SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. 18 भावा उवइट्ठा जे जहा जिणिंदेहिं । ते तह सद्दहइ नरो दंसणविणओ भवइ तम्हा ॥ ७॥ नाणं सिक्खइ नाणं अध्ययनम् गुणेइ नाणेण कुणइ किच्चाई। णाणी ण ण बंधइ णाणविणीओ हवइ तम्हा ॥ ८॥ अट्टविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । णवमण्णं च न बंधइ चरित्तविणओ हवइ तम्हा ॥ ९॥ अवणेइ तवेण तम उवणेइ य सग्ग-| मोक्खमप्पाणं । तवनियमनिच्छियमई तवोविणीओ हवइ तम्हा ॥१०॥ अह ओवयारिओ पुण दुविहो विणओ| समासओ होइ । पडिरूवजोगजुंजण तहय अणासायणाविणओ ॥११॥ पडिरूवो खलु विणओ काइयजोगो य वायमाणसिओ। अट्टचउबिहदुविहो परूवणा तस्सिमा होइ ॥ १२॥ अब्भुटाणं अंजलि आसणदाणं अभिग्गह किती य । सुस्सूसण अणुगच्छण संसाहण काय अट्टविहो ॥ १३ ॥ हियमियअफरुसवाई अणुवीईभास वाइओ ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न बध्नाति ज्ञानविनीतो भवति तस्मात् ॥८॥ अष्टविधं कर्मचयं यस्माद्रिक्तं करोति यतमानः । नवमन्यच नई बध्नाति चारित्रविनयो भवति तस्मात् ॥ ९ ॥ अपनयति तपसा तम उपनयति च स्वर्गमोक्षमात्मानम् । तपोनियमनिश्चितमतिस्तपोविनीतो| भवति तस्मात् ॥ १० ॥ अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयोजनं तथा च अनाशातनाविनयः ॥ ११ ॥ प्रतिरूपः खलु विनयः कायिकयोगश्च. वाचिको मानसिकः । अष्टविधः चतुर्विधः द्विविधः प्ररूपणा तस्येयं भवति ॥ १२ ॥ अभ्युत्थानमजलिरासनदानमभिप्रहः कृतिकर्म च । शुश्रूषणमनुगमनं संसाधनं कायिकोऽष्टविधः ॥१३॥ हितमितापरुषवादी अनुवीच्य भाषी वाचिको Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy