SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१४७॥ SEX********* _ 'सुविणए'त्ति एगेण कप्पडिएण सुविणते चंदो गिलितो, कप्पडियाण य कहियं, ते भणंति-संपुण्णचंदमंडलस-चतुरङ्गीया ध्ययनम् रिसं पोलियं लहेसि, लद्धा घरछाइणियाए, अण्णेणावि दिट्टो, सो पहाऊण पुप्फफलाणि गहाय सुविणयपाढयस्स | कहेइ, तेण भणियं-राया भविस्ससि । इओ य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविण्णो अच्छइ जाव आसो अहिवासितो आगतो, तेण तं दट्टणं हिसियं पयक्खिणीकतो य, तओ य विलइओ पढे, एवं सो राया जातो। ताहे सो कप्पडिओ सुणेइ, जहा तेणवि दिट्ठो एरिसो सुविणतो, सो आएसफलेण किर राया । जातो, सो चिंतेइ-बच्चामि जत्थ गोरसो, तं पिबेत्ता सुयामि, जाव पुणोऽवि तं सुमिणं पेच्छामि, अवि पुणो सो पेच्छेज्जा ण माणुसातो ६॥ १ स्वप्न इति, एकेन कार्पटिकेन स्वप्ने चन्द्रो गिलितः, कार्पटिकेभ्यश्च कथितं, ते भणन्ति-संपूर्णचन्द्रमण्डलसदृशीं पोलिका लप्स्यसे, | लब्धा गृहच्छादनिकया, अन्येनापि दृष्टः, स सात्वा पुष्पफलानि गृहीत्वा स्वप्नपाठकाय कथयति, तेन भणितं-राजा भविष्यसि । इतश्च सप्तमे दिवसे तत्र राजा मृतोऽपुत्रः, स च निर्विण्णस्तिष्ठति यावदश्वोऽधिवासित आगतः, तेन तं दृष्ट्वा हेषितं प्रदक्षिणीकृतश्च, ततश्च विलगितः पृष्ठे, एवं स राजा जातः । तदा स कार्पटिकः शृणोति, यथा तेनापि दृष्ट ईदृशः स्वप्नः, स आदेशफलेन किल राजा जातः, स चिन्तयति-बजामि यत्र गोरसम् , तत् पीत्वा स्वपि मि, यावत्पुनरपि स्वप्नं तं पश्यामि, अपि पुनः स पश्येत् न मानुषात् ६॥ ४७ * dan Education International For Personal & Private Use Only www.jainelibrary.org.
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy