________________
395XA
देवंदिया रक्खिज्जा दसपुरं गया, महुराए अकिरियवाई उछितो, जहा णत्थि माया णत्थि पिया एवमादिणाहि६ यवादी, तत्थ संघसमवातो कतो, तत्थ पुण वादी णत्थि, ताहे इमेसिं पयट्टियं, इमे य जुगप्पहाणा, ताहे आगया,
तेर्सि साहेति, ते य महल्ला, ताहे तेहिं गोट्ठामाहिलो पयट्टिओ, तस्स य वायलद्धी अत्थि, सो गतो, सो तेण वाए पराजितो, सोऽवि ताव तत्थ सड्ढेहिं आभट्ठो वरिसारत्ते ठितो अच्छति, ततो आयरिया समिक्खंति, को ४ गणहरो हवेज्जा ?, ताहे दुबलियापूस्समित्तो समिक्खितो, जो पुण तेर्सि सयणवग्गो सो बहुओ, तेसिं गोठ्ठामा|हिलो वा फग्गुरक्खितो वा अणुमतो, गोट्टामाहिलो आयरियाण माउलओ, तत्थ आयरिया सवे सहावित्ता दि8तं करेंति-णिप्फावकुडो तेल्लकुडो घयकुडो य, ते पुण हेटाहोत्ता कया णिप्फावा सवे ऐति, तेल्लमवि णेति | १न्द्रवन्दिता रक्षितार्या दशपुरं गताः, मथुरायामक्रियावादी उत्थितः-यथा नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र सङ्घसमवायः कृतः, तत्र पुनर्वादी नास्ति, तदाऽमीभ्यः प्रवर्तितम् , इमे च युगप्रधानाः, तदा आगताः, तेभ्यः कथयति, ते च महान्तः, तदा तैर्गोष्ठमाहिलः प्रेषितः, तस्य च वादलब्धिरस्ति, स गतः, तेन स वादे पराजितः, सोऽपि तावत्तत्र श्राद्धैर्विज्ञप्तः वर्षारात्रे स्थितोऽभूत् , तत आचार्याः समीक्षन्ते—को गणधरो भवेत् ?, तदा दुर्बलिकापुष्पमित्रः समीक्षितः, य: पुनस्तेषां खजनवर्गः स बहुः, तेषां गोष्ठमाहिलो वा फल्गुरक्षितो वाऽनुमतः, गोष्टमाहिल आचार्याणां मातुलः, तत्राचार्याः सर्वान् शब्दयित्वा दृष्टान्तं कुर्वन्ति-निष्पावकुटः तैलकुटो घृतकुटश्च, ते पुनरवाङ्मुखीकृता निष्पावाः सर्वे निर्यन्ति, तैलमपि निरेति
C COCOGNG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org