SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. जो सन्निवाइओ खलु भावो उदएण वजिओ होइ । इक्कारससंजोगो एसो चिय अत्तसंजोगो ॥५१॥ अध्ययनम् बहद्धत्तिः18] व्याख्या-यः सान्निपातिकः 'खलु' वाक्यालङ्कारे भावः 'उदयेन' औदयिकभावेन 'वर्जितः' रहितो भवति, एका दश-एकादशसङ्ख्याः संयोगा-द्वयादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोग इत्यपिशब्दार्थः, 'चः' पूरणे, 'आत्मसंयोगः' प्राग्वदात्मार्पितसं योगः, एकादशसंयोगाश्चैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिकपारिणामिकानां चतुण्णी पद् द्विकसंयोगादश्चत्वारस्त्रिकसंयोगा एकश्चतुष्कसंयोगः, एते चमीलिता एकादशेति गाथार्थः ॥५१॥ वाद्यार्पितसम्बंधनसंयोगमाह लेसा कसायवेयण वेओ अन्नाणमिच्छ मीसं च । जावइया ओदइया सबो सो बाहिरो जोगो ॥५२॥ || ___ व्याख्या-'लेश्या' लेश्याध्ययनेऽभिधास्यमानाः, कषायाश्च वक्ष्यमाणाः 'वेदना' च सातासातानुभवात्मिका कषायवेदनं, प्राकृतत्वाद्विन्दुलोपः, 'वेदः' पुंख्युभयाभिलाषाभिव्यङ्ग्यः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत् । ज्ञानमप्यज्ञानम् , उक्तं हि-"जह दुखयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणंपि हु मिच्छद्दिहिस्स अन्नाणं ॥१॥" अत एव मिथ्यात्वोदयभावित्वादस्यौदयिकत्वं, तहलिकेषु चार्पितत्वविवक्षया बाह्यार्पितत्वमिति ॥३४॥ १ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानम् ॥ १॥ Jan Educon intera For Personal & Private Use Only www.janelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy