SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ १७१ ॥ ईयं तु । मिच्छत्तं संमत्तं सवनयमयावरोहेणं ||२||” ततश्च - सहाजीवेन तद्देशो, यथैको लक्षणैक्यतः । सह जीवेन तद्देशः, तथैको लक्षणैक्यतः ॥ १ ॥ प्रयोगश्च – यद्येनैकलक्षणं न तत्ततो भिन्नं, यथा अजीवान्नोअजीवः, एकलक्षणश्च नोजीवो जीवेनेति, एवं सम्यग् गुरुभिः सहोक्तिप्रत्युक्तिकया, जहां एगदिवसं तहा छम्मासा गया, ताहे राया भणइ -मम रज्जं सीयति, ताहे आयरिएहिं भणियं - इच्छाए मए एचिरं कालं धरितो, इत्ताहे णं पासह कल्लं दिवसे आगते | समाणे णिग्गहामि, ताहे पभाए भणइ - कुत्तियावणे परिक्खिज्जउ, तत्थ सवदचाणि अस्थि, आणेह - जीवे अजीवे नोजीवे, ताहे देवयाए जीवा अजीवा दिन्ना, नोजीवे णत्थित्ति भणति, अजीवे वा पुणो देति, एवमादिगाणं चोयालसएण पुच्छाण णिग्गहितो, णयरे य घोसियं - जयइ महइ महा वद्धमाणसामित्ति, सो य निविसओ कओ, पच्छा णिण्हतोत्ति काऊण उग्घाडितो, छट्ठतो एसो, तेण वेसेसियसुत्ता कया, छउलूगो य गोत्तेणं, तेण छलूओत्ति १ यिकं तु। मिथ्यात्वं सम्यक्त्वं सर्वनयमतावरोधेन ||२|| २ यथैको दिवसस्तथा षण्मासा गताः, तदा राजा भणति - मम राज्यं सीदति, | तदाऽऽचार्यैर्भणितम् इच्छया मयैतावच्चिरं कालं घृतः, अधुना पश्यत कल्ये दिवस आगते सति निगृह्णामि, तदा प्रभाते भणति - कुत्रिकापणे परीक्ष्यतां, तत्र सर्वद्रव्याणि सन्ति, आनय – जीवान् अजीवान् नोजीवान्, तदा देवतया जीवा अजीवा दत्ताः, नोजीवा न सन्तीति भणति, अजीवान्वा पुनर्ददाति, एवमादिभिश्चतुश्चत्वारिंशदधिकशतेन पृच्छाभिर्निगृहीतः, नगरे च घोषितं - जयति महातिमहान् वर्धमानस्वामीति, स च निर्विषयः कृतः, पञ्चान्निह्नव इतिकृत्वा उद्घाटितः, षष्ठ एष:, तेन वैशेषिकसूत्राणि कृतानि षडुलूकश्च गोत्रेण, तेन षडुलुक इति Jain Education International For Personal & Private Use Only चतुरङ्गीया ध्ययनम् ३ ॥ १७१ ॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy