________________
नाओ य, ततो तेण साहुणा भणितो-धिरत्थु ते रायत्तणस्स, जो तुम अप्पणो पुत्तभंडाणवि निग्गहं न करेसि, पच्छा राया भणइ-पसायं करेह, भणइ-जइ परं पवयंति तो णं मोक्खो, अन्नहा नत्थि, राइणा पुरोहिएण य भण्णइ-एवं होउ, पव्वयंतु, पुच्छिआ भणंति-पचयामो, पुवं लोओ कतो, पच्छा मुक्का, पवइया । सो य रायपुत्तो
निस्संकिओ चेव धम्मं करेइ, पुरोहियपुत्तस्स पुण जाइमओ, अम्हे मड्डाए पवाविया, एवं ते दोऽवि कालं ६ काऊण देवलोगेसु उववन्ना । इओ य कोसंबीए नयरीए तावसो णाम सेट्ठी, सो मरिऊण नियघरे सूयरो जाओ,
जातिस्सरो, ततो तस्स चेव दिवसगे पुत्तेहिं मारितो, पच्छा तहिं चेव घरे उरगो जाओ, तहिपि जाइस्सरो जातो, तत्थऽवि अंतो घरे मा खाहितित्ति मारितो, पच्छा पुणोऽवि पुत्तस्स पुत्तो जातो, तत्थवि जाई सरमाणो चिंतेइ
१-ज्ञातश्च, ततस्तेन साधुना भणित:-धिगस्तु तव राजत्वं, यस्त्वमात्मनः पुत्रभाण्डानामपि निग्रहं न करोषि, पश्चाद् राजा भणति-प्रसाद | कुरु, भणति-यदि परं प्रव्रजतः तदाऽनयोर्मोक्षः, अन्यथा नास्ति, राज्ञा पुरोहितेन च भण्यते-एवं भवतु, प्रव्रजतां, पृष्टौ भणतः– प्रव्रजावः, पूर्व लोचः कृतः, पश्चान्मुक्तौ, प्रत्रजितौ । स च राजपुत्रो निश्शङ्कित एव धर्म करोति, पुरोहितपुत्रस्य पुनर्जातिमदः, आवां बलात्प्रत्राजितौ, * एवं तौ द्वावपि कालं कृत्वा देवलोकेपूत्पन्नौ । इतश्च कौशाम्ब्यां नगर्या ताफ्सो नाम श्रेष्ठी, स मृत्वा निजगृहे शूकरो जातः, जातिस्मरः, | ततस्तस्यैव दिवसे पुत्रैर्मारितः, पश्चात्तत्रैव गृहे उरगो जातः, तत्रापि जातिस्मरो जातः, तत्रापि अन्तर्गृहे मा खादीदिति मारितः, पश्चात्पुनरपि पुत्रस्य पुत्रो जातः, तत्रापि जातिं स्मरंश्चिन्तयति-कथमहमात्मनः स्नुषामम्बामिति व्याहरामि, पुत्रं वा तातमिति
वैव दिवस कृत्वा देवलोकेषुत्पन्नातच राजपुत्रो निशात पुरोहितेन च भण्यते-महं न करोषि, पश्चाद् राजा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org