ? / अस्मिन्नेव देशकाले पुरजनपदेन राजा विज्ञप्तः--देवानुप्रियाणां पुरेऽभुतपूर्वः संधिच्छेदः साम्प्रतं च द्रव्यहरणं परिमोषश्च केनापि कृतः, तदर्हन्ति देवानुप्रियाः! नगरस्य संरक्षणं कर्तुं, तत आज्ञप्तो राज्ञा नगरारक्ष:-सप्तरात्रस्याभ्यन्तरे । यथा गृह्यते तथा कुर्विति, तण श्रुत्वा एषोऽवसरो मम गमनस्येति परिगणयता विज्ञप्तो राजा, यथा-अहं सप्तरात्रस्याभ्यन्तरे चौरान स्वा|मिन् ! तव पादमूलमुपनेष्यामि, तच वचनं राशा प्रतिश्रुतम् , अनुमते चैवं कुर्विति । ततः स हटतुष्टमानसो निर्गतो राजकुलात् , चिन्तितं चानेन यथा दुष्टपुरुषतस्करा: पाचोगारादिस्थानेषु नानाविधलिङ्गवेषप्रतिच्छन्ना भ्राम्यन्ति, अतोऽहमेतानि स्थानान्यात्मना चारपुरुषश्च मार्गवामि, मार्गयित्वा निर्गतो नगरात् , मिर्गय एकस्यां (दिशि) एकस्य शीतलच्छायस्थ ॥ 25 ॥ Bain Education Internasional For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ सहयारस्स पायस्स हेट्ठा णिविट्ठो दुब्बलमयलवत्थो, चोरगहणोवायं चिंतयंतो अच्छति, णवरि जंकिंपि मुणमुणायंतो तं चैव सहयारपायवच्छायमुवगतो परिवायतो, अंबपल्लवसाहं भंजिऊण णिविट्ठो, दिट्ठो य तेण ओवद्धपिंडितो दीहजंघो, दट्टूण य आसंकितो हियएण-पावकम्मसूयगाई लिंगाई, णूणं एस चोरोति, भणितो य सो परिवायगेण-वच्छ ! कुतो तुमं किंनिमित्तं वा हिंडसि ?, ततो तेण भणियं भयवं ! उज्जेणीतो अहं पक्खीणविभवो हिंडामि, तेण मणियं - पुत्त ! अहं ते विउलं अत्थसारं दलयामि, अगलदत्तो भणति - अणुग्गहिओऽम्हि तुम्भेहिं । | एवं च अदंसणो गतो दिणयरो, ऐकंता संझा, कड्डियं तेण तिदंडातो सत्थयं, बद्धो परियरो, उट्ठितो भणति - | नगरं ऐगच्छामोति, ततो अगलदशो ससंकितो तं अणुगच्छइ, चिंतेति य-एस सो तकरोति, पविट्ठो णयरं, तत्थ 1 सहकारस्य पादपस्याधस्तान्निविष्टो दुर्बलमलिनवस्त्रः, चौरग्रहणोपायं चिन्तयंस्तिष्ठति, नवरं यत्किमपि जल्पन् तामेव सहकारपादपच्छायामुपगतः परिव्राजकः, आम्रपल्लवशाखां भक्त्वा निविष्टः दृष्टश्च तेनावबद्धपिण्डिको दीर्घजङ्घः दृष्ट्वा च आशङ्कितो हृदयेनपापकर्मसूचकानि लिङ्गानि, नूनमेष चौर इति, भणितञ्च स परिव्राजकेन- वत्स ! कुतस्त्वं किंनिमित्तं वा हिण्डसे ?, ततः तेन भणितं - भगवन् ! उज्जयिनीतः अहं प्रक्षीणविभवो हिण्डे, तेन भणितं पुत्र ! अहं तुभ्यं विपुलमर्थसारं ददामि, अगडदत्तो भणति - अनुगृहीतोऽस्मि । युष्माभिः । एवं चादर्शनं गतो दिनकरः, अतिक्रान्ता सन्ध्या, कृष्टं तेन त्रिदण्डात् शस्त्रकं, बद्धः परिकरः, उत्थितो भणति - नगरमतिगच्छाव इति, ततोऽगडदत्तः सशङ्कितस्तमनुगच्छति, चिन्तयति च एष स तस्कर इति, प्रविष्टो नगरं, satra For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 215 ॥ यं उत्ताणणयणपेच्छणिज्जं कस्सवि पुण्णविसेस सिरिसूयगं भवणं, तत्थ य सिरिवच्छसंठाणं संधिं छेत्तूण अतिगतो परिवायतो, णीणीयातो अणेगभंडभरियातो पेडातो, तत्थ य तं ठवेऊण गतो, अगडदत्तेण चिंतियं-अंतगमणं करेमि, ताव य आगतो परिवायतो जक्खदेउलातो saielae दालिदपुरिसे घेत्तूण, तेण ते य ताओ पेडातो गिण्हाविया, निद्वाइया य सत्रे नयरातो, भणति य परिवायतो- पुत्त ! इत्थ जिण्णुजाणे मुहुत्तागं निद्दाविणोयं करेमो जाव रत्ती गलति, तत्तो गमिस्सामोत्ति, ततो तेण लवियं-ताय ! एवं करेमत्ति, ततो तेहिं पुरिसेहिं ठवियाओ पेडातो, णिद्दावसं च उवगया, तो सो य परिवायतो अगलदत्तो य सेज्जं अत्थरिऊण अलियसुईयं काऊण अच्छंति । तओ य अगलदत्तो सणियं उट्ठेऊण अवकंतो रुक्खसंछण्णो अच्छति, ते य पुरिसा निद्दावसं गया जाणिऊण वीसंभघाइणा परिवायएण 1 च उत्ताननयनप्रेक्षणीयं कस्यापि पुण्यविशेषश्रीसूचकं भवनं, तत्र च श्रीवत्ससंस्थानं सन्धि छित्त्वाऽतिगतः परिव्राजकः, अनेकभाण्डभृताः पेटा निष्काशिताः, तत्र च तं स्थापयित्वा गतः, अगडदत्तेन चिन्तितम् - अन्तगमनं करोमि ?, तावञ्चागतः परिव्राजको यक्षदेवकुलात् । सदा भ्राम्यतः (स्वकीयान् ) दरिद्रपुरुषान् गृहीत्वा तेन च तैः ताः पेटा प्राहितः, निर्गताश्च सर्वे नगरात्, भणति च परिव्राजक : - पुत्र ! अत्र जीर्णोद्याने मुहूर्त्त निद्राविनोदं कुर्मो यावद्रात्रिर्गच्छति ततो गमयिष्याम इति, ततस्तेन लप्तं - तातैवं कुर्म इति, ततस्तै: पुरुषैः स्थापिताः पेटाः, निद्रावशं चोपगताः, ततः स च परित्राजकोऽगडदत्तश्च शय्यामास्तीर्य अलीकस्वपितं कृत्वा तिष्ठतः । ततश्चागडदत्तः शनैरुत्थायापक्रान्तो वृक्षसंछन्नस्तिष्ठति, ते च पुरुषा निद्रावशं गताः ज्ञात्वा विश्रब्धघातिना परित्राजकेन For Personal & Private Use Only ** असंस्कृता. 4 ॥ 215 ॥ Page #433 -------------------------------------------------------------------------- ________________ मारिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयत्तो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमागच्छंतो अंसदेसे असिणा आहतो, गाढपहारीकतो पडितो, पचागयसन्नेण य भणितो अगलदत्तो-बच्छ ! गिण्ह इमं असिं, वच्च मसाणस्स पच्छिमभागं, गंतूण संतिजाघरस्स भित्तिपासे सई करेजासि, तत्थ भूमिघरे मम । भगिणी वसति, ताए असिं दाएजसु, सा ते भज्जा भविस्सति , सबदवस्स य सामी भविस्ससि, अहं पुण गाढपहारो ऐकंतजीवोत्ति । गओ य अगलदत्तो असिलहि गहाय, दिट्ठा य सा ततो भवणवासिणीविव पेच्छणिज्जा, भणइ य-कतो तुमंति ?, दाइतो अगलदत्तेण असिट्ठी, विसन्नवयणहिययाए सोयं निगृहंतीए ससंभमं अतिनीतो संतिजाघरं, दिन्नं आसणं, उवविठ्ठो अगलदत्तो ससंकितो, से चरियं उवलक्खेइ य, सा अतिआयरेण सयणिजं रएइ, | 1 मारिताः, अगडदत्तं च तत्र संस्तारेऽप्रेक्षमाणो मार्गयितुं प्रवृत्तः, मार्गयंश्च शाखाच्छन्नशरीरेणाभिमुखमागच्छन् अंसदेशेऽसिनाऽऽहतो, गाढप्रहारीकृतः पतितः, प्रत्यागतसंज्ञेन च भणितोऽगडदत्तः-वत्स गृहाणेममसिं, व्रज श्मशानस्य पश्चिमभागं, गत्वा शान्त्यायगृहस्य भित्तिपार्धे शब्दं कुर्याः, तत्र भूमिगृहे मम भगिनी वसति, तस्यै आसिं दर्शयेः, सा तव भार्या भविष्यति, सर्वद्रव्यस्य च स्वामी भविदष्यसि, अहं पुनर्गाढप्रहारोऽतिक्रान्तजीव इति । गतश्चागडदत्तोऽसियष्टिं गृहीत्वा, दृष्टा च सा तत्र भवनवासिनीव प्रेक्षणीया, भणति च कुतस्त्वमिति ?, दर्शितोऽगडदत्तेनासियष्टिः, विषण्णवदनहृदयया शोकं निगृहन्त्या ससंभ्रममतिनीतः शान्त्यार्यागृह, दत्तमासनम् , उपविष्टोऽग-1 डदत्तः सशङ्कितः, तस्याश्चरितमुपलक्षयति च, सा अत्यादरेण शयनीयं racayati, For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ * उत्तराध्य. - बृहद्वृत्तिः ॥ 