________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १७२॥
य अणंतविसेसो य, एते छत्तीसं, एक्केकंमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी गोअपुढवी, एवमवादिष्वपि, तत्थ पुढविं देहत्ति मट्टिया देति, अपुढविं देहत्ति तोआइ, गोपुढवी देहत्ति न किंचि देति, पुढविवइरित्तं वा पुणो देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं विभासा ॥ स्थविराश्च गोष्ठमाहिलाः स्पृष्टमबद्धं प्ररूप| यन्ति यथा तथाऽऽह—
दसपुरनगरुच्छुघरे अज्जरक्खिय पुसमित्ततियगं च । गुट्टामाहिल नव अट्ठ सेसपुच्छा य विंझस्स १७५ व्याख्या—अस्याः संस्कारः सुकरः ॥ १७५ ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यकचूर्णिणतोऽवगन्तव्यः, नवरमिहोपयोगि किञ्चिदुच्यते
पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरनयरे समुप्पण्णा ॥ १ ॥ ते देवि
१ अनन्त्यविशेषश्च, एते षट्त्रिंशत्, एकैकस्मिंश्चत्वारों विकल्पाः - पृथ्वी अपृथ्वी नोपृथ्वी नोअपृथ्वी, ततः पृथ्वीं देहीति मृत्तिकां ददाति, अपृथ्वीं देहीति तोयादि, नोपृथ्वीं देहीति न किञ्चिददाति, पृथ्वीव्यतिरिक्तं वा पुनर्ददाति, नोअपृथ्वीं देहीति न किञ्चिद्ददाति, एवं यथासंभवं विभाषा । २ पञ्च शतानि चतुरशीत्यधिकानि तदा सिद्धिगतात् वीरात् । अबद्धिकानां दृष्टिर्दशपुरनगरे समुत्पन्ना ॥ १ ॥ ते देवे
Jain Education International
For Personal & Private Use Only
चतुरङ्गीया ध्ययनम्
३
| ॥ १७२ ॥
www.jainelibrary.org