SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ K परीषहाध्ययनम् उत्तराध्य. णागं ओसरामि, जावेस खुड्डुओ पाणियं पियइ, मा मे संकाए न पाहित्ति एगते पडिच्छइ, जाव खुडतो पत्तोणइं ण |पियति, केइ भणंति-अंजलीए उखित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चिंतेइ-कहमहं एए हालाहले बृहद्धृत्तिः जीवे पिविस्सं ?, ण पीयं, आसाए छिन्नाए कालगतो, देवेसु उववण्णो, ओहि पउत्तो, जाव खुडगसरीरं पासति, तहिं अणुपविट्ठो, खंतं ओलग्गति, खंतोऽवि एतित्ति पत्थितो, पच्छा तेण तेसिं देवेणं साहूणं गोउलाणि विउवियाणि, साहूवि तासु वइयासु तकाईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जणवयं संपत्ता, पच्छिल्लाए वईयाए तेण देवेण विटिया पम्हुसाविया जाणणनिमित्तं, एगो साहू णियत्तो, पेच्छति विटियं, णत्थि वइया, पच्छा तेहिं णायं-सादिवंति, पच्छा तेण देवेण साहुणो वंदिया, खंतो न वंदिओ, तओ सवं परिकहेइ, भणइ-एएण १ यावदेष क्षुल्लकः पानीयं पिबति, मा मम शङ्कया न पास्यतीति एकान्ते प्रतीक्षते, यावक्षुल्लकः प्राप्तः नदीं, न पिबति, केचिद्भणन्ति-अल|लावुत्क्षिप्तायामथ तस्य चिन्ता जाता-पिबामीति, पश्चात् चिन्तयति-कथमहमेतान् हालालान् जीवान् पास्ये?, न पीतम् , आशायां छिन्नायां कालगतः, देवेषूत्पन्नः, अवधिः प्रयुक्तः, यावत् क्षुल्लकशरीरं पश्यति, तत्रानुप्रविष्टः, वृद्धमवलगति, वृद्धोऽपि एतीति प्रस्थितः, पश्चात्तेन देवेन तेभ्यः साधुभ्यो गोकुलानि विकुर्वितानि, साधवोऽपि तासु बजिकासु तक्रादीनि गृह्णन्ति, एवं जिकापरम्परकेण यावजनपदं संप्राप्ताः, पश्चिमायां व्रजिकायां तेन देवेन विण्टिको विस्मारिता ज्ञाननिमित्तम् , एकः साधुनिवृत्तः, पश्यति विण्टिकां, नास्ति बजिका, पश्चात्तैलात-सादिव्यमिति, पश्चात् तेन देवेन साधवो वन्दिताः, वृद्धो न वन्दितः, ततः सर्व परिकथयति, भणति-एतेनाहं । ना॥८७॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy