________________
व्याख्या– विनीयते—अपनीयतेऽनेन कर्मेति विनयः, स च पूर्व- दशवैकालिकविनयसमाधिनामाध्ययने उद्दिष्टउक्तः पूर्वोद्दिष्टः, स्थानाशून्यार्थे तदुक्तमेव किञ्चिदुच्यते - 'विर्णयेस्स य सुत्तस्स य णिक्खेवो होइ दुण्ह य चउक्को । दविणयम्मि तिणिसो सुवण्णमिति एवमातीते ॥ १॥ लोकोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय| मोक्खविणओ विणओ खलु पंचहा ओ ॥ २ ॥ अब्भुट्ठाणं अंजलि आसणदाणं च अतिहिपूया य । लोगोवयार| विणओ देवयपूया य विभवेणं ॥ ३ ॥ अवभासवत्तिछंदाणुवत्तणा देसकालदाणं च । अन्भुट्ठाणं अंजलि आसणदाणं च | अत्थकए || ४ || एमेव कामविणओ भए य णेयव आणुपुवीए । मोक्खंमिवि पंचविहो परूवणा तस्सिमा होइ ॥ ५ ॥ | दंसणणाणचरित्ते तवे य तह ओवयारिए चेव । एसो य मोक्खविणओ पंचविहो होइ णायचो ॥ ६ ॥ दवाण सङ्घ
१ विनयस्य च श्रुतस्य च निक्षेपो द्वयोश्च चतुष्कको भवति । द्रव्यविनये तिनिशः सुवर्णमिति एवमादिकः ॥ १ ॥ २ समाहीए इति द०अ० ९ ३ सुवण्णमिच्चैवमाईणि द०अ०९ नि० । ४ लोकोपचारविनयोऽर्थनिमित्तं च कामहेतोश्च । भयविनयो मोक्षविनयो विनयः खलु पञ्चधा ज्ञेयः ॥ २ ॥ अभ्युत्थानमञ्जलिरासनदानं चातिथिपूजा च । लोकोपचारविनयो देवतापूजा च विभवेन ॥ ३ ॥ अभ्यासवर्त्तिता छन्दोऽनुवर्तना | देशकालदानं च । अभ्युत्थानमञ्जलिरासनदानं चार्थकृते ॥ ४ ॥ एवमेव कामविनयो भये च नेतव्य आनुपूर्व्या । मोक्षेऽपि पञ्चविधः प्ररू - | पणा तस्येयं भवति ॥ ५ ॥ दर्शनज्ञानचारित्रेषु तपसि च तथौपचारिके चैव । एष च मोक्षविनयः पञ्चविधो भवति ज्ञातव्यः ॥ ६॥ द्रव्याणां सर्वभावा उपदिष्टा ये यथा जिनेन्द्रैः । तांस्तथा श्रद्दधाति नरो दर्शनविनयो भवति तस्मात् ॥ ७ ॥ ज्ञानं शिक्षते ज्ञानं गुणयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org