________________
SALAMALA
परीषहाध्ययनम्
उत्तराध्य.
वितो, गतो तेण सद्धिं, तेण तस्स सत्थकोसगो अल्लवितो, सो ताए देवमायाए अतीव भारितो, जाव पवइया
है एगमि पएसे पढंति, विजेण भण्णइ-जइ पचयसि तो मुयामि, सो तेण भारेण अतीव परिताविजंतो चिंतेइ-वरं- बृहद्वृत्तिः
मे पवइउं, भणइ-पवयामि, पवइओ, देवे गतेणाचिरस्स उप्पवइओ, तेण देवेण ओहिणा पिच्छिऊण सो चेव | ॥१०२॥ से पुणोऽवि वाही कओ, तेणेव उवाएण पुणोऽवि पवाविओ, एवं एकसिं दो तिन्नि वारा उप्पवइतो, तइया
वाराए गच्छइ देवोऽवि तेणेव समं, तणभारं गहाय पलित्तयं गामं पविसति, तेण भण्णइ-किं तणभारएण पलित्तं गामं पविससि ?, तेण भण्णइ-कहं तुमं कोहमाणमायालोभसंपलित्तं गिहिवासं पविससि?, तहावि न संबुज्झइ, पच्छा दोऽवि गच्छन्ति, नवरं देवो अडवीए उप्पहेणं संपठितो, तेण भण्णइ-कहं एत्तो तं पंथं मोत्तूण पविससि ?, | १ गतस्तेन सार्ध, तेन तस्मिन् शस्त्रकोषकः आश्रयितः, स तया देवमायया अतीव भारितः, यावत् प्रव्रजिता एकस्मिन् प्रदेशे पठन्ति,
वैद्येन भण्यते-यदि प्रव्रजसि तदा मुञ्चामि, स तेन भारेण अतीव परिताप्यमानश्चिन्तयति-वरं मे प्रवजितुं, भणति-प्रव्रजामि, प्रव्रजितो, सादेवे गतेऽचिरेणोत्पत्रजितः, तेन देवेनावधिना दृष्ट्वा स एव तस्य पुनरपि व्याधिः कृतः, तेनैवोपायेन पुनरपि प्रत्राजितः, एवं सकृत् द्वौ रात्रीन् वारान् उत्प्रव्रजितः, तृतीये वारे गच्छति देवोऽपि तेनैव समं, तृणभारं गृहीत्वा प्रदीप्तं ग्रामं प्रविशति, तेन भण्यते-किं तृणभारेण
प्रदीप्तं ग्राम प्रविशसि ?, तेन भण्यते-कथं त्वं क्रोधमानमायालोभसंप्रदीप्तं गृहिवासं प्रविशसि ?, तथापि न संबुध्यते, पश्चात् द्वावपि गच्छतः, नवरं देवोऽटव्यामुत्पथेन संप्रस्थितः, तेन भण्यते-कथमितस्त्वं पन्थानं मुक्त्वा प्रविशसि ?,
॥१०२)
YA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org