________________
तो लोगेण ओक्किटिकलणायकलयलोम्मिस्सो साहुक्कारो कतो, जहा तं चकं दुक्खं भेत्तुं एवं माणुस्सत्तणंति ७॥ __ 'चम्मत्ति एगो दहो जोयणसयसहस्सविच्छिन्नो चम्मावणद्धो, एग से मज्झे छिदं, जत्थ कच्छभस्स गीवा मायइ, तत्थ कच्छभो वाससए गए गीवं पसारेइ, तेण कहवि गीवा पसारिया, जाव तेण छिडेण गीवा निग्गया, तेण जोइस
कोमुईए पुप्फफलाणि य, सो गतो, सयणिजगाणं दाएमि, आणित्ता सवओ घुलति, णवि पेच्छति, अवि सो माणुसातो ८॥ 'जुगे'त्ति पुचते होज जुगं अवरते तस्स होज समिला उ। जुगछिडंमि पवेसो इय संसइओ मणुयलंभो ॥१॥
1
१ ततो लोकेनोत्कृष्टिकलनादकलकलोन्मिश्रः साधुकारः कृतः । यथा तच्चक्रं दुःखं भेत्तुमेवं मानुषत्वमिति ७ ॥ चर्मेति, एको ढ्दो योजनशतसहस्रविस्तीर्णश्चर्मावनद्धः, एक तस्य मध्ये छिद्रं, यत्र कच्छपस्य ग्रीवा माति, तत्र कच्छपो वर्षशते गते ग्रीवां प्रसारयति, तेन * कथमपि प्रीवा प्रसारिता, यावत्तेन छिद्रेण प्रीवा निर्गता, तेन ज्योतिर्दृष्टं कौमुद्यां पुष्पफलानि च, स गतः, स्वजनान् दर्शयामि, आनीय ||सर्वतो भ्राम्यति, नैव प्रेक्षते, अपि स मानुषात् ८॥ युगमिति, पूर्वान्ते भवेद् युगमपरान्ते तस्य भवेत् समिला तु । युगच्छिद्रे प्रवेश इति| 21
संशयितो मानुष्यलाभः ॥ १॥
Jain Education International
For Personal & Private Use Only
majanelibrary.org