SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अन्नहिं आहीरेहि समं सगडं घयस्स भरेऊण णगरि विक्किणणट्टा पत्थिआणि, साय कण्णया सारत्थं तस्स सगडस्स करेइ, ततो ते गोवदारया तीए रूवेणाक्खित्ता तीसे सगडस्स अब्भासयाई सगडाई खेडंति तं पलोइंता, ताई सबातिं सगडाति उप्पहेणं भग्गाई, तओ तीए नामं कयं-असगडत्ति, असगडाए पिया असगडपिया। तस्स तं चेव वेरग्गं जायं, तं दारियं परिणावेउं सवं च घरसारं दाऊण पवतितो। तेण तिण्णि उत्तरज्झयणाणि जाव अहीयाणि, |ताव असंखे उदिढे तं णाणावरणं कम्ममुदिन्नं, गया दो दिवसा अंबिलछ?ण, न एगो सिलोगो ठाति, आयरिएहिं भण्णति-उद्देहि जा एयमज्झयणमसंखयमणुण्णविजति, सो भणति-एयस्स केरिसो जोगो ?, आयरिया भणंतिजाव न उठेति ताव आयंबिलं, सो भणति-अलाहि मे अणुण्णाए णं, एवं तेण अदीणेण आयंबिलाहारेणं बारसहिं स्याभ्यासे शकटानि खेडयात, सा च कन्यका सारशिल १ अन्यैराभीरैः समं शकटं घृतेन भृत्वा नगरीं विक्रयणाय प्रस्थिते, सा च कन्यका सारथित्वं तस्य शकटस्य करोति, ततस्ते गोपदारकाः | तस्या रूपेणाक्षिप्ताः तस्याः शकटस्याभ्यासे शकटानि खेटयन्ति तां प्रलोकयन्तः, तानि सर्वाणि शकटानि उत्पथेन भग्नानि, ततस्तस्या नाम कृतम्-अशकटेति, अशकटायाः पिता अशकटापिता । तस्य तदेव वैराग्योत्पादकं जातं, तां दारिका परिणाय्य सर्व च गृहसारं दत्त्वा प्रव्रजितः । तेन त्रीणि उत्तराध्ययनानि यावदधीतानि, तावद् असंख्येय उद्दिष्टे तज् ज्ञानावरणं कर्मोदीर्ण, गतौ द्वौ दिवसौ आचाम्लषष्ठेन (युग्मेन), २४ नैकः श्लोकस्तिष्ठति, आचार्यैर्भण्यते-उत्तिष्ठ यावदेतध्ययनमसंख्येयकमनुज्ञायते, स भणति-एतस्य कीदृशो योगः ?, आचार्या भणन्ति– यावन्नोत्तिष्ठते तावदाचाम्लं, स भणति-अलं ममानुज्ञया, एवं तेनादीनेनाचामाम्लाहारेण द्वादशभिः । १०गोऽवि आलावगो प्र० । कृतम्-अशकटेति, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy