________________
देवेण भण्णइ-कहं तुमं मोक्खपहं मोत्तूणं संसाराडविं पविससि ?, तहावि न संबुज्झइ, पुणो एगंमि देवकुले वाणमंतरो अच्चितो हिट्ठाहुत्तो पडइ, सो भणइ-अहो वाणमंतरो ! अधण्णो अपुण्णो य जो उवरिहुत्तो कओ अच्चियओ
य हेट्ठाहुत्तो पडइ, तेण देवेण भण्णइ-अहो ! तुमंपि अधण्णो जो उप्पराहुत्तो ठविओ अच्चणिज्जे य ठाणे पुणो पुणो ६ उप्पवयसि, तेण भण्णइ-कोऽसि तुम ?, तेण मूयगरूवं दंसियं, पुत्वभवो से कहितो, तो सो भणइ-को पचओ ?,
जहाऽहं देवो आसि, पच्छा सो देवो तं गहाय गओ वेयडपब्वयं, सिद्धाययणं कूडं च, तत्थ तेण पुत्वं चेव संगारो कतिलओ जहा-यदि अहं न संबुज्झेज तो एयं ममच्चयं कुंडलजुयलं णामयंकियं सिद्धाययणपुक्खरिणीए दरि|सिज्जासि, तेण से दंसियं, सो तं कुंडलं सनामंकियं पिच्छिऊण जाइस्सरो जातो, संवुद्धो पवइतो जाओ, संजमे
१ देवेन भण्यते-कथं त्वं मोक्षपथं मुक्त्वा संसाराटवीं प्रविशसि ?, तथापि न संबुध्यते, पुनरेकस्मिन् देवकुले व्यन्तरोऽर्चितोऽधस्तात्पतति, स भणति-अहो व्यन्तरोऽधन्योऽपुण्यश्च य उपरि कृतोऽर्चितश्च अध: पतति, तेन देवेन भण्यते--अहो त्वमप्यधन्यो य उपरि | स्थापितोऽर्चनीये च स्थाने पुनः पुनरुत्प्रत्रजसि, तेन भण्यते—कोऽसि त्वं ?, तेन मूकरूपं दर्शितं, पूर्वभवश्च तस्मै कथितः, ततः स भणति-| कः प्रत्ययः ?, यथाऽहं देव आसं, पश्चात्स देवस्तं गृहीत्वा गतो वैताठ्यपर्वतं, सिद्धायतनकूटं च, तत्र तेन पूर्व चैव संकेतः कृतो यथार -यद्यहं न संबुध्येय तदैतत् मामकीनं कुण्डलयुगलं नामाङ्कित सिद्धायतनपुष्करिण्यां दर्शयेः, तेन तस्मै दर्शितं, स तत् कुण्डलं स्वनामाङ्कितं |प्रेक्ष्य जातिस्मरो जातः, संबुद्धः प्रव्रजितो जातः, संयमे च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org