________________
| अक्खे अट्ट चक्काणि, तेसिं पुरओ ठियाधीउल्लिया, सा अच्छिमि विधियचा, तओ इंददत्तो राया संनद्धो निग्गओ सह पुत्तेहिं, सावि कण्णा सबालंकारविभूसिया एगमि पासे अच्छइ, सो रंगो रायाणो ते य दंडभडभोइया जारिसो दोवईए, तत्थ रणो जेट्टपुत्तो सिरिमाली नाम कुमारो, सो भणिओ-पुत्त ! एसा दारिया रजं च घेत्तवं, अतो विधेहि || पुत्तलियंति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे धणुं चेव गिहिउंन तरइ, कहवि णेण गहियं, तेण जओ वचउ तओ वचउ त्ति मुको सरो, सो चक्के अन्भिडिऊण भग्गो, एवं कस्सति एगं अरगं वोलीणो कस्सति दोण्णि, अन्नेसि बाहिरेण चेव णीइ, ताहे राया अद्धिति पकतो-अहो! अहं एएहिं धरिसितोत्ति, ततो अमञ्चेण भणितो-कीस अधिई करेसि , राया भणइ-एएहिं अहं अप्पहाणो कतो, अमचो भणइ-अस्थि अन्नो तुम्ह पुत्तो मम धूयाए । १. नक्षेऽष्ट चक्राणि, तेषां पुरतः स्थिता शालभञ्जिका, सा अक्षिण वेध्धव्या, तत इन्द्रदत्तो राजा सन्नद्धो निर्गतः सह पुत्रैः, साऽपि कन्या सीलङ्कारविभूषिता एकस्मिन् पार्श्वे तिष्ठति, स रङ्गो राजानः ते च दण्डभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठपुत्रः श्रीमाली नाम कुमारः, स भणितः-पुत्र ! एषा दारिका राज्यं च ग्रहितव्यम् , अतो विध्य पुत्तलिकामिति, तदा सोऽकृतकरणस्तस्य समूहस्य मध्ये धनुरेव ग्रहीतुं न शक्नोति, कथमपि अनेन गृहीतं, तेन यतो व्रजतु ततो ब्रजत्विति मुक्तः शरः, स चक्रे आस्फाल्य भन्नः, एवं कस्यचित् एकमरकं व्यतिक्रान्तः, कस्यचिहौ, अन्येषां बाह्य एव निरेति, तदा राजाऽधृति प्रगतः-अहो अहमेतैः धर्षित इति, ततोऽमात्येन भणित:|कथमधृतिं करोषि ?, राजा भणति- एतैरहं अप्रधानः कृतः, अमात्यो भणति-अस्ति अन्यस्तव पुत्रो मम दुहितु
dain Education International
For Personal & Private Use Only
www.jainelibrary.org