________________
मुलञ्जयेत् , ततः पिपासापरीषहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५॥ इदानीं नदीद्वारमनुसरन् 'सीओदगं न सेवेजा' इत्यादिसूत्रावयवसूचितं नियुक्तिकृत् दृष्टान्तमाहउज्जेणी धणमित्तो पुत्तो से खडओ अधणसम्मो।तण्हाइत्तोऽपीओ कालगओ एलगच्छपहे ॥९॥ ___ व्याख्या-उज्जयिन्यां धनमित्रः 'से' इति तस्य पुत्रःक्षलकश्च धनपुत्रशर्मा 'तण्हाएत्तो'त्ति तृषितोऽपीतः काल|गत एडकाक्षपथ इत्यक्षरार्थः ॥ ९॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्4 एत्थ उदाहरणं किंचि पडिवक्खेण किंचि अणुलोमेण । उजेणी नाम नयरी, तत्थ धणमित्तो नाम वाणियतो, तस्स 31
पुत्तोधणसम्मो नाम दारतो,सोधणमित्तो तेण पुत्तेण सह पवइओ। अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्ठिया,| सोऽवि खुड़गो तण्हाइतो एति, सोऽवि से खन्तो सिणेहाणुरागेण पच्छओ एति, साहुणोऽवि पुरतो वचंति, अन्तरा|वि नदी समावडिया, पच्छा तेण वुचइ-एहि पुत्त ! इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिन्नो चिंतेति य-म| १ अत्रोदाहरणं किञ्चित्प्रतिपक्षेण किश्चिद्नुलोमेन । उज्जयिनी नाम नगरी, तत्र धनमित्रो नाम वणिक्, तस्य पुत्रो धनशर्मा नाम दारकः, |स धनमित्रस्तेन पुत्रेण सह प्रबजितः । अन्यदा ते साधवो मध्याह्नवेलायामेलकाक्षपथे प्रस्थिताः, सोऽपि क्षुल्लकस्तृषित एति, सोऽपि तस्य पिता स्नेहानुरागेण पश्चादायाति, साधवोऽपि पुरतो व्रजन्ति, अन्तराऽपि नदी समापतिता, पश्चात्तेनोच्यते-एहि पुत्रेदं पानीयं पिब, सोऽपि वृद्धो नदीमुत्तीर्णश्चिन्तयति च-मनागपसरामि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org