________________
'चकं ति दारं, इंदपुरं नाम नयरं, इंददत्तो नाम राया, तस्स इट्टाणं वराणं देवी बावीसं पुसा, अन्ने भणंतिएकाए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमञ्चधूया, सा परं परिणेतेण दिछिल्लिया, अन्नया कयाति रिउण्हाया समाणी अच्छइ, रायणा दिट्ठा, कस्स एसत्ति, तेहिं भणियं-तुम्ह देवी एसा, ताहे सो ताए समं एकरत्तिं वसितो, सा य रिउण्हाया, तीसे गब्भो लग्गो, सा य अमच्चेण भणिल्लिया-जया तुमे गब्भो आहूतो होइ तया ममं साहेजसु, ताहे तस्स कहियं, दिवसो मुहुत्तो जं च राएण उल्लविओ सायंकारो, तेण तं पत्तए लिहियं, सो सारवेइ, णवण्हं मासाणं दारतो जातो, तस्स दासचेडाणि तदिवसं जायाणि, तंजहा-अग्गियतो पवइतो बहुलिया सागरो य, तेण सहजायगाणि, तेण कलाइरियस्स उवणीतो, तेण लेहाइयातो गणियप्पहाणातो कलाओ गाहि-3
१ चक्रमिति द्वारम् , इन्द्रपुर नाम नगरम् , इन्द्रदत्तो नाम राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति| एकस्या एव देव्याः पुत्राः, राज्ञः प्राणसमाः, अन्यैकाऽमात्यदुहिता, सा परं परिणयता दृष्टा, अन्यदा कदाचितुस्नाता सती तिष्ठति, राज्ञा |दृष्टा, कस्यैषेति, तैर्भणितं-तव देव्येषा, तदा स तया सममेकरात्रमुषितः, सा च ऋतुस्नाता, तस्या गर्भो लग्नः, सा चामात्येन भणिताऽऽसीत् | यदा तव गर्भ उत्पन्नो भवति, तदा मह्यं कथयेः, तदा तस्मै कथितं, दिवसो मुहूर्त्तश्व यच्च राज्ञाऽऽलप्तः सत्यङ्कारः, तेन तत् पत्रके लिखितं, स गोपयति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तद्दिवसे जाताः, तद्यथा-अग्निकः पर्वतो बाहुलः सागरश्च, तेन सहजाताः, तेन कलाचार्यायोपनीतः, तेन लेखादिका गणितप्रधानाः कला ग्राहितः,
55555555
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org