________________
उत्तराध्य.
परीपहाध्ययनम्
बृहद्वृत्तिः . ॥१३९॥
फांसुयएसणिजं इमं मोयगादि संबलो घेप्पति, सो णिच्छइ, भायणे आभरणगाणि छूढाणि मा दीसिहिंति, तेण दंडिएण बला मोडिऊण पडिग्गहो गहिओ, जाव मोयगे छुहति ताव पेच्छइ आभरणयाणि, तेण सो खरंटिओ उवालद्धो य, पुणोऽवि संबोहिओ-जहा न जुजइ तुम्हं एवं विपरिणामो, मज्झं च अणागमणकारणं सुणेसु-संकेतदिवपेमा विसयपसत्ताऽसमत्तकत्तवा । अणहीणमणुयकजा नरभवमसुहं न इंति सुरा ॥१॥ पच्छा दिवं देवरूवं काऊण पडिगतो। तेण पुचि दंसणपरीसहो नाहियासितो, पच्छा अहियासितो॥ एवं शेषसाधुभिरपि सहनीयो दर्शनपरीषहः ॥ इहोदाहरणोपदर्शकत्वात् प्रकृतनियुक्तेः कथं सूत्रस्पर्शकत्वमिति यत्कश्चिदुच्यते, तदयुक्तं, सूत्रसूचितार्थाभिधायित्वात् तस्याः, तदभिधानस्य तत्त्वतः सूत्रव्याख्यानरूपत्वेन सूत्रस्पर्शकत्वादिति । किं च-'कालीपवंगसंकासे'इत्यादिना क्षुदादिभिरत्यन्तपीडितस्यापि यत्परीपहणमुक्तं, तत्र मन्दसत्त्वस्य कस्यचिदश्रद्धानात् सम्यक्त्वविचलितमपि सम्भवेदिति तदृढीकारार्थ दृष्टान्ताभिधानमर्थतः सूत्रस्पर्शकमिति व्यक्तमेवैतत्, न च केषाञ्चि___ १ प्रासुकैषणीयमिदं मोदकादि शम्बलो गृह्यता, स नेच्छति, भाजने आभरणानि क्षिप्तानि मा दर्शीति, तेन दण्डिकेन बलादामोट्य प्रतिग्रहो गृहीतः, यावन्मोदकान् क्षिपति तावत्पश्यति आभरणानि, तेन स तिरस्कृतः उपालब्धश्च, पुनरपि संबोधितः-यथा न युज्यते | युष्माकमेवं विपरिणामः, मम चानागमनकारणं शृणु-संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ताः असमाप्तकर्त्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नायान्ति सुराः॥१॥ पश्चादिव्यं देवरूपं कृत्वा प्रतिगतः । तेन पूर्व दर्शनपरीषहो नाध्यासितः पश्चात् अध्यासितः॥
॥१३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org