216 ॥ सार मणइ य-पत्य वीसामं करेह, तो न सो निद्दावसमुषगतो वक्खित्तचित्ताए, अन्नं ठाणं गंतूण ठिओ पच्छन्नं, तहिं। असंस्कृता. च सयणिजे पुषसजिया सिला, सा ताए पाडिया चुणिया य सेज्जा, सा य हतुठमाणसा भणति-हा हओ भाउपायगोत्ति, अगडदत्तोऽपि ततो णिद्धाइऊण वालेसु घेत्तूण भणति-हा दासीए धीए को मं घायैत्ति', तओ सा पाएसु निवडिया सरणाऽऽगयामिति भणंती, तेणासासिया, मा बीहेहित्ति । सो तं घेत्तूण गतो राउलं, पूजितो । रण्णा पुरजणवएण य, भोगाण य भागीजातोत्ति ॥ एवं अन्नेऽवि अपमत्ता इहेव कल्लाणभाइणो भ्व्ण्ति। उक्तो द्रव्यसुसेषु प्रतिबुद्धजीविनो दृष्टान्तः, भावसुप्तेषु तु तपखिनः, ते हि मिथ्यात्वादिमोहितेष्वपि जनेषु यथावदवगमपूर्वकमेव संयमजीवितं धारयन्तीति, एवंविधश्च किं कुर्यादित्याह-न विश्वस्यात् , प्रमादेविति गम्यते, किमुक्त भवति ?-बहुजनप्रवृत्तिदर्शनानतेऽनर्थकारिण इति न विश्रम्भवान् भवेत् , 'पण्डितः' प्राग्वत् , आशु-शीघ्रमुचि 1 भणति च-अत्र विश्राम कुरु, ततो न स निद्रावशमुपगतो व्याक्षिप्तचित्ततया, अन्यत् स्थानं गत्वा स्थितः प्रच्छन्नं, तत्र च शयनीये पूर्वसज्जिता शिला, सा तया पातिता चूर्णिता च शय्या, सा च हृष्टतुष्टमानसा भणति-हा हतो भ्रातृघातक इति, अगडदत्तोऽपि ततो निर्गत्य वालेषु गृहीत्वा भणति-हा दास्था धिया (दासि ! ईदृग्धिया) को मां घातयतीति, ततः सा पादयोर्निपतिता शरणाऽऽगताऽस्मीति मणन्ती, तेनाश्वासिता, मा मैषीरिति । स तां गृहीत्वा गतो राजकुलं, पूजितो राज्ञा पुरजनपदेन च, भोगानां चाऽऽभागीजात इति ॥ एक्मन्येऽपि अप्रमत्ता इहैव कल्याणभागिनो bhavanti SASRRIANS - R // 216 // dan Education International For Personal & Private Use Only Page #435 -------------------------------------------------------------------------- ________________ CLoCOLOCALCHAOSANAMA तकर्तव्येषु यतितव्यमिति प्रज्ञा-बुद्धिरस्येति-आशुप्रज्ञः, किमिति आशुप्रज्ञः, यतो घूर्णयन्तीति घोराः-निरनु कम्पाः, सततमपि प्राणिनां प्राणापहारित्वात् ,क एते ?-'मुहूर्ताः' कालविशेषाः,कदाचिच्छारीरवलादू घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्तान् प्रति सामर्थ्यवत् ,किं तत् ?-शरीरम् , एवं तर्हि किं कृत्यमित्याह-'भारण्डपक्खीव cara'ppamatto'iti पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डश्चासौ पक्षी च भारण्डपक्षी स यद्वदप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर-विहितानुष्ठानमासेवख, अन्यथा हि यथाऽस्य भारण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तवापि संयमजीविताद् भ्रंश एव प्रमाद्यत इति सूत्रार्थः ॥ 6 ॥ अमुमेवार्थ स्पष्टयन्नाह चरे पयाई परिसंकमाणो, जं किंचि पास इह म्न्न्मान्नो। लाभंतरे जीविय वूहैत्ता, पच्छा प्रिन्नाय्म्लाव्ध्ण्सी॥7॥ (सूत्रम्) व्याख्या-'चरेत्' गच्छेत् 'पदानि' पादविक्षेपरूपाणि 'परिशङ्कमानः' अपायं विगणयन् , किमित्येवमत Aha'yatkiJcid' गृहस्थसंस्तवाद्यल्पमपि पाशमिव पाशं संयमप्रवृत्तिं प्रति स्वातन्त्र्योपरोधितया 'मन्यमानो' जानानः, यद्वा 'चरेदिति संयमाध्वनि यायात् , किं कुर्वन् ?-'पदानि' स्थानानि, धर्मस्येति गम्यते, तानि च मूलगुणादीनि Jain Education Inter n al For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 217 ॥ | 'परिशङ्कमानो' मा ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति परिभावयन् प्रवर्त्तेत, 'जं किंचि' त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, | तदयमुभयत्राभिप्रायः - यथा भारण्डपक्षी अपरसाधारणान्तर्वर्त्तिचरणतया पदानि परिशङ्कमान एव चरति यत्कि - | ञ्चिद्दवरकादिकमपि पाशं मन्यमानः तथाऽप्रमत्तश्चरेत्, ननु यदि परिशङ्कमानश्चरेत्तर्हि सर्वथा जीवित निरपेक्षेणैव प्रवर्त्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह - 'लाभंतरे ऽत्यादि वृत्तार्द्ध, लम्भनं लाभ:- अपूर्वार्थप्राप्तिः अन्तरं - विशेषः, लाभश्चासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति ? - यावद्वि॥ शिष्टविशिष्टतरसम्यग्ज्ञानदर्शन चारित्रावासिरितः सम्भवति तावदिदं 'जीवितं ' प्राणधारणात्मकं ' बृंहयित्वा' अन्नपानोपयोगादिना वृद्धिं नीत्वा तदभावे प्रायस्तदुपक्रमणसम्भवादित्थमुक्तं, 'खुहा पिवासा य वाही ya'tti वचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद्, इह च बृंहयत्वेव बृहयित्वेति व्याख्येयम्, अन्यथा ह्यसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं ततः किमित्याह- 'पश्चात् ' लाभविशेषप्रात्युत्तरकालं 'pariNNAya'tti सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः, तथा च नातो निर्जरा, न हि जरया व्याधिना वा अभिभूतं तत् तथा। विधधर्माधानं प्रति समर्थम्, उक्तं हि - "जैरा जाव ण पीलेति,वाही जाव ण वडति । जाविंदिया ण हायंति, ताव 1 जरा यावन्न पीडयति व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्मं समाचरेत् ॥ 1 ॥ For Personal & Private Use Only असंस्कृता. 4 ॥ 217 ॥ Page #437 -------------------------------------------------------------------------- ________________ धम्म समायरे ॥ 1 ॥ " एवं ज्ञपरिज्ञया परिज्ञाय ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मलः-अष्टप्रकारं कर्म तदपध्वंसत इत्येवंशीलः मलापध्वंसी-मलविनाशकृत् , स्यादिति शेषः, ततो यावल्लाभं देहधारणमपि गुणायैवेति भावः, यद्वा जीवितं बृंहयित्वा लाभान्तरे-लाभविच्छेदेऽन्तर्बहिश्च मलाश्रयत्वान्मल:-औदारिकशरीरं तदपध्वंसी स्यात् , कोऽर्थः 1-जीवितं त्यजे d, इदमुक्तं भवति-अयमस्यैको हि गुणो मानुष्यमवाप्य लभ्यते धर्म इति भावयन् यावदितस्तल्लाभः तावदिदं दाहयेत् , लाभविच्छेदं सम्भाव्य संलेखनादिविधानतस्त्यजेत् ॥ इह च यावल्लाभधारणे मण्डिकचौरोदाहरणं,* तत्र च सम्प्रदायः विनायडे नयरे मंडितो नाम तुण्णातो परदवहरणपसत्तो आसी. सोय दुगडो मित्ति जणे पगासेंतो जाणुदेसेण णिचमेव अहयालेवलित्तेण रायमग्गे तुण्णागस्स सिप्पमुवजीवति. चंकमंतोऽवि य दंडधरिएणं पाएण किलिस्संतो कहिंवि चंकमति, रत्तिं च खत्तं खणिऊण दवजायं घेत्तुण णगरसंनिहिए उजाणेगदेसे भूमिघरं, तत्थ णिक्खि 1 बेझाकतटे नगरे मण्डिको नाम तन्तुवायः परद्रव्यहरणप्रसक्त आसीत् , स च दुष्टत्रणोऽस्मीति जने प्रकाशयन् जानुदेशेन नित्य4॥मेव आर्द्रकलेपलिप्तेन राजमार्गे तन्तुवायस्य शिल्पमुपजीवति,चक्रम्यमाणोऽपि च धृतदण्डेन पादेन विश्यम् कचिदपि चक्रम्यते, रात्री च । क्षत्रं खनित्वा द्रव्यजातं गृहीत्वा नगरसन्निहिते उद्यानैकदेशे भूमिगृहं, तत्र निक्षि SACRECACACAkara For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ // 21 // उत्तराध्य. वति, तत्थ य से भगिणी कन्नगा चिट्ठति, तस्स भूमिघरस्स मज्झे कूवो, जं च सो चोरो दवेण पलोभेउं सहायं 18| दववोढारं आणेति तं सा से भगिणी अगडसमीवे पुवणत्थासणे णिवेसेउं पायसोयलक्खेण पाए गिहिऊण तम्मिर बृहद्वृत्तिः कूवे पक्खिवै, ततो सो तत्थेव विवजइ, एवं कालो वचति नयरं मुसंतस्स, चोरगाहा तंण सकिंति गिहिउं, तओ नयरे उवरतो जातो। तत्थ मूलदेवो राया, सो कहं राया संवुत्तो ?-उजेणीए नयरीए सवगणियापहाणा देवदत्ता नाम गणिया, तीए सद्धिं अयलो नाम वाणियदारतो विभवसंपण्णो मूलदेवो य संवसइ, तीए मूलदेवो इट्टो, गणियामाऊए अयलो,सा भणति-पुत्ति ! किमेएणं जूइकारेणंति ?, देवदत्ताए भण्णति-अम्मो! एस पण्डितो, तीए भण्णइ-किं एस अम्ह अब्भहियं विण्णाणं जाणति, अयलो बाहत्तरिकलापंडिओ एव, तीए भण्णति-वच्छ ! / 1. पति, तत्र च तस्य भगिनी कन्या तिष्ठति, तस्य भूमिगृहस्य मध्ये कूपः, यं च स चौरो द्रव्येण प्रलोभ्य सहायं द्रव्यवोढारमानयति तं सा तस्य भगिनी अवटसमीपे पूर्वन्यस्तासने निवेश्य पादशौचमिषेण पादौ गृहीत्वा तस्मिन् कूपे प्रक्षिपति, ततः स तत्रैव विपद्यते, एवं कालो ब्रजति नगरं मुष्णतः, चौरमाहास्तं न शक्नुवन्ति ग्रहीतुं, ततो नगरे उपरको (उपद्रवो) जातः । तत्र मूलदेवो राजा, स कथं राजा संवृत्तः ?-उज्जयिन्यां नगर्या सर्वगणिकाप्रधाना देवदत्ता नाम गणिका, तया सार्धमचलो नाम वणिग्दारको विभवसंपन्नो मूलदेवश्च संवसति, तस्या मूलदेव इष्टः, गणिकामातुरचलः, सा भणति-पुत्रि ! किमेतेन द्यूतकारेण ? इति, देवदत्तया भण्यतेअम्ब ! एष पण्डितः, तया भण्यते-किमेषोऽस्मत् अम्यधिकं विज्ञानं जानाति ?, अचलो द्वासप्ततिकलापण्डित एव, तया भण्यते-vatse ! ॥ 218 // For Personal & Private Use Only Page #439 -------------------------------------------------------------------------- ________________ | अयलं भण-देवदत्ताए उच्छु खाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कओ खु ताई अहं देवदत्ताए पणतितो, तेण सगडं भरेऊण उच्छुयलट्ठीण उवणीयं, ताए भण्णति-किमहं हथिणी ?, तीए भणियं-बच मूलदेवं भण-देवदत्ता उच्छु खाइउं अहिलसति, तीए गंतूण से कहियं, तेण य कै उच्छुलट्ठीतो छल्लेउं गंडलीतो काउं चाउज्जायगादिसुवासियातो काउं पेसियाओ, तीए भण्णति-पिच्छ विण्णाणंति, सा तुहिक्का ठिया, मूलदेवस्स 4|पओसमावण्णा अयलं भणति-अहं तहा करेमि जहा मूलदेवं गिहिस्सित्ति, तेण अट्ठसयं दीणाराण तीए भाडि-॥ णिमित्तं दिन्नं, तीए गंतुं देवदत्ता भण्णति-अज अयलो तुमे समं वसिही, इमे दीणारा दत्ता, अवरोहवेलाए गंतुं भणति-अयलस्स कजं तुरियं जायं तेण गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसियं, आगतो मूलदेवो, तीए समाणं । 1 अचलं भण-देवदत्ताया इथून खादितुं नद्धा, तया गत्वा भणितः, तेन चिन्तितं-के इक्षवः (क खलु)ते अहं देवदत्तया प्रणयितः, | तेन शकटं भृत्वा इक्षुयष्टीनामुपनीतं, तया भण्यते-किमहं हस्तिनी ?, तया भणितं-व्रज मूलदेवं भण-देवदत्ता इखं खादितुमभिलप्यति, तया गत्वा तस्मै कथितं, तेन च कतिचिदिक्षुयष्टयो निस्त्वचीकृत्य खण्डीकृत्य चातुर्जातकादिसुवासिताः कृत्वा च प्रेषिताः, तया भण्यते-पश्य विज्ञानमिति, सा तूष्णीका स्थिता,मूलदेवे प्रद्वेषमापन्नाऽचलं भणति-अहं तथा करोमि यथा मूलदेवं प्रहीष्यसीति,तेनाष्टशतं दीनाराणां तस्यै भाटीनिमित्तं दत्तं, तया गत्वा देवदत्ता भण्यते-अद्याचलस्त्वया समं वत्स्यति, इमे च दीनारा दत्ताः, अपराहवे लायां गत्वा भणति-अचलस्य कार्य त्वरितं जातं तेन ग्रामं गत इति, देवदत्तया मूलदेवाय प्रेषितं ( वृत्तं), आगतो मूलदादेवः, तया समं For Personal & Private Use Only Page #440 -------------------------------------------------------------------------- ________________ उत्तराध्य अच्छइ, गणिया माऊए, अयलो य अप्पाहितो, अन्नाओ पविट्ठो बहुपुरिससमग्गो वेढिउं गम्भगिहं, मूलदेवो ऐ- असंस्कृता. बृहद्वृत्तिः संभमेण सयणीयस्स हिट्ठा णिलुक्को, तेण लक्खितो, देवदत्ताए दासचेडीतो संवुत्तातो अचलस्स sarIra'mbhaMgAdi // 219 // घेत्तुं उवट्ठिया, सो य तंमि चेव सयणीए ठियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अब्भंगेहि, तातो भणंतिविणासिज्जइ सयणीयं, सो भणइ-अहं एत्तो उकिट्टतरं दाहामो, मया एवं सुविणो दिट्ठो, sayaNIya'bbhaMgaNaucalaNa पहाणादि कायचं, ताहिं तधा कयं, ताहे पहाणगोल्लो मूलदेवो अयलेण वालेसु गहाय कहितो,संलत्तो ya'NeNa-वच । द मुक्कोऽसि, इयरहा ते अज अहं जीवियस्स विवसामि, जदि मया जारिसो होजाहि ता एवं मुच्चेजाहि(त्ति) अयला भिहितो तओ मूलदेवो अवमाणितो लज्जाए निग्गओ उजेणीए, पत्थयणविरहितो बेनायडं जतो पत्थितो, एगो से । 1. तिष्ठति, गणिकामात्रा च अचलः संदिष्टः, अन्यस्मात् ( अन्येन द्वारेण ) प्रविष्टः बहुपुरुषसमप्रो वेष्टयित्वा गर्भगृहं, मूलदेवोऽति-2 संभ्रमेण शयनीयस्याधस्तान्निलीनः, तेन लक्षितः, देवदत्तया दासचेट्यः समुक्ताः अचलस्य शरीराभ्यङ्गादि गृहीत्वोपस्थिताः,स च तस्मिन्नेव शयनीये स्थितनिषण्णो भणति-अत्रैव शयनीये स्थितमभ्यङ्गय,ता भणन्ति-विनाश्यते शयनीयं, स भणति-अहमित उत्कृष्टतरं दास्यामि, मयैवं स्वप्नो दृष्टः, शयनीयाभ्यङ्गनोद्वर्तनस्नानादि कर्त्तव्यं, तामिस्तथा कृतं, तदा मानविलेपनार्दो मूलदेवोऽचलेन वालेषु गृहीत्वा''-- कृष्टः, संलप्तश्चानेन--ब्रज मुक्तोऽसि, इतरथा तेऽद्य जीवितस्य व्यवस्यामि, यदि मादृशो भवेस्तदैवं मुञ्चेरिति अचलाभिहितस्ततो मूलदेवोऽवमतो लजया निर्गत उज्जयिन्याः, पथ्यदनरहित: बेन्नातटं यतः प्रस्थितः, ekastasya ॥ 21 in Educa For Personal & Private Use Only Page #441 -------------------------------------------------------------------------- ________________ puriso milito, मूलदेवेण पुच्छितो-कहिं जासि ?, तेण भण्णति-विण्णायतडंमि, मूलदेवेण भण्णति-दोऽवि समं । वच्चामोत्ति, तेण संलत्तं-एवं भवउत्ति, दोऽवि पट्टिया,अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो विचिंतेइ-एसो मम संबलेण संविभागं करेहित्ति, इण्हि सुते परे ताए आसाए वञ्चति, ण से किंचि देइ, तैयदिवसे छिण्णा अडवी, मूलदेवेण पुग्छितो-अत्थि एत्थ अभासे गामो ?, तेण भण्णति-एस णाइदूरे पंथस्स गामो, मूलदेवेण भणितो-तुमं कत्थ वससि ?, तेण भण्णति-अमुगत्थ गामे, मूलदेवेण भणितो-तो खाइ अहं एवं गामं वच्चामि, तेण से पंथो उवदिट्ठो, गओ तं गाम मूलदेवो, tattha'NeNa भिक्खं हिंडतेण कुम्मासा लद्धा, पवण्णो य कालो वद्दति, सो य गामातो निगच्छइ, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेण य संवेगमा 1 पुरुषो मिलितः, मूलदेवेन पृष्टः-क यासि ?, तेन भण्यते-बेन्नाकतटे, मूलदेवेन भण्यते-द्वावपि समं ब्रजाव इति, तेन संलप्तम्6 एवं भवत्विति, द्वावपि प्रस्थितौ, अन्तरा चाटवी, तस्य पुरुषस्य शम्बलमस्ति, मूलदेवो विचिन्तयति-एष मम शम्बलेन संविभागं करिष्यति, इदानीं श्वः परेयुः तयाऽऽशया ब्रजति, न तस्मै किञ्चिद्ददाति, तृतीयविवसे छिन्नाऽटवी, मूलदेवेन पृष्टः-अस्त्यत्राभ्यासे प्रामः ?, तेन भण्यते-एष नातिदूरे पथो प्रामः, मूलदेवेन भणितः त्वं कुत्र वससि ?, तेन भण्यते-अमुष्मिन् प्रामे, मूलदेवेन |भणितः तदा कथया (गच्छा ) हमेनं प्रामं ब्रजामि, तेन तस्मै पन्था उपविष्टः, गतस्तं प्रामं मूलदेवः, तत्रानेन मिक्षां हिण्डमानेन कुल्माषा लब्धाः, प्रपन्नश्च ( संपन्नश्च ) कालो वर्तते, स च प्रामानिर्गच्छति, साधुश्च मासक्षपणपारणकेन भिक्षानिमित्तं प्रविशति, तेन च संवेगमा Join Education International For Personal & Private Use Only Page #442 -------------------------------------------------------------------------- ________________ उत्तराध्य. असंस्कृता. बृहद्वृत्तिः ॥ 220 ॥ 4|वण्णेणं पराए भत्तीए तेहिं कुम्मासेहिं सो साधू पडिलाभितो, भणियं ca'NeNaM-'धन्नाणं खु नराणं कोम्मासा हुंति साहुपारणए' देवयाए अहासन्निहियाए भण्णति-पुत्त ! एतीए गाहाए पच्छद्धे जं मग्गसि तं देमि, 'गणियं च देवदत्तं दंतिसहस्सं च रजं च ॥1॥'देव्याए भण्णति-अचिरेण भविस्सतित्ति, ततो गतो मूलदेवो बेन्नायडं, तत्थ खत्तं खणंतो गहितो, वज्झाए नीणिजइ, तत्थ पुण अपुत्तो राया मओ, आसो अहियासिओ, मूलदेवसगासमागतो, पट्टिदायणं रजे अहिसित्तो राया जाओ, सो पुरिसो सद्दाविओ, सो अणेण भणितो-तुझं तणियाए आसाते आगतो अहं, इहरहा अहं अंतराले चेव विवजंतो, तेण तुझं एस मया गामो दत्तो, मा य मम सगासं एजसुत्ति, पच्छा उज्जेणीएण रण्णा सद्धिं पीतिं संजोएति, दाणमाणसंपूतियं च काउं देवदत्तं अणेण मग्गितो, तेण पञ्चुवगा____1. पन्नेन परया भक्त्या तैः कुल्माषैः स साधुः प्रतिलम्भितः, भणितं चानेन-'धन्यानामेव नराणां कुल्माषाः साधुपारणके भवन्ति' देवतया यथासन्निहितया भण्यते-पुत्र ! एतस्या गाथायाः पश्चार्थेन यन्मार्गयसि तद्ददामि-गणिकां च देवदत्तां दन्तिसहस्रं च राज्यं च ॥ 1 ॥ देवतया भण्यते-अचिरेण भविष्यतीति, ततो गतो मूलदेवो बेन्नातलं, तत्र क्षत्रं खनन् गृहीतः, वध्यायां नीयते, तत्र पुनः अपुत्रो राजा मृतः, अश्वोऽधिवासितः, मूलदेवसकाशमागतः, पृष्ठिदानं राज्येऽभिषिक्तो राजा जातः, स पुरुषः शब्दितः, सोऽनेन भणित:-त्वत्सत्कयाऽऽशया आगतोऽहम् , इतरथा अहमन्तराल एव व्यपत्स्ये, तेन तुभ्यमेष मया ग्रामो दत्तः, मा च मम सकाशमायासीरिति, पश्चादुज्जयिनीयेन राज्ञा सार्ध प्रीति संयोजयति, दानमानसत्कारं (सम्पूजितां) च कृत्वा देवदत्तामनेन मार्गितः, तेन प्रत्युपका ॥ 220 ॥ For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ रसंधिएण दिण्णा, मूलदेवेण अंतेउरे छूढा, ताए समं भोगे भुजति । अन्नया अयलो पोयवहणेण तत्थागतो, सुक्के विजंते भंडे जातिं पाए दवणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेण सो गिहावितो,तुमे दवं शूमियंति पुरिसेहिं बद्धिऊण रायसयासमुवणीतो, मूलदेवेण भण्णति-तुम मम जाणसि ?, सो भणति-तुमं राया को तुमं न जाणइ ?, तेण भण्णइ-अहं मूलदेवो, सक्कारिउं विसजितो, एवं मूलदेवो राया जातो। ताहे सो अण्णं णगरारदक्खियं ठवेति, सोऽवि न सक्को चोरं गिहिउं, ताहे मूलदेवो सयं णीलपडं पाउणिऊण रत्तिं णिग्गतो, मूलदेवो अणजंतो एगाए सभाए णिविण्णो अच्छति, जाव सो मंडियचोरो आगंतूण भणति-को इत्थ अच्छति ?, मूलदेवेण भणियं-अहं कप्पडितो, तेण भण्णइ-एहि मणूसं करेमि, मूलदेवो उहितो, एगंमि ईसरघरे खत्तं खयं, सुबहुं । 1. रसन्धिना दत्ता, मूलदेवेनान्तःपुरे न्यस्ता, तया समं भोगान् भुनक्ति । अन्यदाऽचल: पोतवाहनेन तत्रागतः, शुल्कीये भाण्डे । विद्यमाने यानि पात्रेषु द्रव्यगोपनानि स्थानानि तानि जानता मूलदेवेन स ग्राहितः, त्वया द्रव्यं गोपितमिति पुरुषैर्बद्धा राजसकाशमुपनीतः, मूलदेवेन भण्यते-त्वं मां जानासि ?, स भणति-त्वं राजा त्वां को न जानाति ?, तेन भण्यते-अहं मूलदेवः, सत्कृत्य विसृष्टः, एवं मूलदेवो राजा जातः । तदा सोऽन्यं नगरारक्षकं स्थापयति, सोऽपि न शक्तश्चौरं गृहीतुं, तदा मूलदेवः स्वयं नीलपटं प्रावृत्य रात्रौ निर्गतः, मूलदेवोऽज्ञायमान एकस्यां सभायां निषण्णस्तिष्ठति, यावत्स मण्डिकश्चौर आगत्य भणति-कोऽत्र तिष्ठति ?, मूल|देवेन भणितम्-अहं कार्पटिकः, तेन भण्यते-एहि मनुष्यं करोमि, मूलदेव उत्थितः, एकस्मिन्नीश्वरगृहे क्षत्रं खातं, subahu For Personal & Private Use Only Page #444 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्धृत्तिः ॥ 22 ॥ देवजायं णीणेऊण मूलदेवस्स उवरि चडाविउं पट्टिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कहि- असंस्कृता. एण पिट्ठओ एइ, संपत्ता भूमिघरं, चोरो तं दवं णिहिणिउमारद्धो, भणिया अणेण भगिणी-एयस्स पाहुणयस्स |पायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे छुहामित्ति, जाव अतीव सुकुमारा पाया, ताए नायं-जहेस कोइ भूयपुत्वरजो विहलियगो, तीए अणुकंपा जाया, तो ताए पायतले सन्नितो णस्सत्ति, मा मारिजिहिसित्ति, ततो पच्छा सो पलातो,ताए बोलो कतो णट्ठो णट्ठोत्ति, सो असिं। |कहिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे ऐसन्निकिटं णाऊण चच्चरसिवंतरितो ठितो, चोरो तं सिवलिंगं एस 1 द्रव्यजातं नीत्वा मूलदेवस्योपरि चटापयित्वा (आरोह्य ) प्रस्थितौ नगरबाहिरिका, यातो मूलदेवः पुरतः, चौरोऽसिना कृष्टेन (सह) पृष्ठत आयाति, संप्राप्तौ भूमिगृहं, चौरस्तत् द्रव्यं निहितुमारब्धः, भणिता अनेन भगिनी-एतस्मै प्राघूर्णकाय पादशौचं देहि, तया कूपतटसन्निविष्ट आसने सन्निवेशितः, तया पादशौचमिषेण पादो गृहीतः कूपे क्षिपामीति, यावदतीव सुकुमारौ पादौ, ॥ 221 ॥ तया ज्ञातं-यथा एप कश्चित् भूतपूर्वराज्यो राज्यभ्रष्टः, तस्या अनुकम्पा जाता, ततस्तया पादतले संज्ञितो नश्येति, मा मारयिष्यसीति, ततः पश्चात्स पलायितः, तया रावः ( पूत्कारः) कृतः नष्टो नष्ट इति, सोऽसिं कृष्ट्वा पृष्ठतो लग्नः, मूलदेवः राजपथेऽतिसंनिकृष्टं ज्ञात्वा चत्वरशिवान्तरितः स्थितः, चौरस्तत् शिवलिङ्गमेष Join Education International For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ purisotti काउं कंकग्गेण असिणा दुहा काऊण पडिनियत्तो, गतो भूमिघरं, तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गतो वीहिं, अंतरावणे तुण्णागत्तं करेति, रायणा पुरिसेहि सहावितो, तेण चिंतियं - जहा सो पुरिसो णूणं न मारितो, अवस्सं च सो एस राया भविस्सइत्ति, तेहिं पुरिसेहिं आणितो, रायणा अन्भुट्ठाणेण पूइतो, आसणे निवेसाबितो, स बहुं च पियं आभासिउं संलत्तो- मम भगिणीं देहित्ति, तेण दिन्ना, विवाहिया, रायणा भोगा य से संपदत्ता, कवि दिसु गएसु रायणा मंडितो भणिओ-दद्वेण कज्जंति, तेण सुबहुं दद्यजायं दिण्णं, रायणा संपूइतो, अण्णया पुणो मग्गितो पुणोऽवि दिण्णं, तस्स य चोरस्स अतीय सक्कारसम्माणं पौंजति, एएण पगारेण सवं दक्षं दवावितो, भगिणी से पुच्छति, ताए भण्णति - इत्तियं वित्तं, तओ । पुवावेइयलक्खाणुसारेण सवं दवावेऊणं मंडितो सूलाए आरोवितो ॥ दृष्टान्तानुवादपूर्वकोऽयमिहोपनयः - यथाऽयम 1 पुरुष इतिकृत्वा कङ्काम्रेणासिना द्विधा कृत्वा प्रतिनिवृत्तः, गतो भूमिगृहं, तत्रोषित्वा प्रभातायां रजन्यां ततो निर्गत्य गतो वीथिम्, अन्तरापणे तन्तुवायत्वं करोति, राज्ञा पुरुषैः शब्दितः तेन चिन्तितं - यथा स पुरुषो नूनं न मारितः, अवश्यं च स एष राजा भविष्यतीति, तैः पुरुषैरानीतः राज्ञाऽभ्युत्थानेन पूजितः आसने निवेशितः, स बहु प्रियं चाभाष्य संलप्तः मह्यं भगिनीं देहीति, तेन दत्ता, विवाहिता, राज्ञा भोगाश्च तस्मै संप्रदत्ताः, कतिपयेष्वपि दिनेषु गतेषु राज्ञा मण्डिको भणितः - द्रव्येण कार्यमिति, तेन सुबहु द्रव्यजातं दत्तं राज्ञा संपूजितः, अन्यदा पुनर्मार्गितः पुनरपि दत्तं, तस्य च चौरस्यातीव सत्कारसम्मानं प्रयुनक्ति, एतेन प्रकारेण सर्वं द्रव्यं दापितं, भगिनी तस्या अपृच्छयत, तया भण्यते एतावत् वित्तं, ततः पूर्वावेदितलक्ष्यानुसारेण सर्वं दापयित्वा मण्डिकः शुक्रायामारोपितः । For Personal & Private Use Only Page #446 -------------------------------------------------------------------------- ________________ उत्तराध्य. असंस्कृता. बृहद्वृत्तिः कार्यकार्यपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धर्मार्थिनाऽपि संयमोपहतिहेतुकमपि जीवितं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति, न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत्तदुपष्टम्भकमेवेति भावनीयम् , इत्यलं प्रसङ्गेनेति सूत्रार्थ्ः॥ 7 ॥ सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं खातन्त्र्यत एव उताआयथेत्याह छंदंणिरोहेण उवेति मुक्खं, आसे जहा सिक्खिय्व्म्म्धारी। पुवाइ वासाइ cara'ppamatto, तम्हा मुणी खिप्पमुवेति मुक्खं ॥ 8 ॥ (सूत्रम्). ___ व्याख्या-छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः-खच्छन्दतानिषेधः तेन 'उपैति' उपयाति 'मोक्षं' मुक्तिं, किमुक्तं भवति ?-गुरुपरतन्त्रतया स्वाग्रहाग्रहयोगितां विना तत्र प्रवर्त्तमानोऽपि सङ्क्लेशविकल इति न कर्मबन्धभाक्, किन्त्वविकलचरणतया तन्निर्जरणमेवाप्नोति, अप्रवर्त्तमानोऽपि चाहारादिष्वाग्रहग्रहाकुलितचेताः 'छहमदसमेऽत्यादिवचनादनन्तसंसारिताद्यनर्थभागेव भवति, तत्सर्वथा तत्परतन्त्रेणैव मुमुक्षुणा भाव्यं, तस्यैव सम्यग्ज्ञानादिसकलकल्याणहेतुत्वाद्, उक्तं च-"णाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य । धण्णा आवकहाए गुरुकु1 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ 1 ॥ C0AMROCCASCLOS // 222 // // 222 // For Personal & Private Use Only dan Education Page #447 -------------------------------------------------------------------------- ________________ Zhong % % % लवासं न मुंचंति ॥ 1 ॥ " यद्वा छन्दसा-गुर्वभिप्रायेण निरोधः-आहारादिपरिहाररूपः छन्दोनिरोधः तेनैवोक्तन्यायतो मुक्त्यवाप्तिः, तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एव तद्विवन्धकत्वात् , तथा च लौकिका अप्याहु:-"श्लोकार्धेन हि तद्वक्ष्ये, यदुक्तं ग्रन्थकोटिभिः । तृष्णा च सं(चेत्सं) परित्यक्ता, प्राप्तं च परमं पदम् ॥ 1 ॥ " अथवा छन्दो वेद आगम इत्यनर्थान्तरं, ततः छन्दसा 'आणाए चिय caraNa'mityA|दिना निरोधः-इन्द्रियादिनिग्रहात्मकः छन्दोनिरोधः तेनोपैति मोक्षं, न तु सर्वथा जीवितं प्रत्यनपेक्षतया, तथा च समयविदः-"सर्वत्थ संजमं संजमातो अप्पाणमेव र्क्खिजा। मुच्चै ऐवायातो पुणोऽवि सोही ण याविरती ॥ 1 ॥ ' अत्रोदाहरणमाह-अश्वो यथा 'शिक्षितो' वल्गनप्लवनधावनादिशिक्षा ग्राहितो वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, शिक्षितश्चासौ वर्मधारी च शिक्षितवर्मधारी, अनेन शिक्षकतन्त्रतयाऽस्य खातन्त्र्यापोहमाह, ततोऽयमर्थः-यथाऽश्वः खातन्त्र्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्नोति, खतन्त्रस्तु प्रथममशिक्षितो रणमवाप्तस्तैरुपहन्यते, अत्र च सम्प्रदायःजाएगणे रायणा दोण्हवि कुलपुत्ताणं दो आसा दिण्णा सिक्खावणपोसणत्थं, तत्थेगो कालोचिएण जवसजोगासणेणं । 1 सर्वत्र संयम संयमात् आत्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनरपि शुद्धिर्न चाविर्तिः॥1॥2 एकेन राज्ञा द्वाभ्यामपि कुलपुत्राभ्यामश्वौ द्वौ दत्तौ शिक्षणपोषणार्थ, तत्रैकः कालोचितेन यवसयोगासनेन % % %Zhong % % % dain Education International For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 22 ॥ भावणाभाविकागुणतणतो विरहितोह काऊण संरक्खमाणो धावियलालियवग्गियाईयातो कलातो सिक्खावेइ, बीओ को एयस्स इजवसजोगासणं दाहीत्ति असंस्कृता. घरट्टे वाहेइ ण तु सिक्खावेइ, सेसं अप्पणा भुंजति । संगामकाले उवट्ठिए ते रण्णा वुत्ता-तेसु चेवास्सेसु आरोढुं । झत्ति आगच्छह, संपत्ता, भणिया य राइणा-पविसह संगाम, तत्थ पढमोऽसो सिक्खागुणत्तणतो सारहियमणुयत्तमाणो संगामपारतो जातो, दुइओ विसिहसिक्खाभावतोऽसब्भावभावणाभावियत्तणओ गोधूमजंतगजुत्त इव तत्थेव भमिउमाढत्तो, तं च परा उवलक्खेउं हयसारहिं काऊण गृहीतवन्तः ॥ दृष्टान्तानुवादपूर्वकोऽयमुपनयःयथाऽसावश्वः तथा धर्मार्थ्यपि खातन्त्र्यविरहितो मुक्तिमवाप्नोति, अत एव च 'पूर्वाणि' "उक्तपरिमाणानि 'वर्षाणि' वत्सराणि, कालात्यन्तसंयोगे द्वितीया (pA02-3-5), किमित्याह-'चर' इति सततमागमोक्तक्रियामासेवख, कथम्?'अप्रमत्तः' गुरुपारन्यापहारिप्रमादपरिहा, 'tamha'tti तस्मात् अप्रमादचरणादेव, मन्यते जानाति जीवादीनिति मुनिः-तपखी 'क्षिप्रं' शीघ्रम् उपैति मोक्षं, ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरुक्तदोषः, | 1 संरक्षन् धावनलालितबलानादिकाः कलाः शिक्षयति, द्वितीयः क एतस्मै इष्टयवसयोगासनं ददातीति घरट्टे वाहयति न तु शिक्षयति, ॥ 22 ॥ शेषमात्मना भुते । संग्रामकाले उपस्थित तौ राज्ञोक्तौ-तयोरेवाश्वयोरारुह्य झटित्यागच्छतं, संप्राप्तौ, भणितौ च राज्ञा-प्रविशतं संग्राम, तत्र प्रथमोऽश्वः शिक्षागुणत्वात् सारथिमनुवर्तमानः संग्रामपारगो जातः, द्वितीयो विशिष्टशिक्षाभावात् असद्भावभावनाभावितत्वात् गोधूमयन्त्रकयुक्त इव तत्रैव भ्रमितुमारब्धः, तच्च परे उपलक्ष्य हतसारथिं कृत्वा गृहीतवन्तः । For Personal & Private Use Only Jan Education International Page #449 -------------------------------------------------------------------------- ________________ ucyate, अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययनार्थोज्जीवनार्थत्वाचास्य न पौनरुक्त्यमिति भावनीयं, पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थ्ः॥8॥ ननु यदि छन्दोनिरोधेन मुक्तिः, अयमन्त्यकाल एव तर्हि विधीयतामित्याशङ्ख्याह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकमपि तद्धेतुभूतमस्त्वत आह- . स पुवमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं । विसीदति सिढिले आउयंमि, कालोवणीए सरीरस्स भेए ॥ 9 ॥ (सूत्रम्) PI व्याख्या-'स' इति यत्तदोनित्याभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भावितमतिर्न भवति स तदात्मकं छन्दोनिरोधं 'pucamevaM'ti एवंशब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयाद्वा अभावितमतित्वात् 'न लभेत्' न प्राप्नुयात् , सम्भावने लिट् , ततश्च लाभसम्भावनाऽपि न समस्ति, किं पुनस्तल्लाभ इति, 'पश्चात् ' अन्त्यकाले मलापध्वंससमये वा, 'esovama'tti एषा-अनन्तरमभिहितस्वरूपा उप-सामीप्येन मीयते-परिच्छिद्यते खयं-13 प्रसिद्ध्या अपरमप्रसिद्धं वस्त्वनयेत्युपमा, केषां ?-शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रक्रोशिवत् कर्तर्युपमाने (पा-3-2-19) इति णिनिः, तेषां शाश्वतवादिनाम्-आत्मनि मृत्युमनियतकालभाविनमपश्यताम् , dan Education International For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ उत्तराध्य. इदमिहाकूतं-यो हि छन्दोनिरोधमुत्तरकालमेव करिष्यामीति वक्ति सोऽवश्यं शाश्वतवादी, स चैवं प्रज्ञाप्यते- असंस्कृता. यथा भद्र ! इदानीं भवतस्तत्कालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति, बृहद्वृत्तिः यदि वा एषा उपमेति-उपेत्युपयोगपूर्वक मेति ज्ञानमुपमा-सम्प्रधारणा यदुत पश्चाद्धर्म करिष्यामः इति शाश्व-॥ सातवादिनां-निरुपक्रमायुषां, ये निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुद्रु |दसमानायुषां, तथा चासावुत्तरकालमपि छन्दोनिरोधमनाप्नुवन् 'विषीदति' कथमहमकृतसुकृतः सम्प्रत्यनर्वाक्पारं भवाम्भोधि भ्राम्यन् भविष्यामीत्येवमात्मकं वैक्लव्यमनुभवति, कदा ?-शिथिलयति-आत्मप्रदेशान् मुञ्चति 'आयुषि' मनुष्यभवोपग्राहिण्यायुःकर्मणि, 'kAlovaNIya'tti कालेन-मृत्युना खस्थितिक्षयलक्षणेन वा समयेनोदापनीतः-उपढौकितः तस्मिन् , क ? इत्याह-'शरीरस्य' औदारिककायात्मकस्य 'भेदे' सर्वपरिशाटतः पृथग्भावे, तदिदमैदम्पर्यम्-आदित एव न प्रमादवद्भिर्भाव्यं, तथा चाह-" गमनं किमद्य किं श्वः कदाऽपि वा सर्वथा 4 ध्रुवं वापि ? / इति जानन्नपि मूढस्तथापि मोहात्सुखं शेते ॥ 1 ॥ " इति सूत्रार्थः ॥ 9 ॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याह का॥224॥ खिप्पं न सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे । समेच्च लाभं समता महेसी, आयाणरक्खी caramappamatto // 10 ||(suutrm) For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ *25 ROSALESAISROSAASAASASASSA व्याख्या-'क्षिप्रं तत्क्षण एव 'न शक्नोति' न समर्थो भवति, किं कर्तुम् ?-'एतुं' गन्तुं प्रासुमितियावत् , कम् ?'विवेक' द्रव्यतो बहिःसङ्गपरित्यागरूपं भावतस्तु कषायपरिहारात्मकं, न यकृतपरिकम्मों झगिति तत्परित्यागं कत्तु-1 मलम् , अत्रोदाहरणं ब्राह्म्न्नी। एंगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, tassa'nneNa मरुतेण खद्धपलालितोत्तिकाउं दारिका दत्ता, सो य लोए दक्खिणातो लहति, परे विभवे वहति तेण तीसे भारियाए सुबहुं अलंकारं कारियं, सा निच्च-4 हामंडिया अच्छइ, तेण भण्णइ-एस पचंतगामो, ता तुमं एयाणि आभरणगाणि तिहिपवणीसु आविधाहि, कहिं। |चोरा उवगच्छेजा तो सुहं गोविजंति, सा भणइ-अहं ताए वेलाए सिग्घमेव अवणेस्संति । अन्नया तत्थ चोरा प-| डिया, तमेव णिचमंडियागिहं अणुपविट्ठा, सा तेहिं सालंकिया गहिया, सा य पणीयभोयणत्ता मंसोवचितपाणि-[4] पाया ण सकेइ कडगाईणि अवणेउं, ततो चोरोहिं तीसे हत्थे छेत्तण अवणीया, गेण्हिउं च निग्गया ॥ एवमन्यो 1एको ब्राह्मणः परदेशं गत्वा शाखापारगो भूत्वा स्वविषयमागतः, तस्यान्येन ब्राह्मणेन प्रचुरप्रलोलित इतिकृत्वा दारिका दत्ता, सच |लोकात् दक्षिणा लभते, अतिशयेन वर्धमाने विभवे तेन तस्या भार्यायाः सुबहवोऽलङ्काराः कारिताः, सा नित्यं मण्डिता तिष्ठति, तेन । भण्यते-एष प्रत्यन्तग्रामः, तत्त्वमेतानि आभरणानि तिथिपर्वसु परिघेहि, कदाचिच्चौरा उपगच्छेयुस्तदा सुखं गोप्यन्ते, सा भणति-अहं। | तस्यां वेलायां शीघ्रमेवापनेष्यामीति । अन्यदा तत्र चौराः पतिताः, तदेव नित्यमण्डितागृहमनुप्रविष्टाः, सा तैः सालङ्कारा गृहीता, सा। |च प्रणीतभोजनत्वात् उपचितमांसपाणिपादा न शक्नोति कटकादीन्यपनेतं, ततः चौरैस्तस्या हस्तौ छित्त्वा अपनीतानि, गृहीत्वा च निगेताः । / %25A5%2562% For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ उत्तराध्य 'पि प्रागकृतपरिका न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तु तथा सति दूरापास्त एवेति, न च मरुदे-1 असंस्कृता. बृहद्वृत्तिः व्युदाहरणं तत्राप्यभिधेयम् , आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति सम्यक्प्रवृत्त्या 'उत्थायेति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्यत्यागेनोद्यमं विधाय, तथा 'पहाय कामेत्ति प्रकर्षण ॥ 225 ॥ -मनसाऽपि तदचिन्तनात्मकेन 'हित्वाऽत्यक्त्वा कामान् इच्छामदनात्मकान् 'समेत्य' सम्यग्ज्ञात्वा 'लोक' समस्त प्राणिसमूह, कया ?-'समतया' समशत्रुमित्रतया क्वचिदरक्तद्विष्टतयेतियावत् , तथा च महर्षिः सन् महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महषी वा, किमुक्तं भवति ?-विषयाभिलापविगमान्निर्निदानः सन् आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते-खीक्रियते आत्महितमनेनेत्यादानः-संयमः तद्रक्षी 'चरमप्पमत्तोऽत्ति मकारोऽलाक्षणिकः, ततश्वराप्रमत्तः-प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहि कमुदाहरणं वणिग्महिला, तत्र च स्म्प्र्दाय्ःहै। एगो वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे णिजणिजभियोगेसु न नियोजयति, न य। तेसिं कालोववन्नं जहिच्छं आहारं भतिं वा देति, ते सच्चे नहा.कम्मतपरिहाणीए विभवपरिहाणी, आगतो वाणियओ, ॥ 225 ॥ | 1 एका वणिग्महिला प्रोषितपतिका शरीरशुश्रूषापरा दासभृतककर्मकरान् निजनिजाभियोगेषु न नियोजयति, न च तेभ्यः कालोपपन्नं यथेष्टमाहारं भृति वा ददाति, ते सर्वे नष्टाः, कर्मान्तपरिहाण्या विभवपरिहाणिः, आगतो वणिक, Jain Education a l For Personal & Private Use Only Page #453 -------------------------------------------------------------------------- ________________ RECACHCECORRECer एवंविहं पस्सिऊण पच्छा तेण न्निच्छूद्धा। अण्णं तु पुक्खलेणं सुकेणं वरेति, लद्धाय णेण, तेण तीसे णियगा भण्णंतिजइ अप्पाणं रक्खइ ता परिणेमित्ति, ताए ya'muNiyaparamatthAe दुग्गयकन्नगाए सौं नियगा भण्णंति-रक्खामि(क्खिही)अप्पगं, सा तेण विवाहिया, गतो वाणिजेणं, सावि दासभयगकम्मकरातीणं संदेसं दाउंतेसिं पुवण्हिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भई च तेसिं अकालपरिहीणं देइ, ण य णियगसरीरसुस्सूसापरा, एवमप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुट्ठो, तेण सवसामिणी कया ॥ इत्थं तावदिहैव गुणाया-2 प्रमादो दोषाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवैहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः ॥ 10 ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह मुहं मुहं मोहगुणे जयंतं, अणेगरुवा समणं चरंतं । फासा फुसंती असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥ 11 ॥ (सूत्रम्) 1 एवंविधं दृष्ट्वा पश्चात्तेन निष्काशिता । अन्यां तु पुष्कलेन शुल्केन वृणुते, लब्धा चानेन, तेन तस्या निजका भण्यन्ते-यद्यात्मानं रक्षति तर्हि परिणयामीति, तस्याश्चाज्ञातपरमार्थाया दुर्गतकन्यायाः श्रुत्वा निजका भणन्ति-रक्षिष्यति आत्मानं, सा तेन विवाहिता, गतो वाणिज्याय, साऽपि दासभृत्यकर्मकरादिभ्यः संदेशं दापयित्वा ( संगृह्य ) तेभ्यः पूर्वाहादिकाले भोजनं ददाति, मधुराभिश्च वाचाभिरुत्साहयति, भृतिं च है. |तेभ्योऽकालपरिहीणां ददाति, न च निजशरीरशुश्रूषापरा, एवमात्मानं रक्षन्या भोंपागतः, स एवंविधं दृष्ट्वा तुष्टः, तेन सर्वस्वामिनी कृता। For Personal & Private Use Only brary.org Page #454 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 226 ॥ मंदाय फासा बहुलोभणिज्जा, तहप्पगारेसुम णं ण ku~jA । रक्खेज्ज कोहं विणएज्ज माणं, मायं ण सेवेज पहिज्ज लोहं ॥ 12 ॥ (सूत्रम् ) व्याख्या - 'मुहुर्मुहुः' वारं वारं सततप्रवृत्त्युपलक्षणमेतत्, मोहयति - जानानमपि जन्तुमाकुलयति प्रवर्त्तयति चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः - तदुपकारिणः शब्दादयः, तान् 'जयंतं' अभिभवन्तं किमुक्तं भवति : - अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तज्जयं प्रति प्रवर्त्तमानं न तु तत एव विमुक्तसंयमोद्योगम्, 'अनेकरूपाः' अनेकमिति - अनेकविधं परुषविषम संस्थानादिभेदं रूपं - स्वरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत्, 'फास' ति स्पृशन्ति खानि खानीन्द्रियाणि गृह्यमाणतया इति स्पर्शाःशब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बभन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत्, चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शन विषयाः - स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैव दुर्जयत्वाद्यापित्वाच्च, न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच्च वाचा कायेन च यद्वाऽपिशब्दस्य लुप्तनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा, 'पदूसे' त्ति प्रदुष्येत् प्रद्विष्याद्वा, किमुक्तं भवति ? - कर्कश संस्तारकादिस्पर्शादौ हन्तोपतापिता vayameteneti na cinta For Personal & Private Use Only असंस्कृता. 