SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ १६०॥ णं कालेणं तेणं समएणं समणस्स भगवतो दो वाससयाणि चोहसुत्तराणि सिद्धिं गयस्स, ततो ततितो उप्पन्नो । सेयविया णयरी, पोलासं उज्जाणं, तत्थ अज्जासाढा णाम आयरिया वायणायरिया य, तेसिं च बहवे सीसा आगा| ढजोगपडिवन्नया अज्झायंति, तेसिं रतिं विसूइया जाया, णिरुद्धा वाएण, ण दे (चे) व कोइ उवट्ठवितो जाव कालगया, सोहम्मे णलिणिगुम्मे विमाणे उववण्णा, ओहिं पउंजंति, जाव पेच्छति तं सरीरगं, ते य साहुणो आगाढजोगपडिवण्णगा, एएऽवि ण जाणंति, ताहे तं चैव सरीरं अणुपविट्ठो, पच्छा उट्ठवेन्ति, वेरत्तियं पकरेह, एवं तेण तेसिं दिवप्पभावेणं लहुं चेव समाणियं, पच्छा णिष्फण्णेसु तेसु भणंति - खमह भंते ! जमेत्थ मए असंजएण वंदाविया, अहं अमुगदिवसं कालगतिलतो, एवं सो खामेत्ता गतो, तेऽवि तं सरीरगं छड्डेऊण इमे एयारूवे अन्भत्थिए १ तस्मिन् काले तस्मिन् समये श्रमणाद्भगवतः द्वे वर्षशते चतुर्दशोत्तरे सिद्धिं गतात्, तदा तृतीय उत्पन्नः । श्वेताम्बी नगरी, पोलासमुद्यानं, तत्र आर्याषाढा नाम आचार्या वाचनाचार्याश्च तेषां च बहवः शिष्या आगाढयोगप्रतिपन्ना अधीयन्ते तेषां रात्रौ विसूचिका जाता, निरुद्धा (निरुद्धचेष्टा) वातेन, नैव कोऽप्युत्थापितः यावत्कालगताः, सौधर्मे नलिनीगुल्मे विमाने उत्पन्नाः, अवधिं प्रयुञ्जन्ति, यावत्प्रेक्षन्ते तच्छरीरकं, तांश्च साधून आगाढयोगप्रतिपन्नान् एतेऽपि न जानन्ति तदा तदेव शरीरमनुप्रविष्टाः, पश्चादुत्थापयन्ति, वैरात्रिकं प्रकुरुत, एवं तेन तेषां दिव्यप्रभावेण लघ्वेव समापितं, पश्चात् निष्पन्नेषु तेषु भणन्ति-क्षमध्वं भगवन्तः ! यदत्र मयाऽसंयतेन वन्दनं दापिताः, अहममुकस्मिन् दिने कालगत: ( आसीत् ), एवं स क्षमयित्वा गतः, तेऽपि तच्छरीरकं त्यक्त्वा इमान् एतद्रूपान् अभ्यर्थिवान् ( संकल्पान ) Jain Education International For Personal & Private Use Only चतुरङ्गीया ध्ययनम् ३ ॥१६०॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy