SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ याए गोट्ठीएहिं छहिं जणेहिं दिट्ठा, ते भणंति-एसा अजुणमालागारस्स भजाऽपडिरूवा, गिण्हामो णं, तेहिं सा | गहिया, छवि जणातस्स जक्खस्स पुरतो भोगे भुंजंति, सोवि मालागारो णिचकालमेव अग्गेहि वरोहिं पुप्फेहिं जक्खं अचेइ, अचिउकामो ततोआगच्छइ, ताए ते भणिया-एसो मालागारो आगच्छति तो तुन्भे मए किं विसज्जेहिह?, तेहिं हणायं-एयाए पियं, तेहिं भणियं-मालागारं बंधामो, तेहिं सो बद्धो अबहोडेण, जक्खस्स पुरतो बंधिऊण पुरतो चेव से भारियं भुजंति, सा य तस्स भत्तारस्स मोहुप्पाइयाइं इत्थिसहाई करेइ, पच्छा सो मालागारो चिंतेति-एयं अहं जक्खं णिचकालमेव अग्गेहिं वरेहिं पुप्फेहिं अञ्चेमि, तहावि अहं एयस्स पुरतो चेव एवं कीरामि, जइ एत्थ कोइ जक्खो होतो तो अहं न कीरतो, एवं सुबत्तं एवं कर्ट णत्थि एत्थ कोइ मोग्गरपाणी जक्खो, ताहे सो जक्खो अणुकंपंतो १ गोष्ठीकैः षडिर्जनदृष्टा, ते भणन्ति-एपाऽर्जुनमालाकारस्य भार्याऽप्रतिरूपा, गृह्णीम एतां, तैः सा गृहीता, षडपि जनास्तस्य यक्षस्य | पुरतो भोगान् भुञ्जन्ति, सोऽपि मालाकारो नित्यकालमेवात्रैर्वरैः पुष्पैर्यक्षमर्चति, अर्चितुकामस्तत आगच्छति, तया ते भणिताः-एष | मालाकार आगच्छति तत् यूयं मां किं विसृजत, तैतिम्-एतस्याः प्रियं, तैर्भणितं-मालाकारं बनीमः, तैः स बद्धोऽवखोटकेन, | यक्षस्य पुरतो बद्धा पुरत एव तस्य भार्या भुञ्जन्ति, सा च तस्य भर्तुर्मोहोत्पादकानि स्त्रीशब्दानि करोति, पश्चात् स मालाकारश्चिन्त यति-एनमहं यक्षं नित्यकालमेव अप्रैर्वरैः पुष्पैरर्चयामि, तथाप्यहमेतस्य पुरत एवैवं क्लाम्यामि, यद्यत्र कोऽपि यक्षोऽभविष्यत्तदाऽहं नाल| मिष्यम् , एवं सुव्यक्तमेतत् काष्ठं, नास्त्यत्र कोऽपि मुद्रपाणिर्यक्षः, तदा स यक्षोऽनुकम्पयन् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy