________________
उत्तराध्य
चतुरङ्गीया ध्ययनम्
॥१४५॥
SRECOMMAR
चुल्लग पासग धन्ने जूए रयणे अ सुमिण चक्के य । चम्म जुगे परमाणू दस दिहता मणुअलंभे ॥१६०॥ 8| व्याख्या-चोल्लगं' परिपाटीभोजनम् , पाशको धान्यं द्यूतं रत्नं च 'सुमिण'त्ति खप्नः चक्रं च चर्म युगं परमा- दाणुर्दश दृष्टान्ता 'मणुयलम्भे'त्ति भावप्रधानत्वान्निर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ॥ १६० ॥ व्यासार्थस्तु|
वृद्धसम्प्रदायादवसेयः, स चायम्___ "बंभदत्तस्स एगो कप्पडितो ओल [य] ग्गतो बहुसु आवईसु अवत्थासु य सवत्थ सहातो आसि, सोय रज पत्तो, बारससंवच्छरितो अहिसेतो, कप्पडिओ तत्थ अलियापि न लहइ, ततो अणेण उवातो चिंतितो-उवाहणाउ पर्वघेऊण धयवाहेहि समं पहावितो, रण्णा दिट्ठो, उइण्णणं अवगृहितो, अन्ने भणंति-तेण दारपालं सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दट्टणं संभंतो, इमो सो वरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताहे भणइ-किं देमित्ति ?, सोऽवि भणति-देहि करचोलए घरे घरे जाव सबंमि भरहे णिढियं, ताहे पुणोऽवि | १ ब्रह्मदत्तस्यैकः कार्पटिकोऽवलगको बह्वीष्वापत्सु अवस्थासु च सर्वत्र सहाय आसीत् , स च राज्यं प्राप्तः, द्वादशसांवत्सरिकोऽभिषेकः, कार्पटिकस्तत्राश्रयणमपि न लभते, ततोऽनेनोपायश्चिन्तितः-उपानहः प्रबध्य ध्वजवाहकैः समं प्रधावितः, राज्ञा दृष्टः, अवतीर्णेनावगूढः अन्ये भणन्ति-तेन द्वारपालं सेवमानेन द्वादशे वर्षे राजा दृष्टः, तदा राजा तं दृष्ट्वा संभ्रान्तः, अयं स वराकः मम सुखदुःखसहायः, अधुना करोमि वृत्ति, तदा भणति-किं ददामीति ?, सोऽपि भणति-देहि करभोजनं गृहे गृहे यावत्सर्वस्मिन् भरते निष्ठितं (भवति ), तदा पुनरपि
॥१४५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org