SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भणई-तुमंपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अणुसटिं, गतो, पुणो आलोएत्ता विहरइ। आयरिएणं भणिओ-एवं दुक्करदुक्करकारओ थूलभद्दो पुदि खरिका (दुअक्खरिया) इच्छइ, इदाणी सही जाया, अदिट्ठ-1 दोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विहरंति। सा गणिका रहियस्स रण्णा दिण्णा, तं अक्खाणं जहा णमोकारे। जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासियचो, ण उ जहा तेण णो अहियासितोत्ति ॥ अयं चैकत्र वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीपहः सोढव्य इति तमाहएग एव चरे लाडे, अभिभूय परीसहे। गामे वा नगरे वावि, णिगमे वा रायहाणीए ॥ १८ ॥(सूत्रम्) व्याख्या-'एक एवे' ति रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत् , सहायवैकल्यतो वैकस्तथाविधगीतार्थो, यथोक्तम्-"ण यो लभिजा णिउणं सहायं, गुणाहियं वा गुणतो समं वा । एकोऽवि पावाइं विवजयंतो, विहरेज कामेसु असजमाणो ॥१॥” 'लाढे' त्ति लाढयति प्रासुकैषणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति | १ भणति-त्वमप्येतादृश एव भविष्यसि, उपशाम्यति लब्धबुद्धिः, इच्छामि अनुशास्ति, गतः, पुनरालोच्य विहरति । आचार्येण भणित:एवं दुष्करदुष्करकारकः स्थूलभद्रः पूर्व ब्यक्षरिका इच्छति, इदानीं श्राद्धी जाता, अदृष्टदोषा त्वया प्रार्थितेति उपालब्धः, एवमेव विहरन्ति । सा गणिका रथिकाय राज्ञा दत्ता, तदाख्यानकं यथा नमस्कारे (आवश्यकवृत्तौ)। यथा स्थूलभद्रेण स्त्रीपरिषहोऽध्यासितस्तथाऽध्यासितव्यः, न तु यथा तेन नाध्यासित इति ।२ न चापि लभेत निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् , विहरेत् कामेषु असजन् १ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy