________________
प्रवर्तते निवर्तते वा, तथा सुशिष्येणा (यो ) प्याकारादिभिराचार्याशय मवगम्य, वचनेनाप्रेरित एव प्रवर्तते, मा भूदन्यथाऽऽरोहकस्येव गुरोरायास इति सूत्रार्थः ॥ १२ ॥ अत्र च निर्युक्तिकृत् गल्याकीर्णौ व्याचिख्यासुः 'तत्त्वदपर्यायैर्व्याख्या' इति तत्पर्यायानाह
गंडी गली मराठी अस्से गोणे य हुंति एगट्ठा | आइन्ने य विणीए य भदए वावि गट्ठा ॥ ६४ ॥
व्याख्या - गच्छति प्रेरितः प्रतिपथादिना डीयते च कूर्दमानो विहायोगमनेनेति गण्डिः, गिलत्येव केवलं न तु वहति गच्छति वेति गलिः, म्रियत इव शकटादौ योजितो राति च- ददाति लत्तादि लीयते च भुवि पतनेनेति मरालिः, अमी च 'अवे' तुरगे 'गोणे च' बलीवर्दे भवन्ति 'एकार्थाः' एकोऽर्थो - दुष्टता लक्षणः अनन्तरोक्तनीत्या प्रवृत्तिनिमित्तभेदेऽप्यमीषामिति कृत्वा । 'आकीर्यते' व्याप्यते विनयादिभिर्गुणैरिति आकीर्णः 'चः' पूरणे, विशेषेण | नीतः - प्रापितः प्रेरकचित्तानुवर्तनादिभिः श्लाघादीति विनीतः, भाति - शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्हतिमिति भद्रः स एव भद्रकः, चशब्द इहाप्यथे गोणे चेति विषयानुवृत्त्यर्थः, अपिशब्द इह पूर्वत्र चानुक्तपर्यायान्तरसमुच्चयार्थः, 'एकार्था' इति प्राग्वदिति गाथार्थः ॥ ६४ ॥ न चैवं गल्याकीर्णतुल्यशिष्ययोर्गुरोरायासजननाजनने एव गुणदोषौ, किन्तु गलिसदृशस्यानाश्रयत्वादेराकीर्णतुल्यस्य चित्तानुगतत्वादेः सम्भव इति तद्वशतः कोपनप्रसादने अपि, अत एवाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org