SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१०॥ |किहमहं अप्पणो सुण्डं अंमंति वाहरिहामि, पुत्तं वा तायंति, पच्छा मूयत्तणं करेइ, पच्छा महंतीभूओ साहूणं है। परीषहाअल्लीणो, धम्मोऽणेण सुतो। इतो य सो धिजाइयदेवो महाविदेहे तित्थयरं पुच्छइ-किमहं सुलहबोहिओ दुल्लम ध्ययनम् बोहिओत्ति ?, ततो सामिणा भणितो-दुल्लभवोहिओऽसि, पुणोऽवि पुच्छइ-कत्थऽहं उववजिउकामो १, भगवया भण्णइ-कोसंबीए मूयस्स भाया भविस्ससि, सो य मूओ पवइस्सइ, सो देवो भगवंतं वंदिऊण गओ मूयगस्सगासं, तस्स सो बहुयं दबजायं दाऊण भणइ-अहं तुज्झ पिउघरे उववजिस्सामि, तीसे य दोहलओ अंबएहिं भविस्सइ, अमुगे पवए अंबगो सयापुप्फफलो कओ मए, तुम ताए पुरओ णामगं लिहिज्जासि, जहा-तुभं पुत्तो भविस्सइ, जइ तं मम देसि तो ते आणेमि अंबफलाणित्ति, तओ ममं जायं संतं तहा करिजासि जहा धम्मे संबु १पश्चान्मूकत्वं करोति, पश्चात् महद्भूतः साधूनाश्रितः, धर्मोऽनेन श्रुतः, । इतश्च स धिग्जातीयदेवो महाविदेहे तीर्थकरं पृच्छति-किमहं सुलभबोधिको दुर्लभबोधिक इति ?, ततः स्वामिना भणितः-दुर्लभबोधिकोऽसि, पुनरपि पृच्छति-कुत्राहमुत्पत्तुकामो ?, भगवता भण्यतेकौशाम्ब्यां मूकस्य भ्राता भविष्यसि, स च मूकः प्रव्रजिष्यति, स देवो भगवन्तं वन्दित्वा गतो मूकसकाशं, तस्मै स बहु द्रव्यजातं दत्त्वा | भणति-अहं तव पितृगृहे उत्पत्स्ये, तस्याश्च दोहदः आम्रर्भविष्यति, अमुकस्मिन् पर्वते आम्रः सदापुष्पफलः कृतो मया, त्वं तस्याः पुरतो| ॥१०॥ नामकं लिखेः, यथा-तव पुत्रो भविष्यति, यदि तं मह्यं ददासि तदा तुभ्यमानयामि आम्रफलानीति, ततो मां जावं सन्वं वथा कुर्याः ४ यथा धर्म संभोत्स्य SSASRASRHAAN Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy