SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. |ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् ६, ततश्चतुर्थपतौ तावन्त एवाधोऽधश्चतुष्कत्रिकद्विकैककाः स्थाबृहद्धृत्तिः प्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपतिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पतिः पूरणीया । भूयः षट्स्य त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपटो द्वौ त्रिको पुनवेव द्विको भूय एकको च द्वावधः स्थापनीयौ, ॥१३॥ अधस्ताच पुरःस्थिताङ्कत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पतिः पूरणीया । षड्भागहारलब्धदस्य द्विकस्य विभजने लब्ध एकः, ततो द्वितीयपतौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्थाङ्कपरिहारा दिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपङ्क्तिः कार्या। प्रथमपतिस्तु पुरस्थाङ्कपरिहारतः पूरणीया। उक्तं च-"गणितेऽन्त्यविभक्ते तु, लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥” इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, 'आदाविति च षष्ठपती, 'अन्त' इति च पञ्चमादिपङ्काविति । उक्ताऽऽ नुपूर्वी, सम्प्रति नाम, तत्र नमति-ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रवीभवतीति दूनाम, तथा चाह-"जं वत्थुणोऽभिहाणं पजवभेयाणुसारि तं नाम । पइभेयं जंणमए पइभेयं जाइ जंभणियं ॥१॥"| तच्चैकनामादि दशनामान्तम् , इह तु पड़िधनाम्नौदयिकादिषड्भावरूपेणाधिकारः, तदन्तर्भूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च-"छविहणामे भावे खओवसमिए सुयं समोयरइ । जं सुय१ यद्वस्तुनोऽभिधानं पर्यायभेदानुसारि तन्नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥१॥२ षड्डिधनाम्नि भावे क्षायोपशमिके SOSIASSAGE***** Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy