SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ जातो, चोयालसयं पुण इमं तेण छ मूलपयत्था गहिया, तंजहा - दवगुणकम्मसामण्णविसेससमवाया, तत्थ दबं णवहा, तंजहा- पुढवी आऊ तेऊ वाऊ आगासं कालो दिसा जीवो मणं, गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संजोगो विभागो परत्तं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो, कम्मं पंचहा| उक्खेवणं वक्खेवणं आउंटणं पसारणं गमणं च, सामण्णं तिविहं - महासामन्नं सत्तासामन्नं, सामन्नविसेस सामण्णं । तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्ता सामान्यं त्रिपदार्थसडुद्धिविधायि, सामान्यविशेषसामान्यं द्रव्यत्वादि, अन्ये तु व्याचक्षते - त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यत्वादि, सामान्यविशेषः पृथिवीत्वादिः, विसेसो एगविहो, एवं समवाओऽवि, अन्ने भणति - सामन्नं दुविहं परमपरं च, विसेसो दुविहो - अंतविसेसो १ जातः, चतुश्चत्वारिंशदधिकं शतं पुनरिदम् — तेन षट् मूलपदार्थां गृहीताः, तद्यथा - द्रव्यं गुणः कर्म सामान्यं विशेषाः समवायः, तत्र द्रव्यं नवधा, तद्यथा— पृथ्वी आपः तेजो वायुराकाशं कालो दिग् जीवो मनः, गुणाः सप्तदश, तद्यथा - रूपं रसो गन्धः स्पर्शः सङ्ख्या परिमाणं पृथक्त्वं संयोग विभागः परत्वमपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयत्नः, कर्म पञ्चधा - उत्क्षेपणमपक्षेपणमा| कुञ्चनं प्रसारणं गमनं च, सामान्यं त्रिविधं – महासामान्यं सत्तासामान्यं सामान्यविशेषसामान्यं (च), विशेष एकविधः, एवं समवायोऽपि । अन्ये भणन्ति - सामान्यं द्विविधं परमपरं च विशेषों द्विविधः - अन्त्यविशेषश्च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy