SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम एवेति तत्रैव वक्ष्यते । नन्वेवमस्थानमिदमस्येति कस्मादिहोद्देशः?, उच्यते, नियुक्त्यनुगममात्रसामान्यात् , तदुक्तम्-" संपइ सुत्तप्फासियनिजुत्ती जं सुयस वक्खाणं। तीसेऽवसरो बृहद्वृत्तिः सा पुण पत्तावि ण भण्णए इहई॥ १॥ किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्तो । सुत्ताणुगमो वोच्छं ॥१८॥ होही तीसे तया भावो ॥२॥ अत्थाणमियं तीसे जइ तो सा कीस भण्णई इहयं ? । सा भण्णइ निज्जुत्तीमे त्तिसामण्णओ नवरं ॥३॥" साम्प्रतं सूत्रानुगमः, तत्रालीकोपघातजनकत्वादिदोषरहितं निर्दोषसारत्वा(वत्त्वा)दि गुणान्धितं सूत्रमुच्चारणीयं, तवेदम्संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो । विणयं पाउक्करिस्सामि आणुपुत्विं सुणेह मे ॥१॥ अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोच्चारणं संहिता, सा चानुगतव, सूत्रानुगमस्य तद्रूपत्वात् , तथा चाह-"होइ कयंत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो"त्ति । पदं तु नामिकनैपातिकादि खधि १ सम्प्रति सूत्रस्पर्शकनियुक्तियत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्ताऽपि न भण्यते इह । १ । किं ? येनासति सूत्रे कस्य सका तस्मात् यदा क्रमप्राप्तः । सूत्रानुगमो वक्ष्यते तदा भविष्यति तस्या भावः ॥२॥ अस्थानमिदं तस्या यदि तदा सा किं भण्यतेऽत्र । सा भण्यते नियुक्तिमात्रसामान्यतो नवरम् ॥ ३ ॥२ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । CSCARRICANSARKARSES Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy