________________
आलस्स मोहऽवन्ना थंभा कोहा पमाय किविणत्ता। भय सोगा अन्नाणा वक्खेव कुऊहला रमणा॥१०॥ एएहिं कारणेहिं लक्षूण सुदुल्लहपि माणुस्सं । न लहइ सुइं हिअरिं संसारुत्तारिणिं जीवो ॥ १६१ ॥४॥ | व्याख्या-'आलस्यात्' अनुद्यमखरूपात्, न धर्माचार्यसकाशं गच्छति न शृणोति च इति सर्वत्र शेषः, 'मोहात्' * गृहकर्त्तव्यताजनितवैचित्यात्मकात् हेयोपादेयविवेकाभावात्मकाबा, 'अवज्ञातो' यथा किममी मुण्डश्रमणा जान|न्ति ? इति, 'अवर्णाद्वा' साध्वश्लाघात्मकात् यथाऽमी मलदिग्धदेहाः सकलसंस्काररहिताः प्राकृतप्रायवयस इत्यादिरूपात् , 'स्तम्भात्' जात्यादिसमुत्थादहकारात् कथमहं प्रकृष्टतरजातिरेनमुपसप्पोमीत्यादिरूपात् , 'क्रोधाद्' अप्रीतिरूपात् आचार्यादिविषयात् , महामोहोपहतो हि कश्चिदाचार्यादिभ्योऽपि कुप्यति, 'प्रमादात्' निद्रादिरूपात्, कश्चिद्धि निद्रादिप्रमत्त एवाऽऽस्ते, 'कृपणत्वात्' द्रव्यव्ययासहिष्णुत्वलक्षणात् , यद्यहममीषामन्तिके गमिष्याम्यवश्यंभावी द्रव्यव्यय इति वरं दूरत एषां परिहार इति, 'भयात्' कदाचिन्नरकादिवेदनाश्रवणोत्पन्नसाध्वसात् , || निःसत्त्वो हि नरकादिभयमावेदयन्तीत्यमी इति भयान्न पुनः श्रोतुमिच्छति, 'शोकाद्' इष्टवियोगोत्थदुःखात् , कश्चिद्धि प्रियप्रणयिनीमरणादौ शोचन्नेवास्ते, 'अज्ञानात' मिथाज्ञानात-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्यादिरूपात्, 'व्याक्षेपादू' इदमिदानीं कृत्यमिदं च इदानीमिति बहुकृत्यव्याकुलतात्मकात् , 'कुतूहलाद्' इन्द्रजा
KI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org