________________
झामित्ति, तेण पडिवण्णे गतो देवो । अन्नया कतिवयदिवसेसु चइऊण तीए गम्भे उववण्णो, अकाले अंबदोहलो जाओ, स मूयगो णामगं लिहति-जइ मम गम्भं देसि ता आणेमि अंबगाणि, ताए भण्णइ-दिजत्ति, तेण आणिआणि अंबफलाणि, अवणीओ दोहलो, कालेण दारगो जाओ, सो तं खुड्डगं चेव होतं साहूण पाएसु पाडेइ, सो धाहातो करेति, ण य वंदति, पच्छा संतपरितंतो मूगो पचइतो, सामण्णं काऊण देवलोगं गतो, तेण ओही पउत्ता, जाव णेण सो दिट्ठो, पच्छा पेण तस्स जलोयरं कयं, जेण ण सकेति उहिउं, सबवेजेहिं पचकूखातो, सो |देवो डोंबरूवं काऊण घोसंतो हिंडइ-अहं वेज्जो सबवाही उवसमेमि, सो भणइ-मज्झं पोट्टं सजवेहि, तेण भणि
यं-तुभं असज्झो वाही, यदि परं तुमं ममं चेव ओलग्गसि तो ते सिज्झामि, सो भणति-बच्चामि, तेण सज्झ। १ इति, तेन प्रतिपन्ने गतो देवः । अन्यदा कतिपयेषु दिवसेषु च्युत्वा तस्या गर्भे उत्पन्नः, अकाले आम्रदोहदो जातः, स मूको नामकं लिखति-यदि मह्यं गर्भ ददासि तदानयाम्याम्रान , तया भण्यते-दास्य इति, तेनानीतान्याम्रफलानि, अपनीतो दोहदः, कालेन दारको जातः, स तं बालकमेव सन्तं साधूनां पादयोः पातयति, स धावनं करोति, न च वन्दते, पश्चात् श्रान्तपरिश्रान्तो मूकः प्रव्रजितः, श्रामण्यं कृत्वा देवलोकं गतः, तेनावधिः प्रयुक्तः, यावदनेन स दृष्टः, पश्चादनेन तस्य जलोदरं कृतं, येन न शक्नोत्युत्थातुं, सर्ववैद्यैः प्रत्याख्यातः, स देवो डोम्बरूपं कृत्वा घोषयन हिण्डते-अहं वैद्यः सर्वव्याधीन उपशमयामि, स भणति----मम उदरं नीरोगय, तेन भणितं-तवासाध्यो व्याधिः, यदि परं त्वं मामेवावलगसि तदा तव साधयामि, स भणति- ब्रजिष्यामि, तेन साधितः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org