________________
XEX-RRC
सवेवि पडिवन्ना-एचिरं कालं असंजतो वंदिओत्ति, ताहे अवत्तभावं भाति, जहा सवं अवत्तं भणेजाह, संजतोऽवि वा देवोऽवि वा, मा मुसावाओ भवेजा असंजयवंदणं च, जहा तुमं ममं ण पत्तियसि, जह संजतो ण | वा ?, तुमंपि एवं भाणियचो, एवं संजती देवी वा, एवं विभासा । एवं ते असब्भावेणं अप्पाणं परं उभयं च वुग्गाहेमाणा विहरति । अनुशासितुमारब्धाश्च स्थविरैः-यथा देवानांप्रिया ! इदं युष्माकमाकूतं-यस्मान्न शक्यते का, कचिज्ज्ञानेन निश्चयः । तस्मादव्यक्तमेवास्तु, वस्तुतत्त्वाविनिश्चयात् ॥१॥ प्रयोगश्च यत् ज्ञानं न तन्निश्चयकारि, यथेद-18 माचार्यगोचरं ज्ञानं, ज्ञानं चेदं यत्यादिविषयं वेदनम् , अनिश्चयकारित्वे च ज्ञानस्य निश्चयाधीनत्वात् वस्तुव्यक्तेरव्यक्तत्वसिद्धिः, ननु चेदमनुमानं ज्ञानमेव, ततश्चैतदपि निश्चयकारि न वा ?, यदि निश्चयकारि तर्हि यथाऽस्य ज्ञानत्वेऽपि | निश्चयकारिता तथा ज्ञानान्तराणामपीति विपर्ययसाधनात् विरुद्धो हेतुः, अथ न निश्चयकारि वृथाऽस्य प्रयोगः, खसाध्यनिश्चयाकरणात् , शेषज्ञानानां चानिषिद्धैव निश्चयकारिता, किञ्च-यज्ज्ञानं न तन्निश्चयकारीति प्रतिज्ञायां सर्वथा निश्चयकारित्वाभावः साध्यते कथञ्चिद्वा ?, यदि सर्वथा तदा श्रुतज्ञानस्यापि ज्ञानत्वादनिश्चयकारित्वे वर्गा
१ सर्वेऽपि प्रतिपन्नाः, इयच्चिरं कालमसंयतो वन्दित इति, तदाऽव्यक्तभावं भावयन्ति, यथा सर्वमव्यक्तं भणेत, संयतोऽपि वा देवोऽपि वा, मा मृषावादो भवेत् असंयतवन्दनं च, यथा त्वं मां न प्रत्येषि-यथा संयतो न वा ?, त्वमप्येवं भणितव्यः, एवं संयती देवी वा, एवं विभाषा, एवं ते असद्भावेनात्मानं परमुभयं च व्युद्वाहयन्तो विहरन्ति
ACRORSCR-RHG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org