________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ९० ॥
अरहन्नएंण सद्धिं पवइओ, सो तं खुड्डगं ण कयाइ भिक्खाए हिंडावेर, पढमालियाईहिं किमिच्छएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, ण तरंति किंचि भणिउं । अन्नया सो खंतो कालगतो, साहूहिं दो तिन्नि वा दिवसे | दाउं भिक्खस्स ओयारिओ, सो सुकुमालसरीरो गिम्हे उवरिं हिट्ठा य उज्झति पासे य, तिण्हाभिभूतो छायाए वीसमंतो पउत्थवतियाए वणिय महिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउं तीसे तर्हि अज्झोववाओ जाओ, चेडीए सहावितो, किं मग्गसि ?, भिक्खं, दिण्णा से मोयगा, पुच्छितो कीस तुमं धम्मं करेसि ?, भणइ - सुहनिमित्तं, सा भणइ - तो मए चेव समं भोगे भुंजाहि, सो य उण्हेण तज्जिओ उवसग्गिजंतो य पडिभग्गो भोगे भुंजति । सो साहूहिं सवहिं मग्गितो ण दिट्ठो अप्पसागारियं पविट्ठो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, णयरं परिभ्रमंती
१ चार्द्दन्नकेन सार्धं प्रव्रजितः, स तं क्षुल्लकं न कदाचित् भिक्षायै हिण्डयति, प्रथमालिकादिभिः किमिच्छ कैः पोषयति, स सुकुमाल:, साधूनामप्रीतिकं, न तरन्ति किञ्चिद्भणितुम् । अन्यदा स वृद्धः कालगतः, साधुभिः द्वौ त्रीन् वा दिवसान् दत्त्वा भिक्षायायवतारितः, स सुकुमालशरीरो ग्रीष्मे उपरि अधस्ताच्च दाते पार्श्वयोश्च, तृष्णाभिभूतश्छायायां विश्राम्यन् प्रोषितपतिकया वणिग्महेलया दृष्टः, उदारसुकुमालशरीर | इतिकृत्वा तस्यास्तत्राभ्युपपातो जातः, चेंटया शब्दितः, किं मार्गयसि ?, भिक्षां, दत्तास्तस्मै मोदकाः, पृष्टः - कथं त्वं धर्मं करोषि ?, भणति - | सुखनिमित्तं, सा भणति तदा मयैव समं भोगान् भुङदव, स चोष्णेन तर्जितः उपसर्ग्यमाणश्च प्रतिभग्नो भोगान् भुनक्ति । स साधुभिः सर्वत्र | मार्गितः न दृष्टोऽल्पसागारिकं प्रविष्टः, पश्चात्तस्य मातोन्मत्ता जाता पुत्रशोकेन, नगरं परिभ्राम्यन्ती अर्हन्नकं विलपन्ती यं यत्र पश्यति
Jain Education International
For Personal & Private Use Only
परीषहाध्ययनम्
२
॥ ९० ॥
www.jainelibrary.org