SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ विणओ। अकुसलमणोणिरोहो कुसलमणउदीरणा चेव ॥ १४ ॥ पडिरूवो खलु विणओ पराणुवित्तिमइओ मुणेयवो । अप्पडिरूवो विणओ णायचो केवलीणं तु ॥ १५॥ एसो भे परिकहिओ विणओ पडिरूवलक्षणो तिविहो । घावन्नविहिविहाणं विति अणासायणाविणयं ॥ १६ ॥ तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ४५ किरिय ६ धम्म ७ णाण ८ णाणीणं ९ । आयरिय १० थेर ११ उवज्झाय १२ गणीणं १३ तेरस पयाई । ॥ १७॥ अणसायणा य भत्ती बहुमाणो वण्णसंजलणया य । तित्थयराई तेरस चउग्गुणा होति बावन्ना ॥ १८ ॥ स्पष्टार्थाः, नवरं 'तिनिशो' वृक्षविशेषः, लोकोपचारविनयः लोकपतिफलः, अर्थनिमित्तं चेति, विनय इति गम्यते, ततोऽर्थप्राप्तिहेतोरीश्वराद्यनुवर्तनमर्थविनयः, कामहेतोश्चेति इहापि विनय इति प्रक्रमः, ततश्च शब्दादिविषयसम्प त्तिनिमित्तं तथा तथा प्रवर्तनं कामविनयः, दुष्प्रधर्षनृपतिसामन्तादेः प्राणादिभयेनानुवर्तनं भयविनयः, इहहैलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु कर्मक्षयाय प्रवर्तनं मोक्षविनयः, स च दर्शनज्ञानचारित्रतपउपचारभेदात् विनयः । अकुशलमनोनिरोधः कुशलमनउदीरणैव ॥१४॥ प्रतिरूपः खलु विनयः परानुवृत्तिमयो मुणितव्यः । अप्रतिरूपो विनयो ज्ञातव्यः केवलिनां तु ॥ १५ ॥ एष भवद्भ्यः परिकथितो विनयः प्रतिरूपलक्षणस्त्रिविधः । द्वापञ्चाशद्विधिविधानं ब्रुवतेऽनाशातनाविनयम् ॥ १६ ॥ | तीर्थकर १ सिद्ध २ कुल ३ गण ४ सङ्घ ५ क्रिया ६ धर्म ७ ज्ञान ८ ज्ञानिनाम् ९ । आचार्य १० स्थविर ११ उपाध्याय १२ गणिनां १३ त्रयोदश पदानि ॥१७|| अनाशातना च भक्तिबहुमानो वर्णसंज्वलनता च । तीर्थकराद्यास्त्रयोदश चतुर्गुणा भवति द्विपश्चाशत् ॥ १८ ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy