________________
S
उत्तराध्य.
चतुरङ्गीया ध्ययनम्
बृहद्वृत्तिः
॥१४॥
SRUSSISOSASAURUS
तो थाल गिण्हउ, तो अह अहं जिणामि तो एगं दीणारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणिउं,
जह सो ण जिप्पइ एवं माणुसलंभोऽवि । अवि णाम सो जिप्पेज ण य माणुसाओ भट्ठो पुणो माणुसत्तणं २॥ है 'धण्णे'त्ति जत्तियाणि भरहे धण्णाणि ताणि सवाणि पिडियाणि, एत्थ पत्थो सरिसवाण छूढो, ताणि सवाणि
अयालियाणि, तत्थेगा जुण्णा थेरी सुप्पं गहाय ते विणेजा, पुणोऽवि पत्थं पूरेज्जा ?, अवि सा दिवपसाएण पूरेज न वि माणुसत्तणं ३॥ | 'जूए' जहा एगोराया, तस्स सभा अट्टोत्तरखंभसयसन्निविट्ठा, जत्थ अत्थाणियं देइ, एकेको य खंभो अट्टसयंसितो, तस्स रण्णो पुत्तो रजकंखी चिंतेइ-थेरो राया, मारेऊणं रजं गेण्हामि, तं चामचेण णायं, तेण रणो सिटुं, तओ
१ तदा स्थालं गृह्णातु, अथ अहं जयामि तदा दीनारमेकं जयामि, तस्येच्छया यत्रं पतति, अतो न शक्यते जेतुं, यथा स न जीयते एवं |मानुष्यलाभोऽपि । अपि नाम स जीयेत न च मानुष्याष्टः पुनर्मानुष्यम् २॥ धान्यानीति, यावन्ति भरते धान्यानि तानि सर्वाणि पिण्डितानि,
अत्र प्रस्थः सर्षपाणां निक्षिप्तः, तानि सर्वाणि मिश्रितानि, तत्रैका वृद्धा स्थविरा सूर्प गृहीत्वा तानि पृथक्कुर्यात् , पुनरपि प्रस्थं पूरयेत् ?, अपि |सा दिव्यप्रसादेन पूरयेत् नैव मानुष्यम् ३ ॥ द्यूतम्-यथैको राजा, तस्य सभा अष्टोत्तरस्तम्भशतसन्निविष्टा, यत्र आस्थानिकां करोति, हा एकैकश्च स्तम्भोऽष्टशतांत्रिकः, तस्य राज्ञः पुत्रो राज्यकाङ्की चिन्तयति-स्थविरो राजा, मारयित्वा राज्यं गृह्णामि, तच्चामात्येन ज्ञातं, तेन
राज्ञे शिष्टं, ततो
॥१४६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org