________________
बृहद्वृत्तिः
उत्तराध्य.
तो, जाहे ताओ गाहेंति आयरिया ताहे ताणि कहिति विउलति य, पुवपरिचएणं ताणि रोलिंति, तेण ताणि चेव चतुरङ्गीया दाण गणियाणि, गहियातो कलातो। ते अन्ने बावीसं कुमारा गाहिजंता आयरियं पिटुंति, अवयणाणि य भणंति, ध्ययनम्
जति सो आइरितो पिद्देति ताहे गंतूण माऊणं साहिति, ताहे ताओ आयरियं खिंसंति-कीस आहणसि ?, किं सुल॥१४॥ भाणि पुत्तजम्माणि ?, अतो ते ण सिक्खिया। इओ य महुराए जियसत्तू राया, तस्स सुया निव्वुईनाम दारिया, सा
दूरपणो अलंकिया उवणीया, राया भणइ-जो ते रोयइ भत्तारो, तो ताए णायं-जो सूरो वीरो विकंतो सो मम भत्तारो र
होइ, सो पुण रजं दिजा, ताहे सा बलं वाहणं गहाय गया इंदपुरं नयरं, तस्स इंददत्तस्स रण्णो बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइ-णूणं अन्नेहिंतो राईहिं लट्ठयरो, आगया, ततो तेण ऊसियपडायं नयरं कारियं, तत्थ एगमि | १ यदा तान् ग्राहयति आचार्यस्तदा ते कर्षयन्ति व्याकुलयन्ति च, पूर्वपरिचयेन ते लुठन्ति, तेन ते नैव गणिताः, (न) गृहीताः कलाः । तेऽन्ये द्वाविंशतिः कुमारा ग्राह्यमाणा आचार्य पिट्टयन्ति, अवचनानि च भणन्ति, यदि स आचार्यः पिट्टयति तदा गत्वा मातृभ्यः कथयन्ति, तदा ता आचार्य खिंसन्ति-कथमाहंसि ?, किं पुत्रजन्मानि सुलभानि ?, अतस्ते न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, |तस्य सुता निवृतिनाम्नी दारिका, सा राज्ञोऽलङ्कतोपनीता, राजा भणति-यस्तुभ्यं रोचते (स) भर्ता, ततस्तया ज्ञापितं यः शूरो वीरो ॥१४८॥ |विक्रान्तः स मम भर्ता भवति, स पुना राज्यं दद्यात् , तदा सा बलं वाहनं (च) गृहीत्वा गता इन्द्रपुर नगरं, तस्येन्द्रदत्तस्य राज्ञो बहवः | पुत्राः, इन्द्रदत्तस्तुष्टश्चिन्तयति-नूनमन्येभ्यो राजभ्यो लष्टतरः, आगता, ततस्तेनोच्छ्रितपताकं नगरं कारितं । तत्रैकस्मि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org