________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१७३॥
तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गति, एवमेवाहमजो! दुबलियापूसमित्तं पइ सुत्तत्थतदुभएसु णिप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेल्लकुडसमाणो, गोहामाहिलं पइ घयकुडसमाणो, एवमेस सुत्तेण अत्येण य उववेतो तुभं आयरितो होउ, तेहिं सवं पडिच्छियं, इयरोऽवि भणितो-जहाऽहं वद्रितो फग्गुरक्खियस्स गोट्टामाहिलस्स तहा तुम्भेहि वि वट्टियवं, ताणिवि भणियाणि-जहा तुम्भे ममं वट्टियाइं तहा| एयस्सवि बढेजाह, अविय-अहं कए वा अकए वा ण रूसामि एस ण खमिहित्ति, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पचक्खाय कालगया देवलोगं गया, इयरेणवि सुयं-जहा आयरिया कालगया, ताहे आगतो पुच्छइ-को गणहरो ठवितो?, कुडगदिदंतो य सुतो, ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सवेहिं अब्भु-1
१ तत्र पुनरवयवा लगन्ति, घृतकुटे बढेव लगति, एवमेवाहमार्या ! दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः,त. |फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, एवमेष सूत्रेणार्थेन चोपपेतो युष्माकमाचार्यों भवतु, तैः सर्व प्रती-2 प्सितम् , इतरोऽपि भणितो-यथाऽहं वृत्तः फल्गुरक्षिते गोष्ठमाहिले तथा युष्माभिरपि वर्तितव्यं, तेऽपि च भणिताः-यथा यूयं मयि | वृत्तास्तथैतस्मिन्नपि वर्तयेत, अपि च-अहं कृते वा अकृते वा नारुषमेष न क्षमिष्यते इति, एवं द्वावपि वर्गों संदिश्य भक्तं प्रत्याख्याय कालगता देवलोकं गताः, इतरेणापि श्रुतं-यथाऽऽचार्याः कालगताः, तदाऽऽगतः पृच्छति-को गणधरः स्थापितः ?,कुटदृष्टान्तश्च श्रुतः, तदा विष्वप्रतिश्रये स्थित्वा पश्चादागतः, तदा तैः सर्वैरभ्यु
॥१७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org