SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 2 तुम्ह घरे आढवेऊण भुंजामि, राया भणइ-किं ते एएण ?, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणइ-किं मम एद्दहेण आउट्टेण ?, ताहे से दिण्णो चोलगो, तओ पढमदिवसे रायाणो घरे जिमितो, तेण से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसज्जेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धा भोइया, तत्थ य णयरीए अणेगाओ कुलकोडीओ, णगरस्स चेव सो कया अंतं काही?, ताहे गामेसु, ताहे पुणो भारहवासस्स । अवि सो वचेज अंतं, ण य माणुसत्तणाओ भट्ठो पुणो माणुसत्तणं लहइ १॥ ___ 'पासगति चाणक्कस्स सुवण्णं णत्थि, ताहे केणवि उवाएण विढविजा सुवण्णं, ताहे जंतपासया कया, केई है भणंति-वरदिण्णया, ततो एगो दुक्खो पुरिसो सिक्खवितो, दीणारथालं भरियं, सो भणइ-यदि ममं कोइ जिणइ | १ तव गृहादारभ्य भुजे, राजा भणति-किं ते एतेन ?, देशं तुभ्यं ददामि, ततः सुखं छनच्छायया हस्तिवरस्कन्धगतो हिण्डिष्यसे, स भणति-किं ममैतावताऽऽकुठून ?, तदा तस्मै दत्तं करभोजनं, ततः प्रथमदिवसे राज्ञो गृहे जिमितः, तेन तस्मै युगलकं दत्तं दीनारश्च, एवं स परिपाट्या सुसज्जेषु राजकुलेषु द्वात्रिंशति वरराजसहस्रेषु, तैरतिशयेन भोजितः, तत्र च नगर्यामनेकाः कुलकोट्यः, नगरस्यैव स कदा अन्तं करिष्यति ?, तदा प्रामेषु, तदा पुनर्भरतवर्षस्य | अपि स ब्रजेदन्तं, न च मानुष्याष्टः पुनर्मानुष्यं लभते १॥ पाशका इति, चाणक्यस्य सुवर्ण नास्ति, तदा केनाप्युपायेन अर्जनीयं सुवर्ण, तदा यत्रपाशकाः कृताः, केचिद्भणन्ति-वरदत्ताः, तत एको दक्षः पुरुषः | शिक्षितः, दीनारस्थालः भृतः, स भणति-यदि मां कोऽपि जयति 225-252525 Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy