SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. असंस्कृता. बृहद्वृत्तिः SAROGROLOG ॥१९५॥ त्यनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्या तु संज्ञाकरणान्युच्यन्ते, आह च भाष्यकृत्"सन्ना नामंति मई तण्णो णामं जमहिहाणं ॥ जंवा तयत्थवियले कीरति दवं तु दवणपरिणामं । पेलुकरणादि न हि तं तयत्थसुन्नं ण वा सहो ॥१॥ जइ ण तदत्थविहीणं तो किं दबकरणं?. जतो तेणं । दवं कीरति. सन्नाकरणंति य करणरूढीओ ॥२॥" नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-णोसन्नाकरणं पुण दवस्सारूढकरणसन्नंपी"ति गाथार्थः॥१८४ ॥ एतदेव भेदतोऽभिधातुमाहनोसन्नाकरणं पुण पओगसा वीससा य बोद्धवं। साईअमणाईअं दुविहं पुण विस्ससाकरणं ॥ १८५॥ ___ व्याख्या-नोसंज्ञाकरणं पुनः 'पओगसा वीससा यत्ति सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं, तत्र प्रयोगःजीवव्यापारः तद्धेतुकं करणं प्रयोगकरणं, उक्तं च-"होई पओगो जीववावारो तेण जं विणिम्माणं। सजीवमजीवं वा पओगकरणं तयं बहुहा ॥१॥” एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरण-18 N १ संज्ञा नामेति मतिस्तन्नो नाम यदभिधानम् ॥ यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामम् । वेणुकरणादि नैव तत् तदर्थ शून्यं न वा शब्दः ॥ १॥ यदि न तदर्थविहीनं तदा किं द्रव्यकरणं ?. यतस्तेन । द्रव्यं क्रियते. संज्ञाकरणमिति च करणरूढितः ॥ २॥ I २ नोसंज्ञाकरणं पुनर्द्रव्यस्यारूढकरणसंज्ञमपि । ३ भवति प्रयोगो जीवव्यापारः तेन यद्विनिर्माणम् । सजीवमजीवं वा प्रयोगकरणं तकत् बहुधा ॥ १॥ ||१९५॥ A NSAR KAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy