SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. हि समिला पब्भट्ठा सागरसलिले अणोरपारंमि । पविसेजा जुगछिडं कहवि भमंती भमंतम्मि ॥२॥सा चंडवा-18 चतुरङ्गीया बृहद्वृत्तिः दयवीईपणोल्लिया अवि लभेज जुगछिडं। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥३॥ इति गाथाभ्यो ध्ययनम् जुगोदाहरणमवसेयम् ॥ ॥१५०॥ | इयाणिं परमाणू, जहा एगो खंभो महप्पमाणो, सो देवेण चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णलि याए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, ताणि णट्ठाणि, अस्थि कोऽवि ?, तेहिं चेव पुग्गलेहिं तमेव खंभं णिवत्तेज ? णो इणमटे समटे, एस अभावो, एवं भट्ठो माणुसातो ण पुणो । अहवा सभा अणेगखंभसयसंनिविट्ठा, सा कालंतरेण झामिया पडिया, अत्थि पुण कोऽवि ?, तेहिं चेव पोग्गलेहिं करेजा ?, णोत्ति, एवं माणुस्सा दुलभं ॥ लद्धेऽवि मानुष्यत्वे श्रुतिरपि दुर्लभेति दर्शयन्नाह| १ यत्र (दि) समिला प्रभ्रष्टा सागरसलिलेऽनर्वापारे । प्रविशेद्युगच्छिद्रं कथमपि भ्राम्यति भ्राम्यन्ती ॥२।। सा चण्डवातवीचिप्रणोदिताऽपि लभेत युगच्छिद्रम् । न च मानुषाद्भष्टो जीवः प्रतिमानुषं लभते ॥ ३॥ इदानीं परमाणुः-यथैकः स्तम्भो महाप्रमाणः, स | देवेन चूर्णयित्वा अविभागान् खण्डान् कृत्वा नलिकायां प्रक्षिप्तः, पश्चान्मन्दरचूलिकायां स्थित्वा फूत्कृतः, ते नष्टाः, अस्ति कोऽपि !, १५०॥ ला तैरेव पुद्गलैस्तमेव स्तम्भ निर्वतयेत् , न एषोऽर्थः समर्थः, एषोऽभावः, एवं भ्रष्टो मानुषान्न पुनः। अथवा सभा अनेकस्तम्भशतसन्नि विष्टा, सा कालान्तरे ध्माता पतिता (च), अस्ति पुनः कोऽपि ?, तैरेव पुद्गलैः कुर्यात् ? नेति, एवं मानुषं दुर्लभं । लब्धेऽपि CREACHES ACCO - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy