________________
परीषहाध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥१३०॥
ANSARSACROR
संवच्छरेहिमहिज्झियमज्झयणमसंखयं, खवियं तं कम्म, सेसं लहुं चेव अहिजियं ॥ एवमज्ञानपरीपहः सोढव्यः, प्रतिपक्षे च भौमद्वारं, तत्राप्येतत्सूत्रसूचितमिदमुदाहरणंइमं च एरिसं तं च तारिस पिच्छ केरिसं जायं ? । इय भणइ थूलभद्दो सन्नाइघरं गओ संतो ॥१२२॥ ___ व्याख्या-'इदं चेति द्रव्यम् 'ईदृशमिति स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्वेन तस्य हृदि विपरिवर्तमानतया द्रव्यस्येदमा निर्देशः, 'तचे ति तस्याज्ञानतः परिभ्रमणं 'तादृशमिति विप्रकृष्टदुर्गदेशान्तरविषयं, पश्य कीदृशं ? केन सदृशं ? जातं, न केनापि, कश्चिद्गृहे सति द्रव्ये द्रव्यार्थी बहिाम्यति ?, इति भावः, 'इती'त्येवं भणति स्थूलभद्रः 'खज्ञातिः' अत्यन्तसुहृत्तगृहं गतः सन्निति गाथार्थः ॥ १२२ ॥ सम्प्रदायश्चात्र| थूलभद्दो आयरिओ बहुसुतो, तस्स एगो पुष्विं मित्तो होत्था, सन्नायगोऽवि य । सो सूरी विहरतो तस्स घरं गतो महिलं पुच्छति-सो अमुको कहिं गतोत्ति ?, सा भणइ-वाणिजेणं, तं च घरं पुचिं लटुं आसि, पच्छा सडियपडियं जायं, तस्स पुचिल्लएहिं एगस्स खंभस्स हेट्ठा भूमीए दवं निहेलयं, तं सो आयरितो णाणेण जाणति, पच्छा तेणं । १ संवत्सरैरधीतमध्ययनमसंख्यक, क्षपितं तत् कर्म, शेषं लघ्वेवाधीतम् । २ स्थूलभद्र आचार्यो बहुश्रुतः, तस्यैकः पूर्वमित्रमभूत् , सज्ञातीयोऽपि च । स सूरिविहरन तस्य गृहं गतो महेला पृच्छति-सोऽमुकः क गत इति, सा भणति-वाणिज्याय, तञ्च गृहं पूर्व लष्टमासीत् , |पश्चाच्छटितपतितं जातं, तस्य पूर्वजैः एकस्य सम्भस्याधस्ताद् भूमौ द्रव्यं निहितं, तत्स आचार्यो ज्ञानेन जानाति, पश्चात्तेन
॥१३॥
EIGANGA
dain Education International
For Personal & Private Use Only
www.jainelibrary.org