________________
उत्तराध्य.
NEERICS
बृहद्वृत्तिः ॥१४९॥
तणतो, सुरिंददत्तो नाम, सो समत्थो विधिउं, अभिण्णाणाणि य से कहियाणि, कहिं , सो दरसितो, ततो राइणा चतुरङ्गीया अवगृहितो भण्णति-जुत्तं तव अठ्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिमि विंधेत्ता रजं सुकलत्तं निव्वुइंदारियं संपावित्तए, ध्ययनम् तओ कुमारो जहा आणवेहित्ति भणिऊण ठाणं ठाइऊणं धणुं गेण्हति, ताणिवि दासरूवाणि चाउद्दिसिं ठियाणि रोडंति, अन्ने य उभयपासिं गहियखग्गा दो जणा, जइ कहवि लक्खस्स चुकइ ततो सीसं छिंदेयचंति, सोऽवि उज्झातो पासे ठितो भयं देइ-मारिजसि जइ चुक्कसि, ते बावीसपि कुमारा मा एसो विधिस्सइत्ति ते विसेसलुंठणाणि विग्घाणि करेंति, तओ ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्टण्हं रहचकाणं अंतरं जाणिऊण तंमि लक्खे निरुद्धाए दिट्ठीए अन्नं मयं अकुणमाणेण सा धीउल्लिया वामे अच्छिमि विद्धा,
१. स्तनयः सुरेन्द्रदत्तो नाम, स समर्थो व्यबुम् , अभिज्ञानानि च तस्मै कवितानि, क ?, स दर्शितः, ततो राज्ञाऽवगूढो भण्यतेयुक्तं तवाष्ट रथचक्राणि भित्त्वा पुत्तलिकामक्ष्णि विद्धा राज्यं सुकलत्रं निवृतिं दारिका संप्राप्तुं, ततः कुमारो यथाऽऽज्ञापयतीति भणित्वा स्थानं स्थित्वा धनुर्ग्रहाति, तेऽपि दासाश्चतसृषु दिनु स्थिता विघ्नं कुर्वन्ति, अन्यौ चोभयपार्श्वयोः गृहीतखड्गौ द्वौ जनौ, यदि कथमपि लक्षात् ४ स्खलति ततः शीर्ष छेत्तव्यमिति, सोऽप्युपाध्याय: पार्श्वे स्थितो भयं ददाति-मारयिष्यसे यदि स्खलसि, ते द्वाविंशतिरपि कुमारा मा एष ॥१४९॥ व्यत्स्यतीति ते विशेषलुण्ठनानि विनान् (च) कुर्वन्ति, ततस्ते चत्वारः तौ च द्वौ पुरुषौ द्वाविंशतिं च कुमारानगणयन् तेषामष्टानां रथचक्राणामन्तरं ज्ञात्वा तस्मिन् लक्षे निरुद्धया दृष्ट्या अन्यत् मतं (मनः) अकुर्वता सा पुत्तलिका वामेऽक्ष्णि विद्धा,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org