4 ॥ 226 ॥ Page #455 -------------------------------------------------------------------------- ________________ LSORREGARAMECCAS येत् नैव वा वदेत्परिहरेद्वा त्मिति॥ 'मंदा येति सूत्रं, तथा मन्दायन्तीति मन्दाः-हिताहितविवेकिनमपि जनमन्यतां नयन्तीतिकृत्वा, चशब्दः पूर्वापेक्षया समुचये, स्पर्शाः प्राग्वच्छब्दादयः, बहून् लोभयन्ति-विमोहयन्तीति बहुलोभनीयाः 'अन्यत्रापी ( कृत्यल्युटी बहुलम् ) ति वचनात् कर्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति अपेर्गम्यमानत्वात्तथाप्रकारेष्यतिबहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु 'मनः' चित्तं न कुर्यात्, अथवा धातूनामनेकार्थत्वान्न निवेशयेत् , यद्वा सङ्कल्पात्मकमेव मनः, ततो मन इति सङ्कल्पमपि न कुर्यात्' न विदध्याद् आस्तां तत्प्रवृत्तिमिति, अथवा मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दाः-स्त्रियः ता एव स्पर्शप्रधानत्वात् स्पशोंः, ततश्च मदान्दाश्च स्पर्शाः, बहूनां कामिना लोभनीयाः-गृद्धिजनका बहुलोभनीयाः यास्तासु 'tahappagAresu'tti लिङ्गव्यत्ययात्त-IPI थाप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद् , इह च स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते, तथा चाह। "स्पर्शन्द्रियप्रसक्ताश्च, बलवन्तो म्दोत्क्त्ता। हस्तिबन्धकिसंरक्ता, बध्यन्ते म्त्त्वार्न्नाः॥1॥" इति । एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीत्यत आह-'रक्षयेत्' निवारयेत् , कम् ?-'क्रोधम्' अप्रीतिलक्षणं, 'विनयेत्' अपनयेत् 'मानम् ' अहङ्कारात्मकं, 'मायां' परवञ्चनबुद्धिरूपां न कुर्यात् , 'प्रजह्यात्' परित्यजेत् 'लोभम्' अभिष्वङ्गखभावं, तथा च क्रोधमानयोऋस्षात्मकत्वान्मायालोभयोश्च रागरूपत्वात्तन्निग्रह एव तत्परिहतिरिति भावनीयम् । अथवा स्पर्शपरिहारमभिदधता चतुर्थव्रतमुक्तं, तच 'अबंभचेरं घोरं पमायं durahiTagaM'ti 1 अब्रह्मचर्यं घोरं प्रमादं दुरधिष्ठितम् । 54 Jalt Education International For Personal & Private Use Only Page #456 -------------------------------------------------------------------------- ________________ उत्तराध्य. बृहद्वृत्तिः ॥ 227 ॥ वचनान्महाप्रमादरूपस्याब्रह्मणो निरोधकृदिति, तदभिधानाद्धिंसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभि- असंस्कृता. धानं, रक्षेत् क्रोधमित्यादिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः । ॥ 11-12 ॥ सम्प्रति यदुक्तं-'तम्हा समुठ्ठाय पहाय कामे' इत्यादि, तत्कदाचिच्चरकादिष्वपि भवेत् अत आहयद्वैतावता चारित्रशुद्धिरुक्ता, सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्थमिदमाह जे संखया तुच्छपरप्पवादी, ते पेजदोसाणुगया प्र्ज्झा। एए अहम्मुत्ति दुगुंछमाणो, कंखे गुणे जाव सरीरभेए ॥ 13 ॥ तिबेमि (सूत्र्म्)| __ व्याख्या-'ये' इति अनिर्दिष्टखरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा संस्कृ-| तागमप्ररूपकत्वेन संस्कृताः, यथा सौगताः, ते हि खागमे निरन्वयोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयि द्रव्यरूपमेव सन्तानमुपकल्पयांबभूवुः, साङ्ख्याश्चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूबा दीपावे व पुनराविर्भावतिरोभावावुक्तवन्तो, यथा वा-'उक्तानि प्रतिषिद्धानि, पुनः सम्भावितानि च । सापेक्षनिरपेक्षाणि, ॥ 227 ॥ RssivaakyaanynekshH||1||' इतिवचनाद्वचननिषेधनसम्भवादिभिरुपस्कृतस्मृत्यादिशास्त्रा मन्वादयः, अत एव 'tuccha'tti तुच्छा यदृच्छाभिधायितया निःसाराः 'परप्पवाईति परे च ते खतीर्थिकव्यतिरिक्ततया प्रवादिनश्च Jain Education Internationa For Personal & Private Use Only Page #457 -------------------------------------------------------------------------- ________________ परप्रवादिनः, ते किमित्याह-पेजदोसाणुगया' प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहि-सर्वथा संवादिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनं वचननिषेधनसम्भावनादिवा न रागद्वेषाभ्यां विनेति भावनीयम् , अत एव च 'परज्झत्ति देशीपरत्वात्परवशारागद्वेषग्रहग्रस्तमानसतया न ते खतन्त्राः, यदि त एवंविधास्ततः kimityAha'ete' इति अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्मः, 'itI'tyamunollekhena 'दुगंछमाणोऽत्ति जुगुप्समानः उन्मागांनुयायिनोऽमी इति तत्स्वरूपमवधारयन् , न तु निन्दन , निन्दायाः सर्वत्र निषेधात, तदेवंविधश्च किं कुयोदित्याहकाङ्केत्' अभिलषेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान् , किं नियतकालमेवोतान्यथेत्याह-यावच्छरीरात्-औदारिकात्पञ्चप्रकाराद्वा भेदः-पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वेतियावद् , अनेनेहेव समुत्थानं कामप्रहाणादि च तत्त्वतः, अन्यत्र तु संवृत्तिमदित्युक्तम् , एवं च काङ्क्षात्मकसम्यक्त्वातिचारपरिहाराभिधानतः समक्त्वशुद्धिर्वेति सूत्रार्थ्ः॥13॥ इति परिसमाप्ती. ब्रवीमीति प्रर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां प्रमादाप्रमादनामकं चतुथेमध्ययन समाप्तमिति ॥ ॥ ॥ ARIANASSSAAAAA // For Personal & Private Use Only Page #458 -------------------------------------------------------------------------- ________________ JABERDPatel उत्तराध्ययनटीकायां चतुर्थमध्ययनं समाप्तम् ॥ ODAYE इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 33. AMEREKC आद्ष्णीआ ONGC RSRO For Personal & Private Use